![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[130] Pañcimāni bhikkhave byasanāni katamāni pañca ñātibyasanaṃ bhogabyasanaṃ rogabyasanaṃ sīlabyasanaṃ diṭṭhibyasanaṃ na bhikkhave sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti sīlabyasanahetu vā bhikkhave sattā diṭṭhibyasanahetu vā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti imāni kho bhikkhave pañca byasanāni 1-. {130.1} Pañcimā bhikkhave sampadā katamā pañca ñātisampadā bhogasampadā ārogyasampadā sīlasampadā diṭṭhisampadā na bhikkhave sattā ñātisampadāhetu vā bhogasampadāhetu vā @Footnote: 1 Po. ...nīti . 2 Po. Ma. Yu. arahaṃ. Ārogyasampadāhetu vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti sīlasampadāhetu vā bhikkhave sattā diṭṭhisampadāhetu vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti imā kho bhikkhave pañca sampadāti. Gilānavaggo tatiyo. Tassuddānaṃ gilāno 1- satipaṭṭhānaṃ dvepaṭṭhānā duvāyusā avappakāsadukkhāni parikuppo ca sampadāti 2-. ------------The Pali Tipitaka in Roman Character Volume 22 page 165-166. https://84000.org/tipitaka/read/roman_item.php?book=22&item=130&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=130&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=130&items=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=130&items=1 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=130 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]