ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [117]   Aṭṭhime   bhikkhave   mahāsamudde  acchariyā  abbhūtadhammā
ye disvā disvā asurā mahāsamudde abhiramanti katame aṭṭha
     1     mahāsamuddo     bhikkhave    anupubbaninno    anupubbapoṇo
anupubbapabbhāro  nāyatakeneva  4-  papāto  yaṃ  5- bhikkhave mahāsamuddo
anupubbaninno   anupubbapoṇo   anupubbapabbhāro   nāyatakeneva   papāto
ayaṃ   bhikkhave   mahāsamudde   paṭhamo  acchariyo  abbhūtadhammo  yaṃ  disvā
disvā asurā mahāsamudde abhiramanti.
@Footnote: 1 Ma. āgamessatīti. 2 Po. Ma. Yu. tumhevadāni. 3 Yu. ayaṃ pāṭho natthi.
@4 Po. Ma. sabbattha āyanakenevāti dissati  5 Po. ayampi. Ma. Yu. yampi.
     2  Puna  ca  paraṃ  bhikkhave  mahāsamuddo  ṭhitadhammo  velaṃ nātivattati
yaṃ   bhikkhave   mahāsamuddo   ṭhitadhammo   velaṃ   nātivattati  ayampi  1-
bhikkhave    mahāsamudde   dutiyo   acchariyo   abbhūtadhammo   yaṃ   disvā
disvā asurā mahāsamudde abhiramanti.
     3  Puna  ca  paraṃ  bhikkhave  mahāsamuddo  na  matena  kuṇapena saṃvasati
yaṃ   hoti   mahāsamudde   mataṃ   kuṇapaṃ   taṃ   khippameva   tīraṃ   vāheti
thalaṃ   ussādeti   yampi   bhikkhave   mahāsamuddo   na   matena  kuṇapena
saṃvasati   yaṃ  [2]-  mahāsamudde  mataṃ  kuṇapaṃ  taṃ  khippameva  tīraṃ  vāheti
thalaṃ    ussādeti   ayampi   bhikkhave   mahāsamudde   tatiyo   acchariyo
abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     4  Puna  ca  paraṃ  bhikkhave  yā  kāci  mahānadiyo  seyyathīdaṃ gaṅgā
yamunā  aciravatī  sarabhū  mahī  tā  mahāsamuddaṃ  pattā  3-  jahanti purimāni
nāmagottāni   mahāsamuddo   tveva   saṅkhyaṃ  gacchanti  yaṃ  bhