ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

page1.

Suttantapiṭake aṅguttaranikāyassa pañcamo bhāgo --------- dasakanipāto namo tassa bhagavato arahato sammāsambuddhassa. Paṭhamapaṇṇāsako ānisaṃsavaggo paṭhamo [1] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca kimatthiyāni bhante kusalāni sīlāni kimānisaṃsānīti . Avippaṭisāratthāni kho ānanda kusalāni sīlāni avippaṭisārānisaṃsāni 1-. Avippaṭisāro pana bhante kimatthiyo kimānisaṃsoti. Avippaṭisāro kho ānanda pāmujjattho pāmujjānisaṃso 2- . pāmujjaṃ 3- pana bhante kimatthiyaṃ kimānisaṃsanti . pāmujjaṃ kho ānanda pītatthaṃ pītānisaṃsaṃ 4-. Pīti pana bhante kimatthiyā kimānisaṃsāti . pīti kho ānanda passaddhatthā passaddhānisaṃsā 5-. Passaddhi pana bhante kimatthiyā kimānisaṃsāti. Passaddhi @Footnote:1-2-4-5 Ma. Yu. itisaddo atthi . 3 pāmojjantipi pāṭho.

--------------------------------------------------------------------------------------------- page2.

Kho ānanda sukhatthā sukhānisaṃsā 1-. Sukhaṃ pana bhante kimatthiyaṃ kimānisaṃsanti. Sukhaṃ kho ānanda samādhatthaṃ samādhānisaṃsaṃ 2- . samādhi pana bhante kimatthiyo kimānisaṃsoti . samādhi kho ānanda yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso 3- . yathābhūtañāṇadassanaṃ pana bhante kimatthiyaṃ kimānisaṃsanti . yathābhūtañāṇadassanaṃ kho ānanda nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsaṃ 4- . nibbidāvirāgo pana bhante kimatthiyo kimānisaṃsoti . nibbidāvirāgo kho ānanda vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso 5- iti kho ānanda kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni avippaṭisāro pāmujjattho pāmujjānisaṃso pāmujjaṃ pītatthaṃ pītānisaṃsaṃ pīti passaddhatthā passaddhānisaṃsā passaddhi sukhatthā sukhānisaṃsā sukhaṃ samādhatthaṃ samādhānisaṃsaṃ samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso yathābhūtañāṇadassanaṃ nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsaṃ nibbidāvirāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso iti kho ānanda kusalāni sīlāni anupubbena arahattāya 6- pūrentīti. [2] Sīlavato bhikkhave sīlasampannassa na cetanāya karaṇīyaṃ avippaṭisāro me uppajjatūti dhammatā esā bhikkhave yaṃ sīlavato sīlasampannassa avippaṭisāro uppajjati avippaṭisārissa bhikkhave na cetanāya karaṇīyaṃ pāmujjaṃ me uppajjatūti dhammatā esā bhikkhave yaṃ avippaṭisārissa pāmujjaṃ uppajjati pamuditassa bhikkhave na @Footnote:1-2-3-4-5 Ma. Yu. itisaddo atthi . 6 Ma. Yu. aggāya.

--------------------------------------------------------------------------------------------- page3.

