ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [250]  46  Sandiṭṭhiko  dhammo  sandiṭṭhiko dhammoti āvuso vuccati
kittāvatā nu kho āvuso sandiṭṭhiko dhammo vutto bhagavatāti.
     {250.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja   viharati   ettāvatāpi   kho   āvuso   sandiṭṭhiko  dhammo
vutto bhagavatā pariyāyena .pe.

--------------------------------------------------------------------------------------------- page475.

{250.2} Puna caparaṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati paññāyapassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā nippariyāyenāti. [251] 47 Sandiṭṭhikaṃ nibbānaṃ sandiṭṭhikaṃ nibbānanti āvuso vuccati kittāvatā nu kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatāti. {251.1} Idhāvuso bhikkhu vivicceva kāmehi .pe. paṭhamajjhānaṃ upasampajja viharati ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena .pe. {251.2} Puna caparaṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati paññāyapassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti. [252] 48 Nibbānaṃ nibbānanti āvuso vuccati .pe. [253] 49 Parinibbānaṃ parinibbānanti .pe. [254] 50 Tadaṅganibbānaṃ tadaṅganibbānanti āvuso vuccati .pe. [255] 51 Diṭṭhadhammanibbānaṃ diṭṭhadhammanibbānanti āvuso vuccati kittāvatā nu kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatāti. Idhāvuso bhikkhu vivicceva kāmehi .pe. paṭhamajjhānaṃ upasampajja viharati ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā

--------------------------------------------------------------------------------------------- page476.

Pariyāyena .pe. {255.1} Puna caparaṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati paññāyapassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā nippariyāyenāti. Pañcālavaggo pañcamo. Tassuddānaṃ pañcālo kāmahesañca 1- ubho 2- sandiṭṭhikā dve nibbānaṃ parinibbānaṃ tadaṅgadiṭṭhadhammikena cāti. Navakanipāte paṇṇāsako samatto. ------------ @Footnote: 1 Ma. samubādho kāyasakkhipaññā . 2 Ma. ubhatobhāgo.


             The Pali Tipitaka in Roman Character Volume 23 page 474-476. https://84000.org/tipitaka/read/roman_item.php?book=23&item=250&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=23&item=250&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=250&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=250&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=250              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]