ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [182]   Uppādetabbañca   vo   bhikkhave   dhammaṃ  desissāmi  na
uppādetabbañca    taṃ    suṇātha    .pe.   katamo   ca   bhikkhave   na
Uppādetabbo   dhammo   pāṇātipāto   .pe.  micchādiṭṭhi  ayaṃ  vuccati
bhikkhave  na  uppādetabbo  dhammo  .  katamo  ca bhikkhave uppādetabbo
dhammo    pāṇātipātā    veramaṇī   .pe.   sammādiṭṭhi   ayaṃ   vuccati
bhikkhave uppādetabbo dhammoti.
     [183]   Āsevitabbañca   vo   bhikkhave   dhammaṃ   desissāmi  na
āsevitabbañca  taṃ  suṇātha  .pe.  katamo  ca  bhikkhave  na  āsevitabbo
dhammo    pāṇātipāto    .pe.   micchādiṭṭhi   ayaṃ   vuccati   bhikkhave
na   āsevitabbo  dhammo  .  katamo  ca  bhikkhave  āsevitabbo  dhammo
pāṇātipātā    veramaṇī   .pe.   sammādiṭṭhi   ayaṃ   vuccati   bhikkhave
āsevitabbo dhammoti.
     [184]   Bhāvetabbañca   vo   bhikkhave   dhammaṃ   desissāmi   na
bhāvetabbañca    taṃ    suṇātha    .pe.    katamo    ca   bhikkhave   na
bhāvetabbo   dhammo   pāṇātipāto   .pe.   micchādiṭṭhi   ayaṃ  vuccati
bhikkhave  na  bhāvetabbo  dhammo  .  katamo ca bhikkhave bhāvetabbo dhammo
pāṇātipātā    veramaṇī   .pe.   sammādiṭṭhi   ayaṃ   vuccati   bhikkhave
bhāvetabbo dhammoti.
     [185]   Bahulīkātabbañca   vo   bhikkhave   dhammaṃ   desissāmi  na
bahulīkātabbañca  taṃ  suṇātha  .pe.  katamo  ca  bhikkhave  na  bahulīkātabbo
dhammo   pāṇātipāto   .pe.   micchādiṭṭhi   ayaṃ   vuccati  bhikkhave  na
bahulīkātabbo   dhammo   .   katamo   ca  bhikkhave  bahulīkātabbo  dhammo
Pāṇātipātā    veramaṇī   .pe.   sammādiṭṭhi   ayaṃ   vuccati   bhikkhave
bahulīkātabbo dhammoti.
     [186]   Anussaritabbañca  vo  bhikkhave  dhammaṃ  desissāmi  na  1-
anussaritabbañca    taṃ    suṇātha    .pe.    katamo   ca   bhikkhave   na
anussaritabbo    dhammo    pāṇātipāto    .pe.    micchādiṭṭhi    ayaṃ
vuccati   bhikkhave   na   anussaritabbo   dhammo   .  katamo  ca  bhikkhave
anussaritabbo    dhammo    pāṇātipātā   veramaṇī   .pe.   sammādiṭṭhi
ayaṃ vuccati bhikkhave anussaritabbo dhammoti.
     [187]   Sacchikātabbañca   vo   bhikkhave   dhammaṃ   desissāmi  na
sacchikātabbañca    taṃ    suṇātha    .pe.    katamo   ca   bhikkhave   na
sacchikātabbo    dhammo    pāṇātipāto    .pe.    micchādiṭṭhi    ayaṃ
vuccati   bhikkhave   na   sacchikātabbo   dhammo   .  katamo  ca  bhikkhave
sacchikātabbo    dhammo    pāṇātipātā   veramaṇī   .pe.   sammādiṭṭhi
ayaṃ vuccati bhikkhave sacchikātabbo dhammoti.
                  Seṭṭhavaggo catuttho 2-.
                      -----------
                Sevitabbāsevitabbavaggo pañcamo
     [188]   Dasahi   bhikkhave   dhammehi   samannāgato   puggalo   na
sevitabbo     katamehi    dasahi    pāṇātipātī    hoti    adinnādāyī
hoti   kāmesu   micchācārī   hoti   musāvādī  hoti  pisuṇavāco  hoti
@Footnote: 1 Po. Ma. nānussaritabbaṃ. 2 Ma. Yu. ariyamaggavaggo navamo.
Pharusavāco    1-    hoti    samphappalāpī    hoti    abhijjhālu   hoti
byāpannacitto    hoti   micchādiṭṭhiko   hoti   imehi   kho   bhikkhave
dasahi dhammehi samannāgato puggalo na sevitabbo.
     {188.1}  Dasahi  bhikkhave  dhammehi  samannāgato puggalo sevitabbo
katamehi   dasahi   pāṇātipātā  paṭivirato  hoti  adinnādānā  paṭivirato
hoti  kāmesu  micchācārā  paṭivirato  hoti  musāvādā  paṭivirato  hoti
pisuṇāya   vācāya   paṭivirato   hoti  pharusāya  vācāya  paṭivirato  hoti
samphappalāpā    paṭivirato   hoti   anabhijjhālu   hoti   abyāpannacitto
hoti  sammādiṭṭhiko  hoti imehi kho bhikkhave dasahi dhammehi samannāgato 2-
sevitabboti 3-.
     {188.2}   [idha   dvisatādisuttaṃ  peyyālavasena  gaṇitabbaṃ]  dasahi
bhikkhave  dhammehi  samannāgato  puggalo  na  bhajitabbo ... Bhajitabbo ...
