ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [17]   Pañcahi   bhikkhave  dhammehi  samannāgato  bhikkhu  attahitāya
paṭipanno    hoti   no   parahitāya   katamehi   pañcahi   idha   bhikkhave
bhikkhu   attanā   sīlasampanno   hoti  no  paraṃ  sīlasampadāya  samādapeti
attanā   samādhisampanno   hoti   no   paraṃ  samādhisampadāya  samādapeti
attanā   paññāsampanno   hoti   no   paraṃ  paññāsampadāya  samādapeti
attanā   vimuttisampanno   hoti   no   paraṃ  vimuttisampadāya  samādapeti
attanā   vimuttiñāṇadassanasampanno   hoti   no   paraṃ  vimuttiñāṇadassana-
sampadāya   samādapeti   imehi   kho   bhikkhave   pañcahi  dhammehi  1-
@Footnote: 1 Ma. aṅgehi.
Samannāgato bhikkhu attahitāya paṭipanno hoti no parahitāyāti.
     [18]   Pañcahi   bhikkhave   dhammehi  samannāgato  bhikkhu  parahitāya
paṭipanno   hoti   no   attahitāya   katamehi   pañcahi   idha   bhikkhave
bhikkhu   attanā   na   sīlasampanno   hoti  paraṃ  sīlasampadāya  samādapeti
attanā   na   samādhisampanno   hoti   paraṃ   samādhisampadāya  samādapeti
attanā   na   paññāsampanno   hoti   paraṃ   paññāsampadāya  samādapeti
attanā     na     vimuttisampanno     hoti     paraṃ    vimuttisampadāya
samādapeti    attanā    na    vimuttiñāṇadassanasampanno    hoti    paraṃ
vimuttiñāṇadassanasampadāya    samādapeti   imehi   kho   bhikkhave   pañcahi
dhammehi    samannāgato    bhikkhu    parahitāya    paṭipanno   hoti   no
attahitāyāti.
     [19]   Pañcahi   bhikkhave   dhammehi   samannāgato   bhikkhu   neva
attahitāya    paṭipanno    hoti    no    parahitāya   katamehi   pañcahi
idha   bhikkhave   bhikkhu   attanā   na   sīlasampanno   hoti   no   paraṃ
sīlasampadāya     samādapeti    attanā    na    samādhisampanno    hoti
no   paraṃ   samādhisampadāya   samādapeti   attanā   na   paññāsampanno
hoti     no    paraṃ    paññāsampadāya    samādapeti    attanā    na
vimuttisampanno     hoti    no    paraṃ    vimuttisampadāya    samādapeti
attanā     na     vimuttiñāṇadassanasampanno     hoti     no     paraṃ
vimuttiñāṇadassanasampadāya     samādapeti     imehi     kho     bhikkhave
pañcahi    dhammehi   samannāgato   bhikkhu   neva   attahitāya   paṭipanno
hoti no parahitāyāti.
     [20]   Pañcahi   bhikkhave  dhammehi  samannāgato  bhikkhu  attahitāya
ca   1-   paṭipanno  hoti  parahitāya  ca  katamehi  pañcahi  idha  bhikkhave
bhikkhu   attanā   ca  sīlasampanno  hoti  parañca  sīlasampadāya  samādapeti
attanā   ca   samādhisampanno   hoti  parañca  samādhisampadāya  samādapeti
attanā     ca     paññāsampanno    hoti    parañca    paññāsampadāya
samādapeti   attanā   ca   vimuttisampanno  hoti  parañca  vimuttisampadāya
samādapeti    attanā    ca    vimuttiñāṇadassanasampanno   hoti   parañca
vimuttiñāṇadassanasampadāya    samādapeti   imehi   kho   bhikkhave   pañcahi
dhammehi   samannāgato   bhikkhu  attahitāya  ca  paṭipanno  hoti  parahitāya
cāti.
                      Balavaggo dutiyo.