Cetanāya karaṇīyaṃ pīti me uppajjatūti dhammatā esā bhikkhave yaṃ pamuditassa pīti uppajjati pītimanassa bhikkhave na cetanāya karaṇīyaṃ kāyo me passambhatūti dhammatā esā bhikkhave yaṃ pītimanassa kāyo passambhati passaddhakāyassa bhikkhave na cetanāya karaṇīyaṃ sukhaṃ vediyāmīti dhammatā esā bhikkhave yaṃ passaddhakāyo sukhaṃ vediyati sukhino bhikkhave na cetanāya karaṇīyaṃ cittaṃ me samādhiyatūti dhammatā esā bhikkhave yaṃ sukhino cittaṃ samādhiyati samāhitassa bhikkhave na cetanāya karaṇīyaṃ yathābhūtaṃ jānāmi passāmīti dhammatā esā bhikkhave yaṃ samāhito yathābhūtaṃ jānāti passati yathābhūtaṃ bhikkhave jānato passato na cetanāya karaṇīyaṃ nibbindāmi virajjāmīti dhammatā esā bhikkhave yaṃ yathābhūtaṃ jānaṃ passaṃ nibbindati virajjati nibbinnassa 1- bhikkhave virattassa na cetanāya karaṇīyaṃ vimuttiñāṇadassanaṃ sacchikaromīti dhammatā esā bhikkhave yaṃ nibbinno 2- viratto vimuttiñāṇadassanaṃ sacchikaroti iti kho bhikkhave nibbidāvirāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso yathābhūtañāṇadassanaṃ nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsaṃ samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso sukhaṃ samādhatthaṃ samādhānisaṃsaṃ passaddhi sukhatthā sukhānisaṃsā pīti passaddhatthā passaddhānisaṃsā pāmujjaṃ pītatthaṃ pītānisaṃsaṃ avippaṭisāro pāmujjattho pāmujjānisaṃso kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni @Footnote: 1 Yu. nibbindassa . 2 Yu. nibbindo.

--------------------------------------------------------------------------------------------- page4.

Iti kho bhikkhave dhammā dhamme abhisandenti dhammā dhamme paripūrenti apārā pāraṃ gamanāyāti. [3] Dussīlassa bhikkhave sīlavipannassa hatūpaniso hoti avippaṭisāro avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmujjaṃ pāmujje asati pāmujjavipannassa hatūpanisā hoti pīti pītiyā asati pītivipannassa hatūpanisā hoti passaddhi passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ seyyathāpi bhikkhave rukkho sākhāpalāsavipanno tassa pappaṭikāpi na pāripūriṃ gacchati tacopi pheggupi sāropi na pāripūriṃ gacchati evameva kho bhikkhave dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmujjaṃ .pe. Vimuttiñāṇadassanaṃ 1-. {3.1} Sīlavato bhikkhave sīlasampannassa upanisasampanno hoti avippaṭisāro avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmujjaṃ pāmujje sati pāmujjasampannassa upanisasampannā hoti pīti pītiyā sati pītisampannassa upanisasampannā hoti passaddhi passaddhiyā sati @Footnote: 1 Po. itisaddo atthi.

--------------------------------------------------------------------------------------------- page5.

Passaddhisampannassa upanisasampannaṃ hoti sukhaṃ sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ seyyathāpi bhikkhave rukkho sākhāpalāsasampanno tassa pappaṭikāpi pāripūriṃ gacchati tacopi pheggupi sāropi pāripūriṃ gacchati evameva kho bhikkhave sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmujjaṃ .pe. Vimuttiñāṇadassananti. [4] Tatra kho āyasmā sārīputto bhikkhū āmantesi dussīlassa āvuso sīlavipannassa hatūpaniso hoti avippaṭisāro avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmujjaṃ pāmujje asati pāmujjavipannassa hatūpanisā hoti pīti pītiyā asati pītivipannaṃssa hatūpanisā hoti passaddhi passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ yathābhūtañāṇadassane asati yathābhūtañāṇa- dassanavipannassa hatūpaniso hoti nibbidāvirāgo nibbidāvirāge asati

--------------------------------------------------------------------------------------------- page6.

Nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ seyyathāpi āvuso rukkho sākhāpalāsavipanno tassa pappaṭikāpi na pāripūriṃ gacchati tacopi pheggupi sāropi na pāripūriṃ gacchati evameva kho āvuso dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmujjaṃ .pe. Vimuttiñāṇadassanaṃ. {4.1} Sīlavato āvuso sīlasampannassa upanisasampanno hoti avippaṭisāro avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmujjaṃ pāmujje sati pāmujjasampannassa upanisasampannā hoti pīti pītiyā sati pītisampannassa upanisasampannā hoti passaddhi passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ yathābhūtañāṇadassane sati yathābhūtañāṇadassana- sampannassa upanisasampanno hoti nibbidāvirāgo nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ seyyathāpi āvuso rukkho sākhāpalāsasampanno tassa pappaṭikāpi pāripūriṃ gacchati tacopi pheggupi sāropi pāripūriṃ gacchati evameva kho āvuso sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmujjaṃ .pe. Vimuttiñāṇadassananti.