Na  payirupāsitabbo  ...  payirupāsitabbo  ... Na pujjo hoti ... Pujjo
hoti ... Na pāsaṃso hoti ... Pāsaṃso hoti ... Agāravo hoti ... Sagāravo 4-
hoti  ...  appatikkho  hoti  ...  sappatikkho  hoti ... Na ārādhako
hoti ... Ārādhako hoti ... Na visujjhati visujjhati mānaṃ nādhibhoti ... Mānaṃ
adhibhoti  ...  paññāya  na  vaḍḍhati  ...  paññāya vaḍḍhati ... Bahuṃ apuññaṃ
pasavati  ...  bahuṃ  puññaṃ  pasavati  katamehi  dasahi  pāṇātipātā  paṭivirato
hoti   adinnādānā   paṭivirato   hoti  kāmesu  micchācārā  paṭivirato
hoti   musāvādā   paṭivirato   hoti  pisuṇāya  vācāya  paṭivirato  hoti
pharusāya  vācāya  paṭivirato  hoti  samphappalāpā paṭivirato hoti anabhijjhālu
@Footnote: 1 Yu. pharusāvāco. 2 Ma. Yu. etthantare puggaloti dissati. 3 Ma. Yu. itisaddo
@natthi. 4 Ma. gāravo.
Hoti   abyāpannacitto  hoti  sammādiṭṭhiko  hoti  imehi  kho  bhikkhave
dasahi dhammehi samannāgato puggalo bahuṃ puññaṃ pasavatīti.
              Sevitabbāsevitabbavaggo 1- pañcamo.
                  Catutthapaṇṇāsako catuttho.
                     -------------
@Footnote: 1 Yu. puggalavaggo dasamo.
                      Pañcamapaṇṇāsako
                     paṭhamavaggo paṭhamo
     [189]   Dasahi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ  niraye  katamehi  dasahi  idha  bhikkhave  ekacco  pāṇātipātī  hoti
luddho   lohitapāṇī   hatapahate   niviṭṭho   adayāpanno   sabbapāṇabhūtesu
adinnādāyī    hoti    yantaṃ    parassa   paravittūpakaraṇaṃ   gāmagataṃ   vā
araññagataṃ    vā    adinnaṃ   theyyasaṅkhātaṃ   ādātā   hoti   kāmesu
micchācārī   hoti   yā   tā   māturakkhitā   piturakkhitā   bhāturakkhitā
bhaginirakkhitā     ñātirakkhitā     dhammarakkhitā    sasāmikā    saparidaṇḍā
antamaso mālāguṇaparikkhitāpi tathārūpāsu cārittaṃ āpajjitā hoti
     {189.1}  musāvādī  hoti  sabhaggato  vā  parisaggato  vā  ñāti
majjhaggato   vā   pūgamajjhaggato   vā   rājakulamajjhaggato  vā  abhinīto
sakkhiṃ  puṭṭho  ehi  bho  purisa  yaṃ jānāsi taṃ vadehīti so ajānaṃ vā āha
jānāmīti  jānaṃ  vā  āha  na  jānāmīti  apassaṃ vā āha passāmīti passaṃ
vā  āha  na  passāmīti  iti  attahetu vā parahetu vā āmisakiñcikkhahetu
vā  sampajānamusā  bhāsitā  hoti  pisuṇavāco  hoti  ito  sutvā amutra
akkhātā   imesaṃ  bhedāya  amutra  vā  sutvā  imesaṃ  akkhātā  amūsaṃ
bhedāya  iti  samaggānaṃ  vā  bhettā bhinnānaṃ vā anuppadātā vaggārāmo
Vaggarato    vagganandī   vaggakaraṇiṃ   vācaṃ   bhāsitā   hoti   pharusavāco
hoti   yā   sā   vācā   aṇḍakā   kakkasā   parakaṭukā  parābhisajjanī
kodhasāmantā    asamādhisaṃvattanikā    tathārūpiṃ    vācaṃ   bhāsitā   hoti
samphappalāpī    hoti   akālavādī   anatthavādī   adhammavādī   avinayavādī
anidhānavatiṃ   vācaṃ   bhāsitā   hoti   kālena   anapadesaṃ   apariyantavatiṃ
anatthasañhitaṃ abhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ
     {189.2}  abhijjhitā  hoti  aho  vata  yaṃ  parassa  taṃ mama assāti
byāpannacitto   hoti   paduṭṭhamanasaṅkappo   ime   sattā  haññantu  vā
vajjhantu   vā  ucchijjantu  vā  vinassantu  vā  mā  vā  ahesunti  1-
micchādiṭṭhiko   hoti   viparittadassano   natthi   dinnaṃ  natthi  yiṭṭhaṃ  natthi
hutaṃ  natthi  sukatadukkatānaṃ  kammānaṃ  phalaṃ  vipāko  natthi  ayaṃ  loko natthi
paro  loko  natthi  mātā  natthi  pitā  natthi  sattā  opapātikā natthi
loke    samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā   ye   imañca
lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā   sacchikatvā  pavedentīti  imehi
kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
     {189.3}  Dasahi  bhikkhave  dhammehi  samannāgato  yathābhataṃ nikkhitto
evaṃ  sagge  katamehi  dasahi  idha  bhikkhave  ekacco  pāṇātipātaṃ pahāya
pāṇātipātā   paṭivirato  hoti  nihitadaṇḍo  nihitasattho  lajjī  dayāpanno
sabbapāṇabhūtahitānukampī    viharati    adinnādānaṃ    pahāya   adinnādānā
paṭivirato  hoti  yantaṃ  parassa  paravittūpakaraṇaṃ  gāmagataṃ  vā  araññagataṃ vā
@Footnote: 1 Po. Yu. ahesuṃ iti vāti.
