ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

page355.

Dutiyavaggo dutiyo [218] 11 Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti . assosi kho mahānāmo sakko sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti athakho mahānāmo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca sutametaṃ bhante sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti tesaṃ no bhante nānāvihārehi viharataṃ kena vihārena vihātabbanti. {218.1} Sādhu sādhu mahānāma etaṃ kho mahānāma tumhākaṃ paṭirūpaṃ kulaputtānaṃ yaṃ tumhe tathāgataṃ upasaṅkamitvā puccheyyātha tesaṃ no bhante nānāvihārehi viharataṃ kena vihārena vihātabbanti saddho kho mahānāma ārādhako hoti no asaddho āraddhaviriyo ārādhako hoti no kusīto upaṭṭhitasati ārādhako hoti no muṭṭhassati samāhito ārādhako hoti no asamāhito paññavā ārādhako hoti no duppañño imesu kho tvaṃ mahānāma pañcasu dhammesu patiṭṭhāya cha dhamme uttariṃ bhāveyyāsi idha tvaṃ mahānāma tathāgataṃ anussareyyāsi itipi so

--------------------------------------------------------------------------------------------- page356.

Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotasamāpanno buddhānussatiṃ bhāveti. Puna caparaṃ tvaṃ mahānāma dhammaṃ anussareyyāsi svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko 1- paccattaṃ veditabbo viññūhīti yasmiṃ mahānāma samaye ariyasāvako dhammaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti dhammaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati @Footnote: 1 Ma. opaneyyiko.

--------------------------------------------------------------------------------------------- page357.

Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotasamāpanno dhammānussatiṃ bhāveti. {218.2} Puna caparaṃ tvaṃ mahānāma saṅghaṃ anussareyyāsi supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti yasmiṃ mahānāma samaye ariyasāvako saṅghaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti saṅghaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotasamāpanno saṅghānussatiṃ bhāveti. {218.3} Puna caparaṃ tvaṃ mahānāma attano sīlāni anussareyyāsi akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūpasaṭṭhāni aparāmaṭṭhāni samādhisaṃvattanikānīti 1- yasmiṃ mahānāma samaye ariyasāvako sīlaṃ anussarati @Footnote: 1 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page358.

Nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti sīlaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotasamāpanno sīlānussatiṃ bhāveti. {218.4} Puna caparaṃ tvaṃ mahānāma attano cāgaṃ anussareyyāsi lābhā vata me suladdhaṃ vata me yohaṃ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṃ ajjhāvasāmi muttacāgo payatapāṇī 1- vossaggarato yācayogo dānasaṃvibhāgaratoti yasmiṃ mahānāma samaye ariyasāvako cāgaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti cāgaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotasamāpanno @Footnote: 1 Po. Ma. payatapāṇi.

--------------------------------------------------------------------------------------------- page359.

Cāgānussatiṃ bhāveti. {218.5} Puna caparaṃ tvaṃ mahānāma devatā anussareyyāsi santi devā cātummahārājikā santi devā tāvatiṃsā santi devā yāmā santi devā tusitā santi devā nimmānaratino santi devā paranimmitavasavattino santi devā brahmakāyikā santi devā taduttari 1- yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha uppannā 2- mayhampi tathārūpā saddhā saṃvijjati yathārūpena sīlena samannāgatā tā devatā ito cutā tattha uppannā mayhampi tathārūpaṃ sīlaṃ saṃvijjati yathārūpena sutena samannāgatā tā devatā ito cutā tattha uppannā mayhampi tathārūpaṃ sutaṃ saṃvijjati yathārūpena cāgena samannāgatā tā devatā ito cutā tattha uppannā mayhampi tathārūpo cāgo saṃvijjati yathārūpāya paññāya samannāgatā tā devatā ito cutā tattha uppannā mayhampi tathārūpā paññā saṃvijjatīti yasmiṃ mahānāma samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti devatā ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati @Footnote: 1 Po. Ma. Yu. tatuttari. 2 Po. Yu. upapannā. Ma. tatthūpapannā. sabbattha @evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page360.

Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotasamāpanno devatānussatiṃ bhāvetīti. [219] 12 Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . tena kho pana samayena mahānāmo sakko gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā . tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti . assosi kho mahānāmo sakko sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti athakho mahānāmo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca sutametaṃ bhante sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti tesaṃ no bhante nānāvihārehi viharataṃ kena vihārena vihātabbanti. {219.1} Sādhu sādhu mahānāma etaṃ kho mahānāma tumhākaṃ paṭirūpaṃ kulaputtānaṃ yaṃ tumhe tathāgataṃ upasaṅkamitvā puccheyyātha tesaṃ no bhante nānāvihārehi viharataṃ kena vihārena vihātabbanti saddho kho mahānāma ārādhako hoti no asaddho āraddhaviriyo ārādhako hoti no kusīto upaṭṭhitasati ārādhako hoti no muṭṭhassati samāhito ārādhako

--------------------------------------------------------------------------------------------- page361.

Hoti no asamāhito paññavā ārādhako hoti no duppañño imesu kho tvaṃ mahānāma pañcasu dhammesu patiṭṭhāya cha dhamme uttariṃ bhāveyyāsi idha tvaṃ mahānāma tathāgataṃ anussareyyāsi itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati imaṃ kho tvaṃ mahānāma buddhānussatiṃ gacchantopi bhāveyyāsi ṭhitopi bhāveyyāsi nisinnopi bhāveyyāsi sayānopi bhāveyyāsi kammantaṃ adhiṭṭhahantopi bhāveyyāsi puttasambādhasayanaṃ ajjhāvasantopi bhāveyyāsi. {219.2} Puna caparaṃ tvaṃ mahānāma dhammaṃ anussareyyāsi ... Saṅghaṃ anussareyyāsi ... attano sīlāni anussareyyāsi ... Attano cāgaṃ anussareyyāsi ... devatā anussareyyāsi santi devā cātummahārājikā santi devā ... Taduttari yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha uppannā mayhampi tathārūpā saddhā saṃvijjati yathārūpena sīlena ... Sutena ... Cāgena ... Paññāya samannāgatā tā devatā ito cutā tattha

--------------------------------------------------------------------------------------------- page362.

Uppannā mayhampi tathārūpā paññā saṃvijjatīti yasmiṃ mahānāma samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti devatā ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati imaṃ kho tvaṃ mahānāma devatānussatiṃ gacchantopi bhāveyyāsi ṭhitopi bhāveyyāsi nisinnopi bhāveyyāsi sayānopi bhāveyyāsi kammantaṃ adhiṭṭhahantopi bhāveyyāsi puttasambādhasayanaṃ ajjhāvasantopi bhāveyyāsīti. [220] 13 Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . tena kho pana samayena bhagavā sāvatthiyaṃ vassāvāsaṃ upagantukāmo hoti . assosi kho nandiyo sakko bhagavā kira sāvatthiyaṃ vassāvāsaṃ upagantukāmoti athakho nandiyassa sakkassa etadahosi yannūnāhaṃpi sāvatthiyaṃ vassāvāsaṃ upagaccheyyaṃ tattha kammantañceva adhiṭṭhahissāmi bhagavantañca lacchāmi kālena kālaṃ dassanāyāti . athakho bhagavā sāvatthiyaṃ vassāvāsaṃ upagacchi 1- . Nandiyopi kho sakko sāvatthiyaṃ vassāvāsaṃ upagacchi tattha kammantañceva @Footnote: 1 Po. Yu. upagañchi.

--------------------------------------------------------------------------------------------- page363.

Adhiṭṭhāya 1- bhagavantañca lacchati 2- kālena kālaṃ dassanāya. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti . assosi kho nandiyo sakko sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti athakho nandiyo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho nandiyo sakko bhagavantaṃ etadavoca sutametaṃ bhante sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti tesaṃ no bhante nānāvihārehi viharataṃ kena vihārena vihātabbanti. {220.1} Sādhu sādhu nandiya etaṃ kho nandiya tumhākaṃ paṭirūpaṃ kulaputtānaṃ yaṃ tumhe tathāgataṃ upasaṅkamitvā puccheyyātha tesaṃ no bhante nānāvihārehi viharataṃ kena vihārena vihātabbanti saddho kho nandiya ārādhako hoti no asaddho sīlavā ārādhako hoti no dussīlo āraddhaviriyo ārādhako hoti no kusīto upaṭṭhitasati ārādhako hoti no muṭṭhassati samāhito ārādhako hoti no asamāhito paññavā ārādhako hoti no duppañño imesu kho te nandiya chasu dhammesu patiṭṭhāya pañcasu dhammesu ajjhattaṃ sati upaṭṭhapetabbā 3- idha tvaṃ nandiya tathāgataṃ anussareyyāsi itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato @Footnote: 1 Ma. Yu. adhiṭṭhāsi. 2 Ma. Yu. labhi. 3 Ma. sabbattha vāresu upaṭṭhāpetabbā.

