ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [183] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho    vassakāro    brāhmaṇo    magadhamahāmatto    yena    bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho
vassakāro  brāhmaṇo  magadhamahāmatto  bhagavantaṃ  etadavoca  mayaṃ  2-  hi
bho   gotama   evaṃvādī   evaṃdiṭṭhī   yokoci  diṭṭhaṃ  bhāsati  evaṃ  me
diṭṭhanti   natthi   tato  doso  yokoci  sutaṃ  bhāsati  evaṃ  me  sutanti
natthi   tato   doso   yokoci   mutaṃ  bhāsati  evaṃ  me  mutanti  natthi
@Footnote: 1 Ma. pubbe attanā katāni. 2 Ma. Yu. ahaṃ.
Tato    doso   yokoci   viññātaṃ   bhāsati   evaṃ   me   viññātanti
natthi tato dosoti.
     {183.1}   Nāhaṃ   brāhmaṇa   sabbaṃ   diṭṭhaṃ  bhāsitabbanti  vadāmi
na   panāhaṃ   brāhmaṇa   sabbaṃ   diṭṭhaṃ   na   bhāsitabbanti  vadāmi  nāhaṃ
brāhmaṇa   sabbaṃ   sutaṃ   bhāsitabbanti   vadāmi   na   panāhaṃ   brāhmaṇa
sabbaṃ   sutaṃ   na   bhāsitabbanti   vadāmi   nāhaṃ   brāhmaṇa   sabbaṃ  mutaṃ
bhāsitabbanti    vadāmi    na    panāhaṃ    brāhmaṇa    sabbaṃ   mutaṃ   na
bhāsitabbanti   vadāmi   nāhaṃ   brāhmaṇa   sabbaṃ   viññātaṃ   bhāsitabbanti
vadāmi    na    panāhaṃ   brāhmaṇa   sabbaṃ   viññātaṃ   na   bhāsitabbanti
vadāmi   yaṃ   hi   brāhmaṇa   diṭṭhaṃ   bhāsato   1-   akusalā   dhammā
abhivaḍḍhanti    kusalā    dhammā    parihāyanti    evarūpaṃ    diṭṭhaṃ    na
bhāsitabbanti    vadāmi    yañca    khvassa    brāhmaṇa   diṭṭhaṃ   bhāsato
akusalā    dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhanti   evarūpaṃ
diṭṭhaṃ   bhāsitabbanti   vadāmi   yaṃ   hi  brāhmaṇa  sutaṃ  bhāsato  akusalā
dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyanti   evarūpaṃ   sutaṃ   na
bhāsitabbanti vadāmi
     {183.2}   yañca   khvassa   brāhmaṇa   sutaṃ   bhāsato   akusalā
dhammā    parihāyanti    kusalā    dhammā    abhivaḍḍhanti   evarūpaṃ   sutaṃ
bhāsitabbanti   vadāmi   yaṃ   hi  brāhmaṇa  mutaṃ  bhāsato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti  evarūpaṃ  mutaṃ  na  bhāsitabbanti
vadāmi    yañca   khvassa   brāhmaṇa   mutaṃ   bhāsato   akusalā   dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   evarūpaṃ   mutaṃ   bhāsitabbanti
@Footnote: 1 Ma. abhāsato. ito paraṃ īdisameva.
Vadāmi    yaṃ    hi    brāhmaṇa   viññātaṃ   bhāsato   akusalā   dhammā
abhivaḍḍhanti    kusalā    dhammā    parihāyanti    evarūpaṃ   viññātaṃ   na
bhāsitabbanti    vadāmi    yañca   khvassa   brāhmaṇa   viññātaṃ   bhāsato
akusalā    dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhanti   evarūpaṃ
viññātaṃ   bhāsitabbanti   vadāmīti   .   athakho   vassakāro   brāhmaṇo
magadhamahāmatto   bhagavato  bhāsitaṃ  abhinanditvā  anumoditvā  uṭṭhāyāsanā
pakkāmīti.



             The Pali Tipitaka in Roman Character Volume 21 page 233-235. https://84000.org/tipitaka/read/roman_item.php?book=21&item=183&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=183&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=183&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=183&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=183              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]