Adinnaṃ  1-  theyyasaṅkhātaṃ  na  ādātā  hoti  kāmesu micchācāraṃ pahāya
kāmesu  micchācārā  paṭivirato  hoti  yā  tā  māturakkhitā  piturakkhitā
bhāturakkhitā     bhaginirakkhitā    ñātirakkhitā    dhammarakkhitā    sasāmikā
saparidaṇḍā    antamaso   mālāguṇaparikkhitāpi   tathārūpāsu   na   cārittaṃ
āpajjitā hoti
     {189.4}  musāvādaṃ  pahāya  musāvādā  paṭivirato  hoti sabhaggato
vā    parisaggato    vā    ñātimajjhaggato   vā   pūgamajjhaggato   vā
rājakulamajjhaggato   vā   abhinīto   sakkhiṃ   puṭṭho  ehi  bho  purisa  yaṃ
jānāsi  taṃ  vadehīti  so  ajānaṃ  vā  āha  na jānāmīti jānaṃ vā āha
jānāmīti   apassaṃ  vā  āha  na  passāmīti  passaṃ  vā  āha  passāmīti
iti  attahetu  vā  parahetu  vā  āmisakiñcikkhahetu  vā na sampajānamusā
bhāsitā   hoti  pisuṇavācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato  hoti  na
ito  sutvā  amutra  akkhātā  imesaṃ bhedāya amutra vā sutvā na imesaṃ
akkhātā   amūsaṃ   bhedāya   iti  bhinnānaṃ  vā  sandhātā  sahitānaṃ  vā
anuppadātā     samaggārāmo    samaggarato    samagganandī    samaggakaraṇiṃ
vācaṃ   bhāsitā   hoti  pharusaṃ  vācaṃ  pahāya  pharusāya  vācāya  paṭivirato
hoti   yā   sā   vācā   nelā   kaṇṇasukhā   pemaniyā   hadayaṅgamā
porī    bahujanakantā   bahujanamanāpā   tathārūpiṃ   vācaṃ   bhāsitā   hoti
samphappalāpaṃ    pahāya    samphappalāpā    paṭivirato    hoti   kālavādī
bhūtavādī   atthavādī   dhammavādī   vinayavādī   nidhānavatiṃ   vācaṃ   bhāsitā
hoti    kālena    sāpadesaṃ    pariyantavatiṃ    atthasañhitaṃ    anabhijjhālu
@Footnote: 1 Ma. Yu. na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
Hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ
     {189.5}  anabhijjhitā  hoti  aho  vata  yaṃ  parassa taṃ mama assāti
abyāpannacitto   hoti   appaduṭṭhamanasaṅkappo   ime   sattā   averā
abyāpajjhā   anīghā   sukhī   attānaṃ   pariharantūti   sammādiṭṭhiko  hoti
aviparittadassano  atthi  dinnaṃ  atthi  yiṭṭhaṃ  atthi  hutaṃ  atthi sukatadukkatānaṃ
kammānaṃ  phalaṃ  vipāko  atthi ayaṃ loko atthi paro loko atthi mātā atthi
pitā  atthi  sattā  opapātikā  atthi  loke  samaṇabrāhmaṇā sammaggatā
sammāpaṭipannā  ye  imañca  lokaṃ  parañca  lokaṃ  sayaṃ  abhiññā sacchikatvā
pavedentīti   imehi  kho  bhikkhave  dasahi  dhammehi  samannāgato  yathābhataṃ
nikkhitto evaṃ saggeti.
     [190]  Dasahi  bhikkhave  dhammehi  samannāgato  mātugāmo  yathābhataṃ
nikkhitto   evaṃ   niraye   katamehi   dasahi   pāṇātipātī  hoti  .pe.
Micchādiṭṭhiko   hoti   imehi  kho  bhikkhave  dasahi  dhammehi  samannāgato
mātugāmo  yathābhataṃ  nikkhitto  evaṃ  niraye  .  dasahi  bhikkhave  dhammehi
samannāgato  mātugāmo  yathābhataṃ  nikkhitto  evaṃ  sagge  katamehi  dasahi
pāṇātipātā   paṭivirato  hoti  .pe.  sammādiṭṭhiko  hoti  imehi  kho
bhikkhave   dasahi   dhammehi   samannāgato   mātugāmo  yathābhataṃ  nikkhitto
evaṃ saggeti.
     [191]   Dasahi  bhikkhave  dhammehi  samannāgatā  upāsikā  yathābhataṃ
nikkhittā   evaṃ   niraye   katamehi   dasahi  pāṇātipātinī  hoti  .pe.
Micchādiṭṭhikā   hoti   imehi  kho  bhikkhave  dasahi  dhammehi  samannāgatā
upāsikā   yathābhataṃ  nikkhittā  evaṃ  niraye  .  dasahi  bhikkhave  dhammehi
samannāgatā   upāsikā  yathābhataṃ  nikkhittā  evaṃ  sagge  katamehi  dasahi
pāṇātipātā   paṭiviratā   hoti   .pe.   sammādiṭṭhikā   hoti  imehi
kho   bhikkhave  dasahi  dhammehi  samannāgatā  upāsikā  yathābhataṃ  nikkhittā
evaṃ saggeti.
     [192]  Dasahi  bhikkhave  dhammehi  samannāgatā  upāsikā avisāradā
agāraṃ    ajjhāvasati    katamehi   dasahi   pāṇātipātinī   hoti   .pe.