--------------------------------------------------------------------------------------------- page364.

Lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti iti kho te nandiya tathāgataṃ ārabbha ajjhattaṃ sati upaṭṭhapetabbā. {220.2} Puna caparaṃ tvaṃ nandiya dhammaṃ anussareyyāsi svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti iti kho te nandiya dhammaṃ ārabbha ajjhattaṃ sati upaṭṭhapetabbā. {220.3} Puna caparaṃ tvaṃ nandiya kalyāṇamitte anussareyyāsi lābhā vata me suladdhaṃ vata me yassa [1]- kalyāṇamittā anukampakā atthakāmā ovādakā anusāsakāti iti kho te nandiya kalyāṇamitte ārabbha ajjhattaṃ sati upaṭṭhapetabbā. {220.4} Puna caparaṃ tvaṃ nandiya attano cāgaṃ anussareyyāsi lābhā vata me suladdhaṃ vata me yohaṃ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṃ ajjhāvasāmi muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgaratoti iti kho te nandiya cāgaṃ ārabbha ajjhattaṃ sati upaṭṭhapetabbā. {220.5} Puna caparaṃ tvaṃ nandiya devatā anussareyyāsi yā tā 2- devatā atikkammeva kabaḷīkārabhakkhānaṃ 3- devatānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ upapannā tā karaṇīyaṃ attano na samanupassanti katassa vā paṭiccayaṃ seyyathāpi nandiya bhikkhu asamayavimutto akaraṇīyaṃ attano na samanupassati katassa vā paṭiccayaṃ evameva kho nandiya yā tā @Footnote: 1 Ma. Yu. mesaddo dissati. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. kabaḷīkārāhārabhakkhānaṃ.

--------------------------------------------------------------------------------------------- page365.

Devatā atikkammeva kabaḷīkārabhakkhānaṃ devānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ upapannā tā karaṇīyaṃ attano na samanupassanti katassa vā paṭiccayanti iti kho te nandiya devatā ārabbha ajjhattaṃ sati upaṭṭhapetabbā imehi kho nandiya ekādasahi dhammehi samannāgato ariyasāvako pajahateva pāpake akusale dhamme na upādiyati seyyathāpi nandiya kumbho nikkujjo no vantaṃ paccāmasati 1- seyyathāpi nandiya tiṇā aggi mutto ḍahaññeva gacchati no daḍḍhaṃ paccudāvattati evameva kho nandiya imehi ekādasahi dhammehi samannāgato ariyasāvako pajahateva pāpake akusale dhamme na upādiyatīti. [221] 14 Athakho āyasmā subhūti saddhena bhikkhunā saddhiṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ subhūtiṃ bhagavā etadavoca ko nāma ayaṃ subhūti bhikkhūti . saddho nāmāyaṃ bhante bhikkhu saddhassa 2- upāsakassa putto saddhā agārasmā anagāriyaṃ pabbajitoti . Kacci panāyaṃ subhūti saddho bhikkhu saddhassa upāsakassa putto saddhā agārasmā anagāriyaṃ pabbajito sandissati saddhāpadānesūti . Etassa bhagavā kālo etassa sugata kālo bhagavā saddhassa saddhāpadānāni bhāseyya idānāhaṃ jānissāmi yadi vā ayaṃ bhikkhu sandissati saddhāpadānesu yadi vā noti . tenahi subhūti suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho āyasmā subhūti bhagavato @Footnote: 1 Ma. Yu. paccāvamati. 2 Ma. sudattassa. ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page366.

Paccassosi . bhagavā etadavoca idha subhūti bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu yampi subhūti bhikkhu sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.1} Puna caparaṃ subhūti bhikkhu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā yampi subhūti bhikkhu bahussuto hoti .pe. diṭṭhiyā suppaṭividdhā idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.2} Puna caparaṃ subhūti bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko yampi subhūti bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko idampi 1- saddhassa saddhāpadānaṃ hoti. {221.3} Puna caparaṃ subhūti bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ yampi subhūti bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.4} Puna caparaṃ subhūti bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya @Footnote: 1 Ma. etthantare subhūtīti dissati.

--------------------------------------------------------------------------------------------- page367.

Samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ yampi subhūti bhikkhu yāni tāni sabrahmacārīnaṃ .pe. alaṃ kātuṃ alaṃ saṃvidhātuṃ idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.5} Puna caparaṃ subhūti bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmujjo yampi subhūti bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmujjo idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.6} Puna caparaṃ subhūti bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu yampi subhūti bhikkhu āraddhaviriyo viharati .pe. Idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.7} Puna caparaṃ subhūti bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī yampi subhūti bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasuvihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.8} Puna caparaṃ subhūti bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe

--------------------------------------------------------------------------------------------- page368.

Anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tatocuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhuppannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati yampi subhūti bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.9} Puna caparaṃ subhūti bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage

--------------------------------------------------------------------------------------------- page369.

Satte pajānāti yampi subhūti bhikkhu dibbena cakkhunā visuddhena .pe. Yathākammūpage satte pajānāti idampi subhūti saddhassa saddhāpadānaṃ hoti. {221.10} Puna caparaṃ subhūti bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati yampi subhūti bhikkhu āsavānaṃ khayā .pe. sacchikatvā upasampajja viharati idampi subhūti saddhassa saddhāpadānaṃ hotīti. Evaṃ vutte āyasmā subhūti bhagavantaṃ etadavoca yānimāni bhante bhagavatā saddhassa saddhāpadānāni bhāsitāni saṃvijjanti tāni imassa bhikkhuno ayañca bhikkhu etesu sandissati ayaṃ bhante bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu ayaṃ bhante bhikkhu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā ayaṃ bhante bhikkhu kalyāṇamitto [1]- kalyāṇasahāyo kalyāṇasampavaṅko ayaṃ bhante bhikkhu suvaco [2]- sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ ayaṃ bhante bhikkhu yāni @Footnote: 1-2 Ma. Yu. hoti.

--------------------------------------------------------------------------------------------- page370.

Tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ ayaṃ bhante bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmujjo ayaṃ bhante bhikkhu āraddhaviriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu ayaṃ bhante bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī ayaṃ bhante bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati ayaṃ bhante bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena .pe. Yathākammūpage satte pajānāti ayaṃ bhante bhikkhu āsavānaṃ khayā .pe. sacchikatvā upasampajja viharati yānimāni bhante bhagavatā saddhassa saddhāpadānāni bhāsitāni saṃvijjanti tāni imassa bhikkhuno ayañca bhikkhu etesu sandissatīti . sādhu sādhu subhūti tenahi tvaṃ subhūti iminā saddhena bhikkhunā saddhiṃ vihareyyāsi yadā ca tvaṃ subhūti ākaṅkheyyāsi tathāgataṃ dassanāya iminā ca saddhena bhikkhunā saddhiṃ upasaṅkameyyāsi tathāgataṃ dassanāyāti. [222] 15 Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā katame ekādasa sukhaṃ supati sukhaṃ

--------------------------------------------------------------------------------------------- page371.

Paṭibujjhati na pāpakaṃ supinaṃ passati manussānaṃ piyo hoti amanussānaṃ piyo hoti devatā rakkhanti nāssa aggi vā visaṃ vā satthaṃ vā kamati tuvaṭṭaṃ cittaṃ samādhiyati mukhavaṇṇo vippasīdati asammūḷho kālaṃ karoti uttariṃ appaṭivijjhanto brahmalokūpago hoti mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime ekādasānisaṃsā pāṭikaṅkhāti. [223] 16 Ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati veḷuvagāmake . tena kho pana samayena dasamo 1- gahapati aṭṭhakanāgaro pātaliputtaṃ anuppatto hoti kenacideva karaṇīyena athakho dasamo gahapati aṭṭhakanāgaro yena kukkuṭārāmo yena aññataro bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca kahaṃ nu kho bhante āyasmā ānando etarahi viharati dassanakāmā hi mayaṃ bhante āyasmantaṃ ānandanti . eso gahapati āyasmā ānando vesāliyaṃ viharati veḷuvagāmaketi. {223.1} Athakho dasamo gahapati aṭṭhakanāgaro pātaliputte taṃ karaṇīyaṃ tīretvā yena vesāliveḷuvagāmako yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca atthi nu kho bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha @Footnote: 1 Po. asamo. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page372.

Bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti . atthi [1]- gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti. {223.2} Katamo pana bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti . idha gahapati bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati so iti paṭisañcikkhati idaṃ 2- kho paṭhamaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayaṃ 3- kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena @Footnote: 1 Ma. khosaddo dissati. 2 Ma. Yu. idampi. 3 Ma. Yu. ayampi.