                        Tassuddānaṃ
           ananussutakūṭañca            saṅkhittaṃ vitthatena 2- ca
           daṭṭhabbañca punakūṭaṃ 3-  cattāropi 4- hitena cāti.
                      ----------
                    Pañcaṅgikavaggo tatiyo
     [21]  So  vata  bhikkhave  bhikkhu agāravo appatisso asabhāgavuttiko
sabrahmacārīsu    ābhisamācārikaṃ    dhammaṃ    paripūressatīti   netaṃ   ṭhānaṃ
vijjati   ābhisamācārikaṃ   dhammaṃ  aparipūretvā  sekhaṃ  dhammaṃ  paripūressatīti
netaṃ   ṭhānaṃ   vijjati   sekhaṃ  dhammaṃ  aparipūretvā  sīlāni  paripūressatīti
@Footnote: 1 Po. casaddo natthi .  2 Ma. vitthārena .  3 Ma. sunokuṭaṃ .  4 Ma. Yu. ca.
Netaṃ   ṭhānaṃ   vijjati   sīlāni   aparipūretvā  sammādiṭṭhiṃ  paripūressatīti
netaṃ     ṭhānaṃ    vijjati    sammādiṭṭhiṃ    aparipūretvā    sammāsamādhiṃ
paripūressatīti   netaṃ  ṭhānaṃ  vijjati   so  vata  bhikkhave  bhikkhu  sagāravo
sappatisso     sabhāgavuttiko    sabrahmacārīsu    ābhisamācārikaṃ    dhammaṃ
paripūressatīti   ṭhānametaṃ   vijjati   ābhisamācārikaṃ   dhammaṃ   paripūretvā
sekhaṃ   dhammaṃ  paripūressatīti  ṭhānametaṃ  vijjati  sekhaṃ  dhammaṃ  paripūretvā
sīlāni   paripūressatīti  ṭhānametaṃ  vijjati  sīlāni  paripūretvā  sammādiṭṭhiṃ
paripūressatīti   ṭhānametaṃ   vijjati   sammādiṭṭhiṃ  paripūretvā  sammāsamādhiṃ
paripūressatīti ṭhānametaṃ vijjatīti.
     [22]  So  vata  bhikkhave  bhikkhu agāravo appatisso asabhāgavuttiko
sabrahmacārīsu    ābhisamācārikaṃ    dhammaṃ    paripūressatīti   netaṃ   ṭhānaṃ
vijjati   ābhisamācārikaṃ   dhammaṃ  aparipūretvā  sekhaṃ  dhammaṃ  paripūressatīti
netaṃ   ṭhānaṃ  vijjati  sekhaṃ  dhammaṃ  aparipūretvā  sīlakkhandhaṃ  paripūressatīti
netaṃ   ṭhānaṃ  vijjati  sīlakkhandhaṃ  aparipūretvā  samādhikkhandhaṃ  paripūressatīti
netaṃ    ṭhānaṃ    vijjati    samādhikkhandhaṃ    aparipūretvā    paññākkhandhaṃ
paripūressatīti    netaṃ  ṭhānaṃ  vijjati  so  vata  bhikkhave  bhikkhu  sagāravo
sappatisso     sabhāgavuttiko    sabrahmacārīsu    ābhisamācārikaṃ    dhammaṃ
paripūressatīti   ṭhānametaṃ   vijjati   ābhisamācārikaṃ   dhammaṃ   paripūretvā
sekhaṃ   dhammaṃ   paripūressatīti  ṭhānametaṃ  vijjati  sekhaṃ  dhammaṃ  paripūretvā
sīlakkhandhaṃ    paripūressatīti   ṭhānametaṃ   vijjati   sīlakkhandhaṃ   paripūretvā
Samādhikkhandhaṃ     paripūressatīti     ṭhānametaṃ     vijjati     samādhikkhandhaṃ
paripūretvā paññākkhandhaṃ paripūressatīti ṭhānametaṃ vijjatīti.