--------------------------------------------------------------------------------------------- page7.

[5] Tatra kho āyasmā ānando bhikkhū āmantesi dussīlassa āvuso sīlavipannassa hatūpaniso hoti avippaṭisāro avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmujjaṃ pāmujje asati pāmujjavipannassa hatūpanisā hoti pīti pītiyā asati pītivipannassa hatūpanisā hoti passaddhi passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ yathābhūtañāṇadassane asati yathābhūtañāṇa- dassanavipannassa hatūpaniso hoti nibbidāvirāgo nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ seyyathāpi āvuso rukkho sākhāpalāsavipanno tassa pappaṭikāpi na pāripūriṃ gacchati tacopi pheggupi sāropi na pāripūriṃ gacchati evameva kho āvuso dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmujjaṃ .pe. Vimuttiñāṇadassanaṃ. {5.1} Sīlavato āvuso sīlasampannassa upanisasampanno hoti avippaṭisāro avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmujjaṃ pāmujje sati pāmujjasampannassa upanisasampannā hoti pīti pītiyā sati pītisampannassa upanisasampannā hoti passaddhi passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ sukhe sati sukhasampannassa upanisasampanno

--------------------------------------------------------------------------------------------- page8.

Hoti sammāsamādhi sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ seyyathāpi āvuso rukkho sākhāpalāsasampanno tassa pappaṭikāpi pāripūriṃ gacchati tacopi pheggupi sāropi pāripūriṃ gacchati evameva kho āvuso sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmujjaṃ .pe. Vimuttiñāṇadassananti. [6] Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca siyā nu kho bhante bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa saññī ca pana assāti . siyā ānanda bhikkhuno tathārūpo

--------------------------------------------------------------------------------------------- page9.

Samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa saññī ca pana assāti. {6.1} Yathākathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa saññī ca pana assāti. {6.2} Idhānanda bhikkhu evaṃsaññī hoti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti evaṃ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na

--------------------------------------------------------------------------------------------- page10.

Vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa saññī ca pana assāti. [7] Athakho āyasmā ānando yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sārīputtaṃ etadavoca siyā nu kho āvuso sārīputta bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa saññī ca pana assāti. {7.1} Siyā āvuso ānanda bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. Na paraloke paralokasaññī assa

--------------------------------------------------------------------------------------------- page11.

Saññī ca pana assāti . yathākathaṃ panāvuso sārīputta siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. Na paraloke paralokasaññī assa saññī ca pana assāti . Ekamidāhaṃ āvuso ānanda samayaṃ idheva sāvatthiyaṃ viharāmi andhavanasmiṃ tatthāhaṃ tathārūpaṃ samādhiṃ samāpajjiṃ yathā neva paṭhaviyaṃ paṭhavīsaññī ahosiṃ na āpasmiṃ āposaññī ahosiṃ na tejasmiṃ tejosaññī ahosiṃ na vāyasmiṃ vāyosaññī ahosiṃ na ākāsānañcāyatane ākāsānañcāyatanasaññī ahosiṃ na viññāṇañcāyatane viññāṇañcāyatanasaññī ahosiṃ na ākiñcaññāyatane ākiñcaññāyatanasaññī ahosiṃ na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī ahosiṃ na idhaloke idhalokasaññī ahosiṃ na paraloke paralokasaññī ahosiṃ saññī ca pana ahosinti. {7.2} Kiṃsaññī panāyasmā sārīputto tasmiṃ samaye ahosīti . Bhavanirodho nibbānaṃ bhavanirodho nibbānanti kho me āvuso aññāva saññā uppajjati aññāva saññā nirujjhati seyyathāpi āvuso sakalikaggissa jhāyamānassa aññāva acci uppajjati aññāva acci nirujjhati evameva kho me āvuso bhavanirodho nibbānaṃ bhavanirodho nibbānanti aññāva saññā uppajjati aññāva saññā nirujjhati bhavanirodho nibbānanti 1- saññī ca panāhaṃ āvuso tasmiṃ samaye ahosinti. [8] Saddho bhikkhave bhikkhu hoti no ca sīlavā evaṃ so @Footnote: 1 Po. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page12.

Tenaṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ kintāhaṃ saddho assaṃ sīlavā cāti yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca evaṃ so tenaṅgena paripūro hoti saddho ca bhikkhave bhikkhu hoti sīlavā ca no ca bahussuto .pe. bahussuto ca no ca dhammakathiko dhammakathiko ca no ca parisāvacaro parisāvacaro ca no ca visārado parisāya dhammaṃ deseti visārado ca parisāya dhammaṃ deseti no ca vinayadharo vinayadharo ca no ca āraññako pantasenāsano āraññako ca pantasenāsano no ca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī no ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ so tenaṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo ca āraññako ca pantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca

--------------------------------------------------------------------------------------------- page13.

Bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ so tenaṅgena paripūro hoti imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti. [9] Saddho [1]- bhikkhave bhikkhu hoti no ca sīlavā [2]- sīlavā ca no ca bahussuto bahussuto ca no ca dhammakathiko dhammakathiko ca no ca parisāvacaro parisāvacaro ca no ca visārado parisāya dhammaṃ deseti visārado ca parisāya dhammaṃ deseti no ca vinayadharo vinayadharo ca no ca āraññako pantasenāsano āraññako ca pantasenāsano no ca ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati ye te santā vimokkhā atikkamma rūpe āruppā te ca kāyena phusitvā viharati no ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ so tenaṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo ca āraññako ca pantasenāsano @Footnote: 1 Po. Ma. Yu. casaddo dissati . 2 Ma. Yu. peyyālo atthi.

--------------------------------------------------------------------------------------------- page14.

Ye te santā vimokkhā atikkamma rūpe āruppā te ca kāyena phusitvā vihareyyaṃ āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano ye te santā vimokkhā atikkamma rūpe āruppā te ca kāyena phusitvā viharati āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ so tenaṅgena paripūro hoti imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti. [10] Saddho bhikkhave bhikkhu hoti no ca sīlavā evaṃ so tenaṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ kintāhaṃ saddho ca assaṃ sīlavā cāti yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca evaṃ so tenaṅgena paripūro hoti saddho ca bhikkhave bhikkhu hoti sīlavā ca no ca bahussuto bahussuto ca no ca dhammakathiko dhammakathiko ca no ca parisāvacaro parisāvacaro ca no ca visārado parisāya dhammaṃ deseti visārado ca parisāya dhammaṃ deseti no ca vinayadharo vinayadharo ca no ca anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe.

--------------------------------------------------------------------------------------------- page15.

Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati anekavihitañca pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati no ca dibbena cakkhunā visuddhena atikkantamānusakena .pe. Yathākammūpage satte pajānāti dibbena ca cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti no ca āsavānaṃ khayā .pe. sacchikatvā upasampajja viharati evaṃ so tenaṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo ca anekavihitañca pubbenivāsaṃ anussareyyaṃ seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyaṃ dibbena ca cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajāneyyaṃ āsavānañca khayā .pe. sacchikatvā upasampajja vihareyyanti yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca anekavihitañca pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati dibbena ca cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti āsavānañca khayā anāsavaṃ

--------------------------------------------------------------------------------------------- page16.

Cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ so tenaṅgena paripūro hoti imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti. Ānisaṃsavaggo paṭhamo. Tassuddānaṃ kimatthiyaṃ 1- cetanā sīlaṃ upanisā ānandapañcamaṃ samādhi sārīputto ca saddho santena vijjayāti. ------------ Nāthakaraṇavaggo dutiyo [11] Pañcaṅgasamannāgato bhikkhave bhikkhu pañcaṅgasamannāgataṃ senāsanaṃ sevamāno bhajamāno nacirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya kathañca bhikkhave bhikkhu pañcaṅgasamannāgato hoti idha bhikkhave bhikkhu saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu @Footnote: 1 Ma. kimatthiyaṃ cetanā ca tayo upanisāpi ca @ samādhi sāriputto ca jhānaṃ santena vijjayāti.

--------------------------------------------------------------------------------------------- page17.

Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā evaṃ kho bhikkhave bhikkhu pañcaṅgasamannāgato hoti. {11.1} Kathañca bhikkhave senāsanaṃ pañcaṅgasamannāgataṃ hoti idha bhikkhave senāsanaṃ nātidūraṃ hoti nāccāsannaṃ gamanāgamanasampannaṃ divā appakiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ appaḍaṃsamakasavātātapasiriṃsapa- samphassaṃ tasmiṃ kho pana senāsane viharantassa appakasireneva uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā tasmiṃ kho pana senāsane therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati idaṃ bhante kathaṃ imassa ko atthoti tassa te āyasmanto avivaṭañceva vivaranti anuttānīkatañca uttānīkaronti anekavihitesu ca kaṅkhaṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti evaṃ kho bhikkhave senāsanaṃ pañcaṅgasamannāgataṃ hoti. Pañcaṅgasamannāgato kho bhikkhave bhikkhu pañcaṅgasamannāgataṃ senāsanaṃ sevamāno bhajamāno nacirasseva āsavānaṃ khayā .pe. Sacchikatvā upasampajja vihareyyāti. [12] Pañcaṅgavippahīno bhikkhave bhikkhu pañcaṅgasamannāgato

--------------------------------------------------------------------------------------------- page18.

Imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccati kathañca bhikkhave bhikkhu pañcaṅgavippahīno hoti idha bhikkhave bhikkhuno kāmacchando pahīno hoti byāpādo pahīno hoti thīnamiddhaṃ pahīnaṃ hoti uddhaccakukkuccaṃ pahīnaṃ hoti vicikicchā pahīnā hoti evaṃ kho bhikkhave bhikkhu pañcaṅgavippahīno hoti. {12.1} Kathañca bhikkhave bhikkhu pañcaṅgasamannāgato hoti idha bhikkhave bhikkhu asekhena sīlakkhandhena samannāgato hoti asekhena samādhikkhandhena samannāgato hoti asekhena paññākkhandhena samannāgato hoti asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti evaṃ kho bhikkhave bhikkhu pañcaṅgasamannāgato hoti. Pañcaṅgavippahīno kho bhikkhave bhikkhu pañcaṅgasamannāgato imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccatīti 1-. Kāmacchando ca byāpādo thīnamiddhañca bhikkhuno uddhaccaṃ vicikicchā ca sabbasova na vijjati asekhena ca sīlena asekhena samādhinā vimuttiyā ca sampanno ñāṇena ca tathāvidho sa ve pañcaṅgasampanno pañcaṅgāni 2- vivajjayaṃ sa 3- ve imasmiṃ dhammavinaye kevalī iti vuccatīti 4-. [13] Dasayimāni bhikkhave saṃyojanāni katamāni dasa pañcorambhāgiyāni saṃyojanāni pañcuddhambhāgiyāni saṃyojanāni katamāni @Footnote: 1 Po. Ma. itisaddo natthi . 2 Po. Ma. Yu. pañca aṅge. 3 Ma. Yu. sa veti pāṭhadvayaṃ @natthi. 4 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page19.

