ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

page176.

[87] Tatra kho bhagava kalakabhikkhum 1- arabbha bhikkhu amantesi bhikkhavoti . bhadanteti te bhikkhu bhagavato paccassosum . bhagava etadavoca idha bhikkhave bhikkhu adhikaraniko hoti adhikaranasamathassa na vannavadi yampi bhikkhave bhikkhu adhikaraniko hoti adhikaranasamathassa na vannavadi ayampi dhammo na piyataya na garutaya na bhavanaya na samannaya na ekibhavaya samvattati. {87.1} Puna caparam bhikkhave bhikkhu na sikkhakamo hoti sikkhasamadanassa 2- na vannavadi yampi bhikkhave bhikkhu na sikkhakamo hoti sikkhasamadanassa na vannavadi ayampi dhammo na piyataya na garutaya na bhavanaya na samannaya na ekibhavaya samvattati. {87.2} Puna caparam bhikkhave bhikkhu papiccho hoti icchavinayassa na vannavadi yampi bhikkhave bhikkhu papiccho hoti icchavinayassa na vannavadi ayampi dhammo na piyataya na garutaya na bhavanaya na samannaya na ekibhavaya samvattati. {87.3} Puna caparam bhikkhave bhikkhu kodhano hoti kodhavinayassa na vannavadi yampi bhikkhave bhikkhu kodhano hoti kodhavinayassa na vannavadi ayampi dhammo na piyataya na garutaya na bhavanaya na samannaya na ekibhavaya samvattati. {87.4} Puna caparam bhikkhave bhikkhu makkhi hoti makkhavinayassa na vannavadi yampi bhikkhave bhikkhu makkhi hoti makkhavinayassa na vannavadi ayampi dhammo na piyataya na garutaya na bhavanaya na samannaya na ekibhavaya samvattati . puna caparam bhikkhave bhikkhu satho @Footnote: 1 Ma. kalankatam bhikkhum. Yu. kalakam bhikkhum. @2 Ma. sikkhakamassa. sabbattha idisameva.

--------------------------------------------------------------------------------------------- page177.

Hoti satheyyavinayassa na vannavadi yampi bhikkhave bhikkhu satho hoti satheyyavinayassa na vannavadi ayampi dhammo na piyataya na garutaya na bhavanaya na samannaya na ekibhavaya samvattati. {87.5} Puna caparam bhikkhave bhikkhu mayavi hoti mayavinayassa na vannavadi yampi bhikkhave bhikkhu mayavi hoti mayavinayassa na vannavadi ayampi dhammo na piyataya na garutaya na bhavanaya na samannaya na ekibhavaya samvattati. {87.6} Puna caparam bhikkhave bhikkhu dhammanam na nisamakajatiko hoti dhammanisantiya na vannavadi yampi bhikkhave bhikkhu dhammanam na nisamakajatiko 1- hoti dhammanisantiya na vannavadi ayampi dhammo na piyataya na garutaya na bhavanaya na samannaya na ekibhavaya samvattati. {87.7} Puna caparam bhikkhave bhikkhu na patisallano hoti patisallanassa na vannavadi yampi bhikkhave bhikkhu na patisallano hoti patisallanassa na vannavadi ayampi dhammo na piyataya na garutaya na bhavanaya na samannaya na ekibhavaya samvattati. {87.8} Puna caparam bhikkhave bhikkhu sabrahmacarinam na patisantharako hoti patisantharakassa 2- na vannavadi yampi bhikkhave bhikkhu sabrahmacarinam na patisantharako hoti patisantharakassa na vannavadi ayampi dhammo na piyataya na garutaya na bhavanaya na samannaya na ekibhavaya samvattati. {87.9} Evarupassa bhikkhave bhikkhuno kincapi evam iccha uppajjeyya aho @Footnote: 1 Yu. nisamakajatiyo. sabbattha idisameva. 2 Po. patisantharako hoti @patisantharakassa. sabbattha idisameva.

--------------------------------------------------------------------------------------------- page178.

Vata mam sabrahmacari sakkareyyum garukareyyum maneyyum pujeyyunti athakho nam sabrahmacari neva sakkaronti na garukaronti na manenti na pujenti tam kissa hetu tathahissa bhikkhave vinnu sabrahmacari te papake akusale dhamme appahine samanupassanti seyyathapi bhikkhave assamulhakassa kincapi evam iccha uppajjeyya aho vata mam manussa ajaniyatthane ca thapeyyum ajaniyabhojananca bhojeyyum ajaniyaparimajjananca parimajjeyyunti athakho tam manussa na ceva ajaniyatthane thapenti na ca ajaniyabhojanam bhojenti na ca ajaniyaparimajjanam parimajjanti tam kissa hetu tathahissa bhikkhave vinnu manussa tani satheyyani kuteyyani jimheyyani vankeyyani appahinani samanupassanti evameva kho bhikkhave evarupassa bhikkhuno kincapi evam iccha uppajjeyya aho vata mam sabrahmacari sakkareyyum garukareyyum maneyyum pujeyyunti athakho nam sabrahmacari neva sakkaronti na garukaronti na manenti na pujenti tam kissa hetu tathahissa bhikkhave vinnu sabrahmacari te papake akusale dhamme appahine samanupassanti . idha pana bhikkhave bhikkhu na adhikaraniko hoti adhikaranasamathassa vannavadi yampi bhikkhave bhikkhu na adhikaraniko hoti adhikaranasamathassa vannavadi ayampi dhammo piyataya garutaya bhavanaya samannaya ekibhavaya samvattati. {87.10} Puna caparam bhikkhave bhikkhu sikkhakamo hoti sikkhasamadanassa vannavadi yampi bhikkhave bhikkhu sikkhakamo