--------------------------------------------------------------------------------------------- page373.

Ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti. Puna caparaṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ ... tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ upasampajja viharati so iti paṭisañcikkhati idampi kho catutthaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti. {223.3} Puna caparaṃ gahapati bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti

--------------------------------------------------------------------------------------------- page374.

Uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati so iti paṭisañcikkhati ayampi kho mettācetovimutti abhisaṅkhatā abhisañcetayitā yaṃ [1]- pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti. {223.4} Puna ca paraṃ gahapati bhikkhu karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati so iti paṭisañcikkhati ayampi kho upekkhācetovimutti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ @Footnote: 1 sabbavāresu khosaddo dissati.

--------------------------------------------------------------------------------------------- page375.

Nirodhadhammanti pajānāti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti. {223.5} Puna caparaṃ gahapati bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati so iti paṭisañcikkhati ayampi kho ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti

--------------------------------------------------------------------------------------------- page376.

Ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti. {223.6} Puna caparaṃ gahapati bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati so iti paṭisañcikkhati ayampi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti. {223.7} Evaṃ vutte dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca seyyathāpi bhante ānanda puriso ekaṃ nidhimukhaṃ gavesanto sakideva ekādasa nidhimukhāni adhigaccheyya evameva kho ahaṃ bhante ekaṃ amatadvāraṃ gavesanto sakideva ekādasannaṃ amatadvārānaṃ alatthaṃ savanāya seyyathāpi bhante purisassa agāraṃ ekādasadvāraṃ so tasmiṃ

--------------------------------------------------------------------------------------------- page377.

Agāre āditte ekamekena 1- dvārena sakkuṇeyya attānaṃ sotthiṃ kātuṃ evameva kho ahaṃ bhante imesaṃ ekādasannaṃ amatadvārānaṃ ekamekena 1- amatadvārena sakkuṇissāmi attānaṃ sotthiṃ kātuṃ ime hi nāma bhante aññatitthiyā ācariyassa ācariyadhanaṃ pariyesissanti kiṃ panāhaṃ āyasmato ānandassa pūjaṃ karissāmīti athakho dasamo gahapati aṭṭhakanāgaro vesālikañca pātaliputtakañca bhikkhusaṅghaṃ sannipātāpetvā paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi ekamekañca bhikkhuṃ paccekadussayugena acchādesi āyasmantañca ānandaṃ ticīvarena āyasmato ca ānandassa pañcasataṃ vihāraṃ kārāpesīti. [224] 17 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikātuṃ 2- katamehi ekādasahi idha bhikkhave gopālako na rūpaññū hoti na lakkhaṇakusalo hoti na āsāṭikaṃ sāṭetā 3- hoti na vaṇaṃ paṭicchādetā hoti na dhūmaṃ kattā hoti na titthaṃ jānāti na pītaṃ jānāti na vīthiṃ jānāti na gocarakusalo hoti anavasesadohī [4]- hoti ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikātuṃ evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ katamehi ekādasahi idha bhikkhave bhikkhu na rūpaññū hoti na lakkhaṇakusalo hoti na @Footnote: 1 Ma. ekamekenapi. 2 Ma. sabbavāresu phātiṃ kātuṃ. 3 Po. sabbavāresu @sādetā. Ma. hāretā. 4 Ma. casaddo atthi. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page378.

Āsāṭikaṃ sāṭetā hoti na vaṇaṃ paṭicchādetā hoti na dhūmaṃ kattā hoti na titthaṃ jānāti na pītaṃ jānāti na vīthiṃ jānāti na gocarakusalo hoti anavasesadohī hoti ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atirekapūjāya pūjetā hoti. {224.1} Kathañca bhikkhave bhikkhu na rūpaññū hoti idha bhikkhave bhikkhu yaṅkiñci rūpaṃ [1]- cattāri ca 2- mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpanti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave bhikkhu na rūpaññū hoti. {224.2} Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti idha bhikkhave bhikkhu kammalakkhaṇo bālo kammalakkhaṇo paṇḍitoti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti. {224.3} Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti na pajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti uppannaṃ byāpādavitakkaṃ ... Uppannaṃ vihiṃsāvitakkaṃ ... uppannuppanne pāpake akusale dhamme adhivāseti na pajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. {224.4} Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā @Footnote: 1 Ma. sabbaṃ taṃ rūpaṃ . 2 Po. Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page379.

Akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati na rakkhati cakkhundriyaṃ cakkhundriye na saṃvaraṃ āpajjati 1- sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati na rakkhati manindriyaṃ manindriye na saṃvaraṃ āpajjati evaṃ kho bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti. {224.5} Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti. {224.6} Kathañca bhikkhave bhikkhu na titthaṃ jānāti idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā na paripucchati na paripañhati idaṃ bhante kathaṃ imassa ko atthoti tassa te āyasmanto avivaṭañceva na vivaranti anuttānīkatañca na uttānīkaronti anekavihitesu [2]- kaṅkhaṭṭhāniyesu dhammesu kaṅkhaṃ na paṭivinodenti evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti. {224.7} Kathañca bhikkhave bhikkhu na pītaṃ jānāti idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ na labhati @Footnote: 1 Ma. ... saṃvaraṃ nāpajjati. aparaṃpi evaṃ ñātabbaṃ. 2 Ma. Yu. casaddo dissati.

--------------------------------------------------------------------------------------------- page380.

Dhammavedaṃ na labhati dhammūpasañhitaṃ pāmujjaṃ evaṃ kho bhikkhave bhikkhu pītaṃ na jānāti 1-. {224.8} Kathañca bhikkhave bhikkhu na vīthiṃ jānāti idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti. {224.9} Kathañca bhikkhave bhikkhu na gocarakusalo hoti idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti. {224.10} Kathañca bhikkhave bhikkhu anavasesadohī hoti idha bhikkhave bhikkhu saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārena 2- tatra bhikkhave 3- bhikkhu mattaṃ na jānāti paṭiggahaṇāya evaṃ kho bhikkhave bhikkhu anavasesadohī hoti. {224.11} Kathañca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atirekapūjāya pūjetā hoti idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvīceva 4- raho ca na mettaṃ vacīkammaṃ ... na mettaṃ manokammaṃ paccupaṭṭhāpeti āvīceva raho ca evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na 5- atirekapūjāya pūjetā hoti imehi kho bhikkhave ekādasahi dhammehi samannāgato @Footnote: 1 Ma. Yu. na pītaṃ jānāti . 2 Ma. cīvara ... parikkhārehi. sabbattha īdisameva. @3 Ma. Yu. ālapanamidaṃ natthi. 4 Po. Ma. sabbavāresu āviceva. 5 Ma. na te.

--------------------------------------------------------------------------------------------- page381.

Bhikkhu abhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. {224.12} Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikātuṃ katamehi ekādasahi idha bhikkhave gopālako rūpaññū hoti lakkhaṇakusalo hoti āsāṭikaṃ sāṭetā hoti vaṇaṃ paṭicchādetā hoti dhūmaṃ kattā hoti titthaṃ jānāti pītaṃ jānāti vīthiṃ jānāti gocarakusalo hoti sāvasesadohī hoti ye te usabhā gopitaro goparināyakā te atirekapūjāya pūjetā hoti imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikātuṃ evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ katamehi ekādasahi idha [1]- bhikkhu rūpaññū hoti lakkhaṇakusalo hoti āsāṭikaṃ sāṭetā hoti vaṇaṃ paṭicchādetā hoti dhūmaṃ kattā hoti titthaṃ jānāti pītaṃ jānāti vīthiṃ jānāti gocarakusalo hoti sāvasesadohī hoti ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti kathañca bhikkhave bhikkhu rūpaññū hoti idha bhikkhave bhikkhu yaṅkañci rūpaṃ cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpanti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu rūpaññū hoti. {224.13} Kathañca bhikkhave bhikkhu lakkhaṇakusalo hoti idha bhikkhave bhikkhu kammalakkhaṇo bālo kammalakkhaṇo paṇḍitoti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu @Footnote: 1 Ma. Yu. bhikkhave.

--------------------------------------------------------------------------------------------- page382.

Lakkhaṇakusalo hoti . kathañca bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti uppannaṃ byāpādavitakkaṃ ... uppannaṃ vihiṃsāvitakkaṃ ... uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti evaṃ kho bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti. {224.14} Kathañca bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti. {224.15} Kathañca bhikkhave bhikkhu dhūmaṃ kattā hoti idha bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti evaṃ kho bhikkhave bhikkhu dhūmaṃ kattā hoti . Kathañca bhikkhave bhikkhu titthaṃ jānāti idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā

--------------------------------------------------------------------------------------------- page383.