Pañcorambhāgiyāni saṃyojanāni sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando byāpādo imāni pañcorambhāgiyāni saṃyojanāni katamāni pañcuddhambhāgiyāni saṃsojanāni rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañcuddhambhāgiyāni saṃyojanāni imāni kho bhikkhave dasa saṃyojanānīti 1-. [14] Yassakassaci bhikkhave bhikkhussa vā bhikkhuniyā vā pañca cetokhilā 2- appahīnā pañca cetaso vinibandhā asamucchinanā tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi katamassa pañca cetokhilā appahīnā honti idha bhikkhave bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati yo so bhikkhave bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ paṭhamo cetokhilo appahīno hoti. {14.1} Puna caparaṃ bhikkhave bhikkhu dhamme kaṅkhati .pe. Saṅghe kaṅkhati sikkhāya kaṅkhati sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto yo so bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ pañcamo cetokhilo appahīno hoti . imassa @Footnote: 1 Ma. itisaddo natthi. 2 Ma. cetokhīlā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page20.

Pañca cetokhilā appahīnā honti. {14.2} Katamassa pañca cetaso vinibandhā asamucchinnā honti idha bhikkhave bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho yo so bhikkhave bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti. {14.3} Puna caparaṃ bhikkhave bhikkhu kāye avītarāgo hoti .pe. Rūpe avītarāgo hoti yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti yo so bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ pañcamo cetaso vinibandho asamucchinno hoti . Imassa pañca cetaso vinibandhā asamucchinnā honti . yassakassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ime pañca cetokhilā appahīnā ime @Footnote: 1 Ma. bhavissati.

--------------------------------------------------------------------------------------------- page21.

Pañca cetaso vinibandhā asamucchinnā tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi seyyathāpi bhikkhave kāḷapakkhe candassa yā ratti vā divaso vā āgacchati hāyateva vaṇṇena hāyati maṇḍalena hāyati ābhāya hāyati ārohapariṇāhena evameva kho bhikkhave yassakassaci bhikkhussa vā bhikkhuniyā vā ime pañca cetokhilā appahīnā ime pañca cetaso vinibandhā asamucchinnā tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi. {14.4} Yassakassaci bhikkhave bhikkhussa vā bhikkhuniyā vā pañca cetokhilā pahīnā pañca cetaso vinibandhā samucchinnā tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni katamassa pañca cetokhilā pahīnā honti idha bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati yo so bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ paṭhamo cetokhilo pahīno hoti. {14.5} Puna caparaṃ bhikkhave bhikkhu dhamme na kaṅkhati .pe. Saṅghe na kaṅkhati sikkhāya na kaṅkhati sabrahmacārīsu na kupito hoti attamano na āhatacitto na khilajāto yo so bhikkhave bhikkhu sabrahmacārīsu na kupito hoti attamano na āhatacitto na

--------------------------------------------------------------------------------------------- page22.

Khilajāto tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ pañcamo cetokhilo pahīno hoti . imassa pañca cetokhilā pahīnā honti. {14.6} Katamassa pañca cetaso vinibandhā susamucchinnā honti idha bhikkhave bhikkhu kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho yo so bhikkhave bhikkhu kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti. {14.7} Puna caparaṃ bhikkhave bhikkhu kāye vītarāgo hoti .pe. Rūpe vītarāgo hoti na yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti yo so bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ pañcamo cetaso vinibandho susamucchinno hoti . imassa

--------------------------------------------------------------------------------------------- page23.

Pañca cetaso vinibandhā susamucchinnā honti. {14.8} Yassakassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ime pañca cetokhilā pahīnā ime pañca cetaso vinibandhā susamucchinnā tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni seyyathāpi bhikkhave juṇhapakkhe candassa yā ratti vā divaso vā āgacchati vaḍḍhateva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena evameva kho bhikkhave yassakassaci bhikkhussa vā bhikkhuniyā vā ime pañca cetokhilā pahīnā ime pañca cetaso vinibandhā susamucchinnā tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no parihānīti.


             The Pali Tipitaka in Roman Character Volume 24 page 1-23. https://84000.org/tipitaka/read/roman_item.php?book=24&item=1&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=1&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=1&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=1&items=14&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=1              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]