     [23]  Pañcime  bhikkhave  jātarūpassa upakkilesā yehi upakkilesehi
upakkiliṭṭhaṃ   jātarūpaṃ  na  ceva  mudu  hoti  na  kammaniyaṃ  na  ca  pabhassaraṃ
pabhaṅgu  ca  na  ca  sammāupeti  kammāya  katame  pañca  ayo  lohaṃ  tipu
sīsaṃ   sajjhaṃ   ime   kho  bhikkhave  pañca  jātarūpassa  upakkilesā  yehi
upakkilesehi  upakkiliṭṭhaṃ  jātarūpaṃ  na  ceva  mudu  hoti  na  ca  kammaniyaṃ
na  ca  pabhassaraṃ  pabhaṅgu  ca  na  ca  sammāupeti  kammāya  yato  ca  kho
bhikkhave   jātarūpaṃ   imehi   pañcahi   upakkilesehi   vimuttaṃ  1-  hoti
taṃ  hoti  jātarūpaṃ  mudu  ca  kammaniyaṃ ca pabhassaraṃ ca na ca pabhaṅgu sammāupeti
kammāya   yassa   kassaci   2-  pilandhanavikatiyā  ākaṅkhati  yadi  muddikāya
yadi   kuṇḍalāya   yadi   gīveyyakena   3-   yadi  suvaṇṇamālāya  tañcassa
atthaṃ anubhoti
     {23.1}  evameva  kho  bhikkhave pañcime cittassa upakkilesā yehi
upakkilesehi  upakkiliṭṭhaṃ  cittaṃ  na  ceva  mudu  hoti  na ca kammaniyaṃ na ca
pabhassaraṃ  pabhaṅgu  ca  na  ca  sammāsamādhiyati  āsavānaṃ  khayāya katame pañca
kāmacchando   byāpādo   thīnamiddhaṃ  uddhaccakukkuccaṃ  vicikicchā  ime  kho
bhikkhave   pañca   cittassa   upakkilesā  yehi  upakkilesehi  upakkiliṭṭhaṃ
cittaṃ  na  ceva  mudu  hoti  na  ca  kammaniyaṃ  na ca pabhassaraṃ pabhaṅgu ca na ca
@Footnote: 1 Sī. vippamuttaṃ .  2 Ma. sabbattha vāresu yassā yassā ca. Po. yassa yassa ca.
@3 Ma. gīveyyakāya.
Sammāsamādhiyati   āsavānaṃ   khayāya   yato   ca   kho   bhikkhave   cittaṃ
imehi   pañcahi   upakkilesehi   vimuttaṃ   hoti   taṃ   hoti  cittaṃ  mudu
ca  kammaniyaṃ  ca  pabhassaraṃ  ca  na  ca pabhaṅgu sammāsamādhiyati āsavānaṃ khayāya
yassa   yassa   ca   abhiññāsacchikaraṇīyassa   dhammassa   cittaṃ  abhininnāmeti
abhiññāsacchikiriyāya   tatra   tatreva   sakkhibhabbataṃ   pāpuṇāti   sati  sati
āyatane
     {23.2}  so  sace  ākaṅkhati  anekavihitaṃ  iddhividhaṃ  paccanubhaveyyaṃ
ekopi   hutvā  bahudhā  assaṃ  bahudhāpi  hutvā  eko  assaṃ  āvibhāvaṃ
tirobhāvaṃ   tirokuḍḍaṃ   tiropākāraṃ   tiropabbataṃ   asajjamāno  gaccheyyaṃ
seyyathāpi   ākāse   paṭhaviyāpi   ummujjanimujjaṃ   kareyyaṃ   seyyathāpi
udake   udakepi  abhijjamāne  gaccheyyaṃ  seyyathāpi  paṭhaviyā  ākāsepi
pallaṅkena   kameyyaṃ   seyyathāpi   pakkhī   sakuṇo   imepi  candimasuriye
evaṃmahiddhike    evaṃmahānubhāve    pāṇinā   parāmaseyyaṃ   parimajjeyyaṃ
yāva  brahmalokāpi  kāyena  vasaṃ  vatteyyanti  tatra  tatreva sakkhibhabbataṃ
pāpuṇāti sati sati āyatane
     {23.3}   so   sace  ākaṅkhati  dibbāya  sotadhātuyā  visuddhāya
atikkantamānusikāya  ubho  sadde  suṇeyyaṃ  dibbe  ca mānuse ca ye dūre
santike  cāti  tatra  tatreva  sakkhibhabbataṃ  pāpuṇāti  sati  sati  āyatane
so  sace ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ
sarāgaṃ  vā  cittaṃ  sarāgaṃ  cittanti  pajāneyyaṃ  vītarāgaṃ vā cittaṃ vītarāgaṃ
cittanti  pajāneyyaṃ  sadosaṃ  vā  cittaṃ  sadosaṃ cittanti pajāneyyaṃ vītadosaṃ
Vā  cittaṃ  vītadosaṃ  cittanti  pajāneyyaṃ  samohaṃ  vā cittaṃ samohaṃ cittanti
pajāneyyaṃ  vītamohaṃ  vā  cittaṃ  vītamohaṃ  cittanti  pajāneyyaṃ saṅkhittaṃ vā
cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti
pajāneyyaṃ  mahaggataṃ  vā  cittaṃ  mahaggataṃ  cittanti pajāneyyaṃ amahaggataṃ vā
cittaṃ  amahaggataṃ  cittanti  pajāneyyaṃ  sauttaraṃ  vā  cittaṃ sauttaraṃ cittanti
pajāneyyaṃ  anuttaraṃ  vā  cittaṃ  anuttaraṃ  cittanti  pajāneyyaṃ samāhitaṃ vā
cittaṃ  samāhitaṃ  cittanti  pajāneyyaṃ  asamāhitaṃ  vā cittaṃ asamāhitaṃ cittanti
pajāneyyaṃ  vimuttaṃ  vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ avimuttaṃ vā cittaṃ
avimuttaṃ  cittanti  pajāneyyanti  tatra  tatreva  sakkhibhabbataṃ  pāpuṇāti sati
sati āyatane
     {23.4}  so  sace  ākaṅkhati  anekavihitaṃ pubbenivāsaṃ anussareyyaṃ
seyyathīdaṃ  ekaṃpi  jātiṃ  dvepi  jātiyo tissopi jātiyo catassopi jātiyo
pañcapi    jātiyo   dasapi   jātiyo   vīsaṃpi   jātiyo   tiṃsaṃpi   jātiyo
cattāḷīsaṃpi    jātiyo    paññāsaṃpi    jātiyo   jātisataṃpi   jātisahassaṃpi
jātisatasahassaṃpi     anekepi    saṃvaṭṭakappe    anekepi    vivaṭṭakappe
anekepi  saṃvaṭṭavivaṭṭakappe  amutrāsiṃ  evaṃnāmo  evaṃgotto evaṃvaṇṇo
evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato
cuto   amutra   udapādiṃ  tatrāpāsiṃ  evaṃnāmo  evaṃgotto  evaṃvaṇṇo
evamāhāro      evaṃsukhadukkhapaṭisaṃvedī      evamāyupariyanto      so
Tato  cuto  idhūpapannoti  iti  sākāraṃ  sauddesaṃ  anekavihitaṃ pubbenivāsaṃ
anussareyyanti  tatra  tatreva  sakkhibhabbataṃ  pāpuṇāti  sati  sati  āyatane
so   sace   ākaṅkhati   dibbena  cakkhunā  visuddhena  atikkantamānusakena
satte  passeyyaṃ  cavamāne  upapajjamāne  hīne  paṇīte suvaṇṇe dubbaṇṇe
sugate  duggate  yathākammūpage  satte  pajāneyyaṃ ime vata bhonto sattā
kāyaduccaritena   samannāgatā   vacīduccaritena  samannāgatā  manoduccaritena
samannāgatā   ariyānaṃ  upavādakā  micchādiṭṭhikā  micchādiṭṭhikammasamādānā
te  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ upapannā
ime  vā  pana  bhonto  sattā  kāyasucaritena  samannāgatā  vacīsucaritena
samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā     sammādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapannāti   iti   dibbena  cakkhunā
visuddhena   atikkantamānusakena  satte  passeyyaṃ  cavamāne  upapajjamāne
hīne   paṇīte  suvaṇṇe  dubbaṇṇe  sugate  duggate  yathākammūpage  satte
pajāneyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane
     {23.5}  so  sace  ākaṅkhati  āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
vihareyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyataneti.
