ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [114]   Ekaṃ   samayaṃ   bhagavā  magadhesu  viharati  andhakavinde .
@Footnote: 1 Ma. na pattapariyāpannaṃ gaṇhati.

--------------------------------------------------------------------------------------------- page156.

Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca ye te 1- ānanda bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ te vo ānanda bhikkhū pañcasu dhammesu samādapetabbā nivesetabbā patiṭṭhāpetabbā {114.1} katamesu pañcasu etha tumhe āvuso sīlavā hotha pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino samādāya sikkhatha sikkhāpadesūti iti pātimokkhasaṃvare samādapetabbā nivesetabbā patiṭṭhāpetabbā etha tumhe āvuso indriyesu guttadvārā viharatha ārakkhasatino nipakkasatino 2- sārakkhitamānasā satārakkhena cetasā samannāgatāti iti indriyasaṃvare samādapetabbā nivesetabbā patiṭṭhāpetabbā etha tumhe āvuso appabhassā hotha bhassapariyantakārinoti iti bhassapariyante samādapetabbā nivesetabbā patiṭṭhāpetabbā etha tumhe āvuso āraññakā hotha araññavanapatthāni pantāni senāsanāni paṭisevathāti iti kāyavūpakāse samādapetabbā nivesetabbā patiṭṭhāpetabbā etha tumhe āvuso sammādiṭṭhikā hotha sammādassanena samannāgatāti iti sammādassane samādapetabbā nivesetabbā patiṭṭhāpetabbā ye te 1- ānanda bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ te vo ānanda bhikkhū imesu pañcasu dhammesu samādapetabbā nivesetabbā @Footnote: 1 Po. vo . 2 Po. Sī. nipakasatino.

--------------------------------------------------------------------------------------------- page157.

Patiṭṭhāpetabbāti.


             The Pali Tipitaka in Roman Character Volume 22 page 155-157. https://84000.org/tipitaka/read/roman_item.php?book=22&item=114&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=114&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=114&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=114&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=114              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]