ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [194]  Ekaṃ  samayaṃ  āyasmā ānando koḷiyesu viharati sāpugaṃ 1-
nāma   koḷiyānaṃ   nigamo   .  athakho  sambahulā  sāpugiyā  koḷiyaputtā
yenāyasmā    ānando    tenupasaṅkamiṃsu    upasaṅkamitvā    āyasmantaṃ
ānandaṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ nisinne kho [2]-
sāpugiye koḷiyaputte āyasmā ānando etadavoca
     {194.1}    cattārīmāni    byagghapajjā    pārisuddhipadhāniyaṅgāni
tena     bhagavatā    jānatā    passatā    arahatā    sammāsambuddhena
sammadakkhātāni    sattānaṃ    visuddhiyā    sokaparidevānaṃ    samatikkamāya
dukkhadomanassānaṃ     atthaṅgamāya     ñāyassa    adhigamāya    nibbānassa
sacchikiriyāya        katamāni       cattāri       sīlapārisuddhipadhāniyaṅgaṃ
@Footnote: 1 Ma. sāmagaṃ. 2 Ma. Yu. te.
Cittapārisuddhipadhāniyaṅgaṃ diṭṭhipārisuddhipadhāniyaṅgaṃ
vimuttipārisuddhipadhāniyaṅgaṃ.
     {194.2}    Katamañca   byagghapajjā   sīlapārisuddhipadhāniyaṅgaṃ   idha
byagghapajjā   bhikkhu  sīlavā  hoti  .pe.  samādāya  sikkhati  sikkhāpadesu
ayaṃ  vuccati  byagghapajjā  sīlapārisuddhi  iti  evarūpaṃ  sīlapārisuddhiṃ aparipūraṃ
vā  paripūressāmi  paripūraṃ  vā  tattha  tattha  paññāya anuggahessāmīti yo
tattha  chando  ca  vāyāmo  ca  ussāho ca ussoḷhī ca appaṭivāṇī ca sati
ca sampajaññañca idaṃ vuccati byagghapajjā sīlapārisuddhipadhāniyaṅgaṃ.
     {194.3}   Katamañca   byagghapajjā   cittapārisuddhipadhāniyaṅgaṃ   idha
byagghapajjā   bhikkhu  vivicceva  kāmehi  .pe.  catutthaṃ  jhānaṃ  upasampajja
viharati  ayaṃ  vuccati  byagghapajjā  cittapārisuddhi iti evarūpaṃ cittapārisuddhiṃ
aparipūraṃ  vā  paripūressāmi  paripūraṃ vā tattha tattha paññāya anuggahessāmīti
yo  tattha  chando  ca  vāyāmo  ca ussāho ca ussoḷhī ca appaṭivāṇī ca
sati ca sampajaññañca idaṃ vuccati byagghapajjā cittapārisuddhipadhāniyaṅgaṃ.
     {194.4}     Katamañca     byagghapajjā    diṭṭhipārisuddhipadhāniyaṅgaṃ
idha   byagghapajjā   bhikkhu   idaṃ   dukkhanti   yathābhūtaṃ   pajānāti  .pe.
Ayaṃ    dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānāti   ayaṃ   vuccati
byagghapajjā    diṭṭhipārisuddhi    iti   evarūpaṃ   diṭṭhipārisuddhiṃ   aparipūraṃ
vā   paripūressāmi   paripūraṃ  vā  tattha  tattha  paññāya  anuggahessāmīti
yo  tattha  chando  ca  vāyāmo  ca  ussāho  ca ussoḷhī ca appaṭivāṇī
ca sati ca sampajaññañca idaṃ vuccati byagghapajjā diṭṭhipārisuddhipadhāniyaṅgaṃ.
     {194.5}     Katamañca    byagghapajjā    vimuttipārisuddhipadhāniyaṅgaṃ
sa  kho  so  byagghapajjā  ariyasāvako  iminā ca sīlapārisuddhipadhāniyaṅgena
samannāgato   iminā   ca  cittapārisuddhipadhāniyaṅgena  samannāgato  iminā
ca   diṭṭhipārisuddhipadhāniyaṅgena   samannāgato   rajanīyesu   dhammesu  cittaṃ
virājeti  vimocanīyesu  dhammesu  cittaṃ  vimoceti  so  rajanīyesu  dhammesu
cittaṃ  virājetvā  vimocanīyesu  dhammesu  cittaṃ  vimocetvā  sammāvimuttiṃ
phusati    ayaṃ    vuccati    byagghapajjā   vimuttipārisuddhi   iti   evarūpaṃ
vimuttipārisuddhiṃ   aparipūraṃ   vā   paripūressāmi  paripūraṃ  vā  tattha  tattha
paññāya  anuggahessāmīti  yo  tattha  chando  ca  vāyāmo  ca  ussāho
ca   ussoḷhī   ca   appaṭivāṇī   ca  sati  ca  sampajaññañca  idaṃ  vuccati
byagghapajjā   vimuttipārisuddhipadhāniyaṅgaṃ   .   imāni   kho   byagghapajjā
cattāri  pārisuddhipadhāniyaṅgāni  tena  bhagavatā  jānatā  passatā  arahatā
sammāsambuddhena    sammadakkhātāni   sattānaṃ   visuddhiyā   sokaparidevānaṃ
samatikkamāya     dukkhadomanassānaṃ    atthaṅgamāya    ñāyassa    adhigamāya
nibbānassa sacchikiriyāyāti.



             The Pali Tipitaka in Roman Character Volume 21 page 264-266. https://84000.org/tipitaka/read/roman_item.php?book=21&item=194&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=194&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=194&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=194&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=194              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]