Micchādiṭṭhikā   hoti   imehi  kho  bhikkhave  dasahi  dhammehi  samannāgatā
upāsikā   avisāradā   agāraṃ   ajjhāvasati  .  dasahi  bhikkhave  dhammehi
samannāgatā   upāsikā   visāradā   agāraṃ   ajjhāvasati  katamehi  dasahi
pāṇātipātā   paṭiviratā   hoti   .pe.   sammādiṭṭhikā   hoti  imehi
kho   bhikkhave   dasahi  dhammehi  samannāgatā  upāsikā  visāradā  agāraṃ
ajjhāvasatīti.
     [193]  Saṃsappatipariyāyaṃ  1-  vo bhikkhave dhammapariyāyaṃ desissāmi taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū   bhagavato   paccassosuṃ  .  bhagavā  etadavoca  katamo  ca  bhikkhave
saṃsappatipariyāyo  dhammapariyāyo  kammassakā  bhikkhave  sattā  kammadāyādā
kammayonī    kammabandhū    kammapaṭisaraṇā   yaṃ   kammaṃ   karonti   kalyāṇaṃ
vā   pāpakaṃ  vā  tassa  dāyādā  bhavanti  .   idha  bhikkhave  ekacco
@Footnote: 1 Po. saṃsappatiyapariyāyaṃ. Ma. Yu. sabbattha saṃsappaniyapariyāyaṃ.
Pāṇātipātī   hoti   luddho  lohitapāṇī  hatapahate  niviṭṭho  adayāpanno
sabbapāṇabhūtesu   so   saṃsappati   kāyena   saṃsappati   vācāya   saṃsappati
manasā   tassa   jimhaṃ   kāyakammaṃ  hoti  jimhaṃ  vacīkammaṃ  jimhaṃ  manokammaṃ
jimhā     gati     jimhā     1-     upapatti    jimhagatikassa    kho
panāhaṃ   bhikkhave   jimhūpapattikassa   dvinnaṃ   gatīnaṃ  aññataraṃ  gatiṃ  vadāmi
ye   vā   ekantadukkhā  nirayā  yā  vā  saṃsappajātikā  tiracchānayoni
katamā   ca   sā   bhikkhave   saṃsappajātikā  tiracchānayoni  ahi  vicchikā
satapadī   nakulā   biḷārā   mūsikā   ulūkā   ye  vā  panaññepi  keci
tiracchānayonikā   sattā   manusse  disvā  saṃsappanti  iti  kho  bhikkhave
bhūtā   bhūtassa   upapatti  hoti  yaṃ  karoti  tena  upapajjati  upapannamenaṃ
phassā phusanti evamahaṃ bhikkhave kammadāyādā sattāti vadāmi.
     {193.1}  Idha pana bhikkhave ekacco adinnādāyī hoti ... Kāmesu
micchācārī  hoti ... Musāvādī hoti ... Pisuṇavāco hoti ... Pharusavāco
hoti  ...  samphappalāpī  hoti  ...  abhijjhālu hoti ... Byāpannacitto
hoti  ...  micchādiṭṭhiko  hoti  viparittadassano  natthi  dinnaṃ  natthi yiṭṭhaṃ
natthi  hutaṃ  natthi  sukatadukkatānaṃ  kammānaṃ  phalaṃ  vipāko  natthi  ayaṃ loko
natthi  paro  loko  natthi  mātā  natthi  pitā  natthi  sattā opapātikā
natthi    loke    samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā   ye
imañca   lokaṃ  parañca  lokaṃ  sayaṃ  abhiññā  sacchikatvā  pavedentīti  so
saṃsappati   kāyena   saṃsappati   vācāya   saṃsappati   manasā   tassa  jimhaṃ
@Footnote: 1 Po. Yu. jimhupapati. Ma. jimhūpapati.
Kāyakammaṃ    hoti    jimhaṃ   vacīkammaṃ   jimhaṃ   manokammaṃ   jimhā   gati
jimhūpapatti    jimhagatikassa    kho    panāhaṃ    bhikkhave   jimhūpapattikassa
dvinnaṃ   gatīnaṃ   aññataraṃ   gatiṃ   vadāmi  ye  vā  ekantadukkhā  nirayā
yā   vā   saṃsappajātikā   tiracchānayoni   katamā   ca   sā   bhikkhave
saṃsappajātikā   tiracchānayoni   ahi   vicchikā   satapadī   nakulā  biḷārā
mūsikā   ulūkā   ye   vā   panaññepi   keci  tiracchānayonikā  sattā
manusse   disvā   saṃsappanti   iti  kho  bhikkhave  bhūtā  bhūtassa  upapatti
hoti   yaṃ  karoti  tena  upapajjati  upapannamenaṃ  phassā  phusanti  evamahaṃ
bhikkhave kammadāyādā sattāti vadāmi.
     {193.2}   Kammassakā   bhikkhave  sattā  kammadāyādā  kammayonī
kammabandhū   kammapaṭisaraṇā   yaṃ  kammaṃ  karonti  kalyāṇaṃ  vā  pāpakaṃ  vā
tassa  dāyādā  bhavanti  .  idha  bhikkhave  ekacco  pāṇātipātaṃ  pahāya
pāṇātipātā    paṭivirato    hoti    nihitadaṇḍo    nihitasattho    lajjī
dayāpanno     sabbapāṇabhūtahitānukampī    viharati    so    na    saṃsappati
kāyena   na   saṃsappati   vācāya   na  saṃsappati  manasā  tassa  uju  1-
kāyakammaṃ   hoti   uju   vacīkammaṃ   uju   manokammaṃ  uju  gati  ujūpapatti
ujūgatikassa    kho    panāhaṃ    bhikkhave   ujūpapattikassa   dvinnaṃ   gatīnaṃ
aññataraṃ   gatiṃ   vadāmi   ye   ca   ekantasukhā   sattā   2-   yāni
vā     pana     tāni     uccākulāni     khattiyamahāsālakulāni    vā
brāhmaṇamahāsālakulāni            vā           gahapatimahāsālakulāni
vā     aḍḍhāni     mahaddhanāni     mahābhogāni     bahutajātarūparajatāni
bahutavittūpakaraṇāni     bahutadhanadhaññāni    iti    kho    bhikkhave    bhūtā
@Footnote: 1 Ma. Yu. ujuṃ. 2 Ma. Yu. saggā.
Bhūtassa   upapatti   hoti   yaṃ   karoti   tena   upapajjati   upapannamenaṃ
phassā phusanti evamahaṃ bhikkhave kammadāyādā sattāti vadāmi.
     {193.3} Idha pana bhikkhave ekacco adinnādānaṃ pahāya adinnādānā
paṭivirato hoti ... Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato
hoti  ... Musāvādaṃ pahāya musāvādā paṭivirato hoti ... Pisuṇavācaṃ pahāya
pisuṇāya  vācāya  paṭivirato  hoti  ...  pharusavācaṃ pahāya pharusāya vācāya
paṭivirato  hoti  ... Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti ...
Anabhijjhālu  hoti  ...  abyāpannacitto  hoti  ...  sammādiṭṭhiko hoti
aviparittadassano  atthi  dinnaṃ  atthi  yiṭṭhaṃ  atthi  hutaṃ  atthi sukatadukkatānaṃ
kammānaṃ   phalaṃ   vipāko   atthi  ayaṃ  loko  atthi  paro  loko  atthi
mātā   atthi   pitā   atthi  sattā  opapātikā  atthi  samaṇabrāhmaṇā
sammaggatā  sammāpaṭipannā  ye  imañca  lokaṃ  parañca  lokaṃ  sayaṃ abhiññā
sacchikatvā  pavedentīti  so  na  saṃsappati  kāyena  na  saṃsappati  vācāya
na   saṃsappati   manasā   tassa   uju  kāyakammaṃ  hoti  uju  vacīkammaṃ  uju
manokammaṃ   uju   gati   ujūpapatti   ujūgatikassa   kho   panāhaṃ   bhikkhave
ujūpapattikassa  dvinnaṃ  gatīnaṃ  aññataraṃ  gatiṃ  vadāmi  ye  vā  ekantasukhā
sattā   yāni   vā   pana  tāni  uccākulāni  khattiyamahāsālakulāni  vā
brāhmaṇamahāsālakulāni       vā       gahapatimahāsālakulāni       vā
aḍḍhāni        mahaddhanāni       mahābhogāni       bahutajātarūparajatāni
bahutavittūpakaraṇāni     bahutadhanadhaññāni    iti    kho    bhikkhave    bhūtā
Bhūtassa   upapatti   hoti   yaṃ   karoti   tena   upapajjati   upapannamenaṃ
phassā   phusanti   evamahaṃ   bhikkhave   kammadāyādā  sattāti  vadāmi .
Kammassakā    bhikkhave    sattā    kammadāyādā   kammayonī   kammabandhū
kammapaṭisaraṇā   yaṃ   kammaṃ   karonti   kalyāṇaṃ   vā  pāpakaṃ  vā  tassa
dāyādā bhavanti. Ayaṃ kho bhikkhave saṃsappatipariyāyo dhammapariyāyoti.
     [194]   Nāhaṃ  bhikkhave  sañcetanikānaṃ  kammānaṃ  katānaṃ  upacitānaṃ
appaṭisaṃviditvā   1-   byantibhāvaṃ   vadāmi   tañca  kho  diṭṭheva  dhamme
upapajje  2-  vā  apare vā pariyāye na tvevāhaṃ bhikkhave sañcetanikānaṃ
kammānaṃ    katānaṃ   upacitānaṃ   appaṭisaṃviditvā   dukkhassantakiriyaṃ   vadāmi
tatra     bhikkhave    tividhaṃ    3-    kāyakammantasandosabyāpatti    4-
akusalasañcetanikā    dukkhudrayā    dukkhavipākā    hoti   catubbidhaṃ   5-
vacīkammantasandosabyāpatti         akusalasañcetanikā         dukkhudrayā
dukkhavipākā        hoti       tividhaṃ       manokammantasandosabyāpatti
akusalasañcetanikā  dukkhudrayā dukkhavipākā hoti.
     Kathañca  bhikkhave  tividhaṃ  kāyakammantasandosabyāpatti akusalasañcetanikā
dukkhudrayā   dukkhavipākā   hoti   idha   bhikkhave  ekacco  pāṇātipātī
hoti     luddho     lohitapāṇī    hatapahate    niviṭṭho    adayāpanno
sabbapāṇabhūtesu    adinnādāyī    hoti    yantaṃ   parassa   paravittūpakaraṇaṃ
gāmagataṃ   vā   araññagataṃ   vā   adinnaṃ  theyyasaṅkhātaṃ  ādātā  hoti
kāmesu  micchācārī  hoti  yā  tā  māturakkhatā  piturakkhitā bhāturakkhitā
bhaginirakkhitā   ñātirakkhitā   dhammarakkhitā  sasāmikā  saparidaṇḍā  antamaso
@Footnote: 1 Po. Ma. apaṭisaṃveditvā. 2 Po. Ma. Yu. apapajjaṃ. 3-5 Po. Ma. Yu. sabbattha
@tividhā catubbidhā. 4 Po. sabbattha ... sadosabyāpatti.
