ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                     Mahāvaggo pañcamo
     [191]    Sotānugatānaṃ   bhikkhave   dhammānaṃ   vacasā   paricitānaṃ
manasānupekkhitānaṃ  diṭṭhiyā  suppaṭividdhānaṃ  cattāro  ānisaṃsā  pāṭikaṅkhā
katame   cattāro  idha  bhikkhave  bhikkhu  dhammaṃ  pariyāpuṇāti  suttaṃ  geyyaṃ
veyyākaraṇaṃ   gāthaṃ   udānaṃ   itivuttakaṃ   jātakaṃ   abbhutadhammaṃ   vedallaṃ
tassa  te  dhammā  sotānugatā  honti  vacasā  paricitā  manasānupekkhitā
diṭṭhiyā    suppaṭividdhā    so   muṭṭhassati   kālaṃ   kurumāno   aññataraṃ
devanikāyaṃ     upapajjati    tassa    tattha    sukhino    dhammapadāpilapanti
dandho   bhikkhave   satuppādo   atha   so   sato  khippaṃyeva  visesagāmī
hoti  sotānugatānaṃ  bhikkhave  dhammānaṃ  vacasā  paricitānaṃ manasānupekkhitānaṃ
diṭṭhiyā suppaṭividdhānaṃ ayaṃ paṭhamo ānisaṃso pāṭikaṅkho.
     {191.1}   Puna   caparaṃ  bhikkhave  bhikkhu  dhammaṃ  pariyāpuṇāti  suttaṃ
geyyaṃ  veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ
tassa  te  dhammā  sotānugatā  honti  vacasā  paricitā  manasānupekkhitā
diṭṭhiyā    suppaṭividdhā    so   muṭṭhassati   kālaṃ   kurumāno   aññataraṃ
devanikāyaṃ   upapajjati  tassa  tattha  naheva  kho  sukhino  dhammapadāpilapanti
@Footnote: 1 Ma.                 tassuddānaṃ
@        yodhā pāṭibhogasutaṃ         abhayaṃ samaṇsaccena pañcamaṃ
@        ummaggavassakāro         upako sacchikiriyā ca ūposathoti.

--------------------------------------------------------------------------------------------- page252.

Apica kho iddhimā cetovasippatto devaparisāya dhammaṃ deseti tassa evaṃ hoti ayaṃ vā so dhammavinayo yatthāhaṃ pubbe brahmacariyaṃ acarinti dandho bhikkhave satuppādo atha so sato khippaṃyeva visesagāmī hoti seyyathāpi bhikkhave puriso kusalo bherisaddassa so addhānamaggapaṭipanno bherisaddaṃ suṇeyya tassa naheva kho assa kaṅkhā vā vimati vā bherisaddo nu kho na nu kho bherisaddoti athakho bherisaddotveva niṭṭhaṃ gaccheyya evameva kho bhikkhave bhikkhu dhammaṃ pariyāpuṇāti .pe. khippaṃyeva visesagāmī hoti sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ayaṃ dutiyo ānisaṃso pāṭikaṅkho. {191.2} Puna caparaṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ tassa te dhammā sotānugatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā so muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati tassa tattha naheva kho sukhino dhammapadāpilapanti napi bhikkhu iddhimā cetovasippatto devaparisāya dhammaṃ deseti apica kho devaputto devaparisāya dhammaṃ deseti tassa evaṃ hoti ayaṃ vā so dhammavinayo yatthāhaṃ pubbe brahmacariyaṃ acarinti dandho bhikkhave satuppādo atha so sato khippaṃyeva visesagāmī hoti seyyathāpi bhikkhave puriso kusalo saṅkhasaddassa so addhānamagga- paṭipanno saṅkhasaddaṃ suṇeyya tassa naheva kho assa kaṅkhā vā

--------------------------------------------------------------------------------------------- page253.

Vimati vā saṅkhasaddo nu kho na nu kho saṅkhasaddoti athakho saṅkhasaddotveva niṭṭhaṃ gaccheyya evameva kho bhikkhave bhikkhu dhammaṃ pariyāpuṇāti .pe. khippaṃyeva visesagāmī hoti sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ayaṃ tatiyo ānisaṃso pāṭikaṅkho. {191.3} Puna caparaṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ tassa te dhammā sotānugatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā so muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati tassa tattha naheva kho sukhino dhammapadāpīlapanti napi bhikkhu iddhimā cetovasippatto devaparisāya dhammaṃ deseti napi devaputto devaparisāya dhammaṃ deseti apica kho opapātiko opapātikaṃ sāreti sarasi tvaṃ mārisa yattha mayaṃ pubbe brahmacariyaṃ acarimhāti so evamāha sarāmi mārisa sarāmi mārisāti dandho bhikkhave satuppādo atha so sato khippaṃyeva visesagāmī hoti seyyathāpi bhikkhave dve sahāyakā sahapaṃsukīḷakā 1- te kadāci karahaci katthaci 2- aññamaññaṃ samāgaccheyyuṃ tamenaṃ 3- sahāyako sahāyakaṃ evaṃ vadeyya idampi samma sarasīti so evaṃ vadeyya sarāmi samma sarāmi sammāti evameva kho bhikkhave bhikkhu dhammaṃ pariyāpuṇāti .pe. @Footnote: 1 Ma. sahaṃpasukīḷikā. yu ... kīḷitā. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. añño pana.

--------------------------------------------------------------------------------------------- page254.

Khippaṃyeva visesagāmī hoti sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ayaṃ catuttho ānisaṃso pāṭikaṅkho . sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ime cattāro ānisaṃsā pāṭikaṅkhāti.


             The Pali Tipitaka in Roman Character Volume 21 page 251-254. https://84000.org/tipitaka/read/roman_item.php?book=21&item=191&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=191&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=191&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=191&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=191              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]