![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
hoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako visārado hotīti. [172] Pañcahi bhikkhave dhammehi samannāgato upasako avisārado agāraṃ ajjhāvasati katamehi pañcahi pāṇātipātī hoti .pe. Surāmerayamajjapamādaṭṭhāyī hoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako avisārado agāraṃ ajjhāvasati . pañcahi bhikkhave dhammehi samannāgato upāsako visārado agāraṃ ajjhāvasati katamehi pañcahi pāṇātipātā paṭivirato hoti .pe. surāmerayamajjapamādaṭṭhānā paṭivirato hoti imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako visārado agāraṃ ajjhāvasatīti.The Pali Tipitaka in Roman Character Volume 22 page 227. https://84000.org/tipitaka/read/roman_item.php?book=22&item=172&items=1&preline=2 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=172&items=1&preline=2&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=172&items=1&preline=2 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=172&items=1&preline=2 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=172 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]