Mālāguṇaparikkhitāpi   tathārūpāsu   cārittaṃ   āpajjitā  hoti  evaṃ  kho
bhikkhave      tividhaṃ     kāyakammantasandosabyāpatti     akusalasañcetanikā
dukkhudrayā dukkhavipākā hoti.
     {194.1}   Kathañca   bhikkhave   catubbidhaṃ  vacīkammantasandosabyāpatti
akusalasañcetanikā  dukkhudrayā  dukkhavipākā  hoti  idha  bhikkhave  ekacco
musāvādī   hoti   sabhaggato   vā  parisaggato  vā  ñātimajjhaggato  vā
pūgamajjhaggato   vā   rājakulamajjhaggato   vā   abhinīto   sakkhiṃ   puṭṭho
ehi  bho  purisa  yaṃ  jānāsi  taṃ  vadehīti  so ajānaṃ vā āha jānāmīti
jānaṃ  vā  āha  na  jānāmīti  apassaṃ  vā āha passāmīti passaṃ vā āha
na   passāmīti  iti  attahetu  vā  parahetu  vā  āmisakiñcikkhahetu  vā
sampajānamusā   bhāsitā   hoti   pisuṇavāco  hoti  ito  sutvā  amutra
akkhātā   imesaṃ  bhedāya  amutra  vā  sutvā  imesaṃ  akkhātā  amūsaṃ
bhedāya   iti   samaggānaṃ   vā   bhettā   bhinnānaṃ   vā  anuppadātā
vaggārāmo   vaggarato   vagganandī   vaggakaraṇiṃ   vācaṃ   bhāsitā   hoti
pharusavāco  hoti  yā  sā  vācā  aṇḍakā kakkasā parakaṭukā parābhisajjanī
kodhasāmantā    asamādhisaṃvattanikā    tathārūpiṃ    vācaṃ   bhāsitā   hoti
samphappalāpī    hoti    akālavādī   abhūtavādī   anatthavādī   adhammavādī
avinayavādī  anidhānavatiṃ  vācaṃ  bhāsitā  hoti kālena anapadesaṃ apariyantavatiṃ
anatthasañhitaṃ   evaṃ   kho   bhikkhave   catubbidhaṃ  vacīkammantasandosabyāpatti
akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
     {194.2}   Kathañca   bhikkhave   tividhaṃ   manokammantasandosabyāpatti
akusalasañcetanikā  dukkhudrayā  dukkhavipākā  hoti  idha  bhikkhave  ekacco
abhijjhālu   hoti   yantaṃ   parassa   paravittūpakaraṇaṃ   taṃ   abhijjhitā  hoti
aho   vata   yaṃ   parassa   taṃ   mama   assāti   byāpannacitto   hoti
paduṭṭhamanasaṅkappo    ime    sattā    haññantu    vā   vajjhantu   vā
ucchijjantu  vā  vinassantu  vā  mā  vā  ahesunti  micchādiṭṭhiko  hoti
viparittadassano  natthi  dinnaṃ  natthi  yiṭṭhaṃ  natthi  hutaṃ  natthi  sukatadukkatānaṃ
kammānaṃ   phalaṃ   vipāko   natthi  ayaṃ  loko  natthi  paro  loko  natthi
mātā    natthi    pitā   natthi   sattā   opapātikā   natthi   loke
samaṇabrāhmaṇā      sammaggatā      sammāpaṭipannā     ye     imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti
     {194.3}   evaṃ  kho  bhikkhave  tividhaṃ  manokammantasandosabyāpatti
akusalasañcetanikā    dukkhudrayā   dukkhavipākā   hoti   tividhakāyakammanta-
sandosabyāpattiakusalasañcetanikāhetu   vā   bhikkhave   sattā   kāyassa
bhedā    parammaraṇā    apāyaṃ    duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti
catubbidhavacīkammantasandosabyāpattiakusalasañcetanikāhetu
vā   bhikkhave   sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ
vinipātaṃ      nirayaṃ      upapajjanti     tividhamanokammantasandosabyāpatti-
akusalasañcetanikāhetu  vā  bhikkhave  sattā  kāyassa  bhedā  parammaraṇā
apāyaṃ    duggatiṃ    vinipātaṃ   nirayaṃ   upapajjanti   seyyathāpi   bhikkhave
apaṇṇako   maṇi   uddhaṃ   khitto  yena  yeneva  patiṭṭhāti  supatiṭṭhitaṃyeva
Patiṭṭhāti
     {194.4}  evameva  kho  bhikkhave tividhakāyakammantasandosabyāpatti-
akusalasañcetanikāhetu   vā   sattā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ
upapajjanti catubbidhavacīkammantasandosabyāpattiakusalasañcetanikāhetu
vā   sattā  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti tividhamanokammantasandosabyāpattiakusalasañcetanikāhetu
vā   sattā  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti.