--------------------------------------------------------------------------------------------- page179.

Hoti sikkhasamadanassa vannavadi ayampi dhammo piyataya garutaya bhavanaya samannaya ekibhavaya samvattati. {87.11} Puna caparam bhikkhave bhikkhu appiccho hoti icchavinayassa vannavadi yampi bhikkhave bhikkhu appiccho hoti icchavinayassa vannavadi ayampi dhammo .pe. Ekibhavaya samvattati. {87.12} Puna caparam bhikkhave bhikkhu akkodhano hoti kodhavinayassa vannavadi yampi bhikkhave bhikkhu akkodhano hoti kodhavinayassa vannavadi ayampi dhammo .pe. Ekibhavaya samvattati. {87.13} Puna caparam bhikkhave bhikkhu amakkhi hoti makkhavinayassa vannavadi yampi bhikkhave bhikkhu amakkhi hoti makkhavinayassa vannavadi ayampi dhammo .pe. ekibhavaya samvattati . puna caparam bhikkhave bhikkhu asatho hoti satheyyavinayassa vannavadi yampi bhikkhave bhikkhu asatho hoti satheyyavinayassa vannavadi ayampi dhammo .pe. ekibhavaya samvattati. {87.14} Puna caparam bhikkhave bhikkhu amayavi hoti mayavinayassa vannavadi yampi bhikkhave bhikkhu amayavi hoti mayavinayassa vannavadi ayampi dhammo .pe. Ekibhavaya samvattati. {87.15} Puna caparam bhikkhave bhikkhu dhammanam nisamakajatiko hoti dhammanisantiya vannavadi yampi bhikkhave bhikkhu dhammanam nisamakajatiko hoti dhammanisantiya vannavadi ayampi dhammo .pe. Ekibhavaya samvattati. {87.16} Puna caparam bhikkhave bhikkhu patisallano hoti patisallanassa vannavadi yampi bhikkhave bhikkhu patisallano hoti patisallanassa vannavadi ayampi dhammo .pe.

--------------------------------------------------------------------------------------------- page180.

Ekibhavaya samvattati. {87.17} Puna caparam bhikkhave bhikkhu sabrahmacarinam patisantharako hoti patisantharakassa vannavadi yampi bhikkhave bhikkhu sabrahmacarinam patisantharako hoti patisantharakassa vannavadi ayampi dhammo piyataya garutaya bhavanaya samannaya ekibhavaya samvattati. {87.18} Evarupassa bhikkhave bhikkhuno kincapi na evam iccha uppajjeyya aho vata mam sabrahmacari sakkareyyum garukareyyum maneyyum pujeyyunti athakho nam sabrahmacari sakkaronti garukaronti manenti pujenti tam kissa hetu tathahissa bhikkhave vinnu sabrahmacari te papake akusale dhamme pahine samanupassanti seyyathapi bhikkhave bhaddassa assajaniyassa kincapi na evam iccha uppajjeyya aho vata mam manussa ajaniyatthane ca thapeyyum ajaniyabhojananca bhojeyyum ajaniyaparimajjananca parimajjeyyunti athakho nam manussa ajaniyatthane ca thapenti ajaniyabhojananca bhojenti ajaniyaparimajjananca parimajjanti tam kissa hetu tathahissa bhikkhave vinnu manussa tani satheyyani kuteyyani jimheyyani vankeyyani pahinani samanupassanti {87.19} evameva kho bhikkhave evarupassa bhikkhuno kincapi na evam iccha uppajjeyya aho vata mam sabrahmacari sakkareyyum garukareyyum maneyyum pujeyyunti athakho nam sabrahmacari sakkaronti garukaronti manenti pujenti tam kissa hetu tathahissa bhikkhave vinnu sabrahmacari te papake akusale dhamme pahine samanupassantiti.


             The Pali Tipitaka in Roman Character Volume 24 page 176-180. https://84000.org/tipitaka/read/roman_item.php?book=24&item=87&items=1&pagebreak=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=87&items=1&pagebreak=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=87&items=1&pagebreak=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=87&items=1&pagebreak=1&modeTY=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=87              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]