Te kālena kālaṃ upasaṅkamitvā paripucchati [1]- idaṃ bhante kathaṃ imassa ko atthoti tassa te āyasmanto avivaṭañceva vivaranti anuttānīkatañca uttānīkaronti anekavihitesu [2]- kaṅkhaṭṭhāniyesu dhammesu kaṅkhaṃ vinodenti 3- paṭivinodenti evaṃ kho bhikkhave bhikkhu titthaṃ jānāti. {224.16} Kathañca bhikkhave bhikkhu pītaṃ jānāti idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ evaṃ kho bhikkhave bhikkhu pītaṃ jānāti. Kathañca bhikkhave bhikkhu vīthiṃ jānāti idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu vīthiṃ pajānāti . Kathañca bhikkhave bhikkhu gocarakusalo hoti idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu gocarakusalo hoti. {224.17} Kathañca bhikkhave bhikkhu sāvasesadohī hoti idha bhikkhave bhikkhu saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārena tatra bhikkhu mattaṃ jānāti paṭiggahaṇāya evaṃ kho bhikkhave bhikkhu sāvasesadohī hoti. {224.18} Kathañca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti idha bhikkhave bhikkhu ye te bhikkhū 4- therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā tesu mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvīceva raho ca mettaṃ vacīkammaṃ ... Mettaṃ manokammaṃ paccupaṭṭhāpeti āvīceva raho ca evaṃ @Footnote: 1 Po. Ma. paripañhati. 2 Ma. casaddo. 3 Ma. Yu. ayaṃ pāṭho natthi. @4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page384.

Kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjitunti. [225] 18 Athakho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ siyā nu kho bhante bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti. {225.1} Siyā bhikkhave bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti . yathākathaṃ pana bhante siyā bhikkhuno tathārūpo

--------------------------------------------------------------------------------------------- page385.

Samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti. {225.2} Idha bhikkhave bhikkhu evaṃsaññī hoti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo 1- virāgo nirodho nibbānanti evaṃ kho siyā bhikkhave 2- bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti. [226] 19 Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . Bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca siyā nu kho bhikkhave bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ @Footnote: 1 Ma. sabbavāresu taṇhākkhayo. 2 Ma. Yu. bhikkhave siyā.

--------------------------------------------------------------------------------------------- page386.

Tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti . bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantīti . tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca siyā bhikkhave bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti. {226.1} Yathākathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti. {226.2} Idha bhikkhave bhikkhu evaṃsaññī hoti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho

--------------------------------------------------------------------------------------------- page387.

Nibbānanti evaṃ kho bhikkhave siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti. [227] 20 Athakho sambahulā bhikkhū yenāyasmā sārīputto tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ sārīputtaṃ etadavocuṃ siyā nu kho āvuso sārīputta bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa

--------------------------------------------------------------------------------------------- page388.

Na paraloke paralokasaññī assa yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti. {227.1} Siyā āvuso bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti . yathākathaṃ panāvuso sārīputta siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti. {227.2} Idha āvuso bhikkhu evaṃ saññī hoti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti evaṃ kho āvuso siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti.

--------------------------------------------------------------------------------------------- page389.

[228] 21 Tatra kho āyasmā sārīputto bhikkhū āmantesi siyā nu kho āvuso bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti . dūratopi kho mayaṃ āvuso āgaccheyyāma āyasmato sārīputtassa santike etassa bhāsitassa atthamaññātuṃ sādhu vatāyasmantaṃyeva sārīputtaṃ paṭibhātu etassa bhāsitassa attho āyasmato sārīputtassa sutvā bhikkhū dhāressantīti . Tenahāvuso taṃ 1- suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evamāvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ . Āyasmā sārīputto etadavoca siyā āvuso bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti . yathākathaṃ panāvuso sārīputta siyā bhikkhuno tathārūpo samādhipaṭilābho @Footnote: 1 Po. Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page390.

Yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti. {228.1} Idha āvuso bhikkhu evaṃsaññī hoti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti evampi 1- kho āvuso siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti. Dutiyavaggo dutiyo. Tassuddānaṃ dve mahānāmā ca nandiyena subhūtinā ca mettā dasamo gopālako cattāro ca samādhinoti 2- @Footnote: 1 Ma. evaṃ kho. 2 Ma. dve vuttā mahānāmena nandiyena subhūtinā @ mettā aṭṭhako gopālo cattāro ca samādhināti @ Yu. dve mahānāmā nandiyena subhūtinā ca mettā @ dasamo ceva gopālo cattāro ca samādhinoti.