     {194.5}  Nāhaṃ  bhikkhave  sañcetanikānaṃ  kammānaṃ  katānaṃ upacitānaṃ
appaṭisaṃviditvā  byantibhāvaṃ  vadāmi  tañca  kho  diṭṭheva  dhamme  upapajje
vā  apare  vā  pariyāye  na  tvevāhaṃ  bhikkhave  sañcetanikānaṃ kammānaṃ
katānaṃ   upacitānaṃ  appaṭisaṃviditvā  dukkhassantakiriyaṃ  vadāmi  tatra  bhikkhave
tividhaṃ   kāyakammantasampatti   kusalasañcetanikā  sukhudrayā  sukhavipākā  hoti
catubbidhaṃ    vacīkammantasampatti    kusalasañcetanikā   sukhudrayā   sukhavipākā
hoti     tividhaṃ     manokammantasampatti     kusalasañcetanikā    sukhudrayā
sukhavipākā hoti.
     Kathañca    bhikkhave    tividhaṃ   kāyakammantasampatti   kusalasañcetanikā
sukhudrayā   sukhavipākā   hoti   idha   bhikkhave   ekacco   pāṇātipātaṃ
pahāya   pāṇātipātā   paṭivirato   hoti   nihitadaṇḍo  nihitasattho  lajjī
dayāpanno     sabbapāṇabhūtahitānukampī    viharati    adinnādānaṃ    pahāya
adinnādānā   paṭivirato   hoti   yantaṃ   parassa  paravittūpakaraṇaṃ  gāmagataṃ
vā   araññagataṃ  vā  adinnaṃ  theyyasaṅkhātaṃ  na  ādātā  hoti  kāmesu
micchācāraṃ   pahāya   kāmesu   micchācārā   paṭivirato  hoti  yā  tā
Māturakkhitā    piturakkhitā    bhāturakkhitā    bhaginirakkhitā    ñātirakkhitā
dhammarakkhitā    sasāmikā    saparidaṇḍā    antamaso   mālāguṇaparikkhitāpi
tathārūpāsu   na   cārittaṃ   āpajjitā  hoti  evaṃ  kho  bhikkhave  tividhaṃ
kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
     Kathañca    bhikkhave   catubbidhaṃ   vacīkammantasampatti   kusalasañcetanikā
sukhudrayā   sukhavipākā   hoti  idha  bhikkhave  ekacco  musāvādaṃ  pahāya
musāvādā  paṭivirato  hoti  sabhaggato  vā  parisaggato vā ñātimajjhaggato
vā   pūgamajjhaggato   vā  rājakulamajjhaggato  vā  abhinīto  sakkhiṃ  puṭṭho
ehi  bho  purisa  yaṃ  jānāsi  taṃ vadehīti so ajānaṃ vā āha na jānāmīti
jānaṃ  vā  āha  jānāmīti  apassaṃ  vā  āha na passāmīti passaṃ vā āha
passāmīti   iti   attahetu   vā   parahetu  vā  āmisakiñcikkhahetu  vā
na   sampajānamusā   bhāsitā   hoti  pisuṇavācaṃ  pahāya  pisuṇāya  vācāya
paṭivirato   hoti   na   ito  sutvā  amutra  akkhātā  imesaṃ  bhedāya
amutra  vā  sutvā  na  imesaṃ  akkhātā  amūsaṃ  bhedāya iti bhinnānaṃ vā
sandhātā    sahitānaṃ    vā    anuppadātā   samaggārāmo   samaggarato
samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitā   hoti   pharusaṃ   vācaṃ  pahāya
pharusāya   vācāya   paṭivirato  hoti  yā  sā  vācā  nelā  kaṇṇasukhā
pemaniyā    hadayaṅgamā    porī   bahujanakantā   bahujanamanāpā   tathārūpiṃ
vācaṃ   bhāsitā   hoti   samphappalāpaṃ   pahāya   samphappalāpā  paṭivirato
hoti     kālavādī     bhūtavādī     atthavādī    dhammavādī    vinayavādī
Nidhānavatiṃ    vācaṃ    bhāsitā   hoti   kālena   sāpadesaṃ   pariyantavatiṃ
atthasañhitaṃ     evaṃ    kho    bhikkhave    catubbidhaṃ    vacīkammantasampatti
kusalasañcetanikā sukhudrayā sukhavipākā hoti.
     Kathañca    bhikkhave    tividhaṃ   manokammantasampatti   kusalasañcetanikā
sukhudrayā    sukhavipākā   hoti   idha   bhikkhave   ekacco   anabhijjhālu
hoti   yantaṃ   parassa   paravittūpakaraṇaṃ   taṃ  anabhijjhitā  hoti  aho  vata
yaṃ     parassa     taṃ     mama    assāti    abyāpannacitto    hoti
appaduṭṭhamanasaṅkappo    ime    sattā   averā   abyāpajjhā   anīghā
sukhī    attānaṃ    pariharantūti    sammādiṭṭhiko   hoti   aviparittadassano
atthi   dinnaṃ  atthi  yiṭṭhaṃ  atthi  hutaṃ  .pe.  ye  imañca  lokaṃ  parañca
lokaṃ   sayaṃ  abhiññā  sacchikatvā  pavedentīti  evaṃ  kho  bhikkhave  tividhaṃ
manokammantasampatti    kusalasañcetanikā    sukhudrayā    sukhavipākā   hoti
tividhakāyakammantasampattikusalasañcetanikāhetu     vā     bhikkhave    sattā
kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjanti  catubbidha-
vacīkammantasampattikusalasañcetanikāhetu   vā   bhikkhave   sattā   kāyassa
bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjanti tividhamanokammantasampatti-
kusalasañcetanikāhetu   vā  bhikkhave  sattā  kāyassa  bhedā  parammaraṇā
sugatiṃ    saggaṃ    lokaṃ    upapajjanti   seyyathāpi   bhikkhave   apaṇṇako
maṇi   uddhaṃ   khitto   yena  yeneva  patiṭṭhāti  supatiṭṭhitaṃyeva  patiṭṭhāti
evameva   kho   bhikkhave  tividhakāyakammantasampattikusalasañcetanikāhetu  vā
Sattā   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapajjanti
catubbidhavacīkammantasampattikusalasañcetanikāhetu     vā    sattā    kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ  upapajjanti  tividhamanokammanta-
sampattikusalasañcetanikāhetu   vā   sattā   kāyassa  bhedā  parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjanti.