     [24]    Dussīlassa    bhikkhave    sīlavipannassa   hatūpaniso   hoti
sammāsamādhi    sammāsamādhimhi    asati    sammāsamādhivipannassa   hatūpanisaṃ
hoti   yathābhūtañāṇadassanaṃ   yathābhūtañāṇadassane   asati  yathābhūtañāṇadassana-
vipannassa     hatūpaniso     hoti     nibbidāvirāgo    nibbidāvirāge
asati     nibbidāvirāgavipannassa     hatūpanisaṃ    hoti    vimuttiñāṇadassanaṃ
seyyathāpi   bhikkhave   rukkho   sākhāpalāsavipanno  tassa  pappaṭikāpi  na
pāripūriṃ   gacchati   tacopi   na   pāripūriṃ   gacchati  pheggupi  na  pāripūriṃ
gacchati   sāropi  na  pāripūriṃ  gacchati  evameva  kho  bhikkhave  dussīlassa
sīlavipannassa     hatūpaniso     hoti     sammāsamādhi     sammāsamādhimhi
asati     sammāsamādhivipannassa     hatūpanisaṃ    hoti    yathābhūtañāṇadassanaṃ
yathābhūtañāṇadassane     asati     yathābhūtañāṇadassanavipannassa     hatūpaniso
hoti    nibbidāvirāgo    nibbidāvirāge   asati   nibbidāvirāgavipannassa
hatūpanisaṃ    hoti    vimuttiñāṇadassanaṃ   sīlavato   bhikkhave   sīlasampannassa
upanissayasampanno     hoti     sammāsamādhi     sammāsamādhimhi     sati
sammāsamādhisampannassa     upanissayasampannaṃ     hoti    yathābhūtañāṇadassanaṃ
yathābhūtañāṇadassane           sati          yathābhūtañāṇadassanasampannassa
upanissayasampanno       hoti       nibbidāvirāgo      nibbidāvirāge
sati        nibbidāvirāgasampannassa        upanissayasampannaṃ       hoti
vimuttiñāṇadassanaṃ    seyyathāpi    bhikkhave   rukkho   sākhāpalāsasampanno
tassa      pappaṭikāpi      pāripūriṃ     gacchati     tacopi     pāripūriṃ
gacchati    pheggupi    pāripūriṃ    gacchati    sāropi    pāripūriṃ   gacchati
Evameva    kho   bhikkhave   sīlavato   sīlasampannassa   upanissayasampanno
hoti     sammāsamādhi    sammāsamādhimhi    sati    sammāsamādhisampannassa
upanissayasampannaṃ    hoti    yathābhūtañāṇadassanaṃ   yathābhūtañāṇadassane   sati
yathābhūtañāṇadassanasampannassa    upanissayasampanno    hoti   nibbidāvirāgo
nibbidāvirāge    sati   nibbidāvirāgasampannassa   upanissayasampannaṃ   hoti
vimuttiñāṇadassananti.



             The Pali Tipitaka in Roman Character Volume 22 page 13-22. https://84000.org/tipitaka/read/roman_item.php?book=22&item=17&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=17&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=17&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=17&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=17              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]