ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [249]  45  Ubhatobhāgavimutto  ubhatobhāgavimuttoti  āvuso vuccati
kittāvatā nu kho āvuso ubhatobhāgavimutto vutto bhagavatāti.
     {249.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja   viharati  yathā  yathā  ca  tadāyatanaṃ  tathā  tathā  naṃ  kāyena
phusitvā   viharati   paññāya   pana  pajānāti  ettāvatāpi  kho  āvuso
ubhatobhāgavimutto vutto bhagavatā pariyāyena .pe.
     {249.2}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā  āsavā  parikkhīṇā  honti  yathā  yathā  ca  tadāyatanaṃ  tathā tathā
naṃ   kāyena   phusitvā   viharati   paññāya  pana  pajānāti  ettāvatāpi
kho āvuso ubhatobhāgavimutto vutto bhagavatā nippariyāyenāti.
     [250]  46  Sandiṭṭhiko  dhammo  sandiṭṭhiko dhammoti āvuso vuccati
kittāvatā nu kho āvuso sandiṭṭhiko dhammo vutto bhagavatāti.
     {250.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja   viharati   ettāvatāpi   kho   āvuso   sandiṭṭhiko  dhammo
vutto bhagavatā pariyāyena .pe.
     {250.2}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā  āsavā  parikkhīṇā  honti  ettāvatāpi  kho  āvuso sandiṭṭhiko
dhammo vutto bhagavatā nippariyāyenāti.
     [251]   47   Sandiṭṭhikaṃ  nibbānaṃ  sandiṭṭhikaṃ  nibbānanti  āvuso
vuccati kittāvatā nu kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatāti.
     {251.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja   viharati   ettāvatāpi   kho   āvuso   sandiṭṭhikaṃ  nibbānaṃ
vuttaṃ bhagavatā pariyāyena .pe.
     {251.2}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā  āsavā  parikkhīṇā  honti  ettāvatāpi  kho  āvuso  sandiṭṭhikaṃ
nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.
     [252] 48 Nibbānaṃ nibbānanti āvuso vuccati .pe.
     [253] 49 Parinibbānaṃ parinibbānanti .pe.
     [254] 50 Tadaṅganibbānaṃ tadaṅganibbānanti āvuso vuccati .pe.



             The Pali Tipitaka in Roman Character Volume 23 page 474-475. https://84000.org/tipitaka/read/roman_item.php?book=23&item=249&items=6&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=23&item=249&items=6              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=249&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=249&items=6&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=249              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]