--------------------------------------------------------------------------------------------- page391.

Paṇṇāsakāsaṅgahitā suttantā [229] 22 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikātuṃ katamehi ekādasahi idha bhikkhave gopālako na rūpaññū hoti na lakkhaṇakusalo hoti na āsāṭikaṃ sāṭetā hoti na vaṇaṃ paṭicchādetā hoti na dhūmaṃ kattā hoti na titthaṃ jānāti na pītaṃ jānāti na vithiṃ jānāti na gocarakusalo hoti anavasesadohī hoti ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikātuṃ evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ aniccānupassī viharituṃ .pe. abhabbo cakkhusmiṃ dukkhānupassī viharituṃ abhabbo cakkhusmiṃ anattānupassī viharituṃ abhabbo cakkhusmiṃ khayānupassī viharituṃ abhabbo cakkhusmiṃ vayānupassī viharituṃ abhabbo cakkhusmiṃ virāgānupassī viharituṃ abhabbo cakkhusmiṃ nirodhānupassī viharituṃ abhabbo cakkhusmiṃ paṭinissaggānupassī viharituṃ abhabbo sotasmiṃ ghānasmiṃ jivhāya kāyasmiṃ manasmiṃ rūpesu saddesu gandhesu rasesu phoṭṭhabbesu dhammesu cakkhuviññāṇe sotaviññāṇe ghānaviññāṇe jivhāviññāṇe kāyaviññāṇe manoviññāṇe cakkhusamphasse sotasamphasse ghānasamphasse

--------------------------------------------------------------------------------------------- page392.

Jivhāsamphasse kāyasamphasse manosamphasse cakkhusamphassajāya vedanāya sotasamphassajāya vedanāya ghānasamphassajāya vedanāya jivhāsamphassajāya vedanāya kāyasamphassajāya vedanāya manosamphassajāya vedanāya rūpasaññāya saddasaññāya gandhasaññāya rasasaññāya phoṭṭhabbasaññāya dhammasaññāya rūpasañcetanāya saddasañcetanāya gandhasañcetanāya rasasañcetanāya phoṭṭhabbasañcetanāya dhammasañcetanāya rūpataṇhāya saddataṇhāya gandhataṇhāya rasataṇhāya phoṭṭhabbataṇhāya dhammataṇhāya rūpavitakke saddavitakke gandhavitakke rasavitakke phoṭṭhabbavitakke dhammavitakke rūpavicāre saddavicāre gandhavicāre rasavicāre phoṭṭhabbavicāre dhammavicāre aniccānupassī viharituṃ dukkhānupassī viharituṃ anattānupassī viharituṃ khayānupassī viharituṃ vayānupassī viharituṃ virāgānupassī viharituṃ nirodhānupassī viharituṃ paṭinissaggānupassī viharitunti. [230] 23 Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikātuṃ katamehi ekādasahi idha bhikkhave gopālako rūpaññū hoti .pe. evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbova cakkhusmiṃ aniccānupassī viharituṃ .pe. Paṭinissaggānupassī viharitunti . rāgassa bhikkhave abhiññāya ekādasa dhammā bhāvetabbā katame ekādasa paṭhamajjhānaṃ dutiyajjhānaṃ

--------------------------------------------------------------------------------------------- page393.

Tatiyajjhānaṃ catutthajjhānaṃ mettācetovimutti karuṇācetovimutti muditācetovimutti upekkhācetovimutti ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ rāgassa bhikkhave abhiññāya ime ekādasa dhammā bhāvetabbāti 1-. [231] 24 Rāgassa bhikkhave abhiññāya 2- pariññāya parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime ekādasa dhammā bhāvetabbā dosassa mohassa kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa madassa pamādassa abhiññāya pariññāya parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime ekādasa dhammā bhāvetabbāti idamavoca bhagavā . attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Navasuttasahassāni bhiyyo pañcasatāni ca sattapaññāsasuttantā aṅguttarasamāyutāti. Ekādasakanipāto niṭṭhito. ----------- @Footnote: 1 Ma. itisaddo natthi . 2 Ma. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 24 page 355-393. https://84000.org/tipitaka/read/roman_item.php?book=24&item=218&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=218&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=218&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=218&items=14&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=218              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]