     [195]   Nāhaṃ  bhikkhave  sañcetanikānaṃ  kammānaṃ  katānaṃ  upacitānaṃ
appaṭisaṃviditvā    byantibhāvaṃ    vadāmi   tañca   kho   diṭṭheva   dhamme
upapajje  vā  apare  vā  pariyāye  na  tvevāhaṃ bhikkhave sañcetanikānaṃ
kammānaṃ    katānaṃ   upacitānaṃ   appaṭisaṃviditvā   dukkhassantakiriyaṃ   vadāmi
tatra    bhikkhave   tividhaṃ   kāyakammantasandosabyāpatti   akusalasañcetanikā
dukkhudrayā    dukkhavipākā    hoti   catubbidhaṃ   vacīkammantasandosabyāpatti
akusalasañcetanikā   dukkhudrayā   dukkhavipākā   hoti  tividhaṃ  manokammanta-
sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
     {195.1}   Kathañca   bhikkhave   tividhaṃ   kāyakammantasandosabyāpatti
akusalasañcetanikā  dukkhudrayā  dukkhavipākā  hoti  .pe. Evaṃ kho bhikkhave
tividhaṃ     kāyakammantasandosabyāpatti     akusalasañcetanikā    dukkhudrayā
dukkhavipākā hoti.
     {195.2}   Kathañca   bhikkhave   catubbidhaṃ  vacīkammantasandosabyāpatti
akusalasañcetanikā  dukkhudrayā  dukkhavipākā  hoti  .pe. Evaṃ kho bhikkhave
catubbidhaṃ     vacīkammantasandosabyāpatti    akusalasañcetanikā    dukkhudrayā
Dukkhavipākā hoti.
     {195.3}   Kathañca   bhikkhave   tividhaṃ   manokammantasandosabyāpatti
akusalasañcetanikā  dukkhudrayā  dukkhavipākā  hoti  .pe. Evaṃ kho bhikkhave
tividhaṃ     manokammantasandosabyāpatti     akusalasañcetanikā    dukkhudrayā
dukkhavipākā    hoti   tividhakāyakammantasandosabyāpattiakusalasañcetanikāhetu
vā  bhikkhave  sattā  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ vinipātaṃ
nirayaṃ    upapajjanti   catubbidhavacīkammantasandosabyāpattiakusalasañcetanikāhetu
vā      .pe.      tividhamanokammantasandosabyāpattiakusalasañcetanikāhetu
vā  bhikkhave  sattā  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ vinipātaṃ
nirayaṃ   upapajjanti   .   nāhaṃ   bhikkhave  sañcetanikānaṃ  kammānaṃ  katānaṃ
upacitānaṃ  appaṭisaṃviditvā  byantibhāvaṃ  vadāmi  tañca  kho  diṭṭheva  dhamme
upapajje  vā  apare  vā  pariyāye  na  tvevāhaṃ bhikkhave sañcetanikānaṃ
kammānaṃ    katānaṃ   upacitānaṃ   appaṭisaṃviditvā   dukkhassantakiriyaṃ   vadāmi
tatra   bhikkhave   tividhaṃ   kāyakammantasampatti   kusalasañcetanikā  sukhudrayā
sukhavipākā     hoti    catubbidhaṃ    vacīkammantasampatti    kusalasañcetanikā
sukhudrayā   sukhavipākā   hoti  tividhaṃ  manokammantasampatti  kusalasañcetanikā
sukhudrayā sukhavipākā hoti.
     {195.4}  Kathañca  bhikkhave tividhaṃ kāyakammantasampatti kusalasañcetanikā
sukhudrayā  sukhavipākā hoti .pe. Evaṃ kho bhikkhave tividhaṃ kāyakammantasampatti
kusalasañcetanikā sukhudrayā sukhavipākā hoti.
     {195.5}     Kathañca    bhikkhave    catubbidhaṃ    vacīkammantasampatti
kusalasañcetanikā  sukhudrayā  sukhavipākā  hoti  .pe.  evaṃ  kho  bhikkhave
catubbidhaṃ vacīkammantasampatti hoti.
     {195.6}     Kathañca     bhikkhave    tividhaṃ    manokammantasampatti
kusalasañcetanikā    sukhudrayā   sukhavipākā   hoti   .pe.   evaṃ   kho
bhikkhave     tividhaṃ    manokammantasampatti    kusalasañcetanikā    sukhudrayā
sukhavipākā     hoti    tividhakāyakammantasampattikusalasañcetanikāhetu    vā
bhikkhave  sattā  kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ lokaṃ upapajjanti
catubbidhavacīkammantasampattikusalasañcetanikāhetu         vā         .pe.
Tividhamanokammantasampattikusalasañcetanikāhetu         vā         bhikkhave
sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.



             The Pali Tipitaka in Roman Character Volume 24 page 300-321. https://84000.org/tipitaka/read/roman_item.php?book=24&item=182&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=182&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=182&items=14              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=182&items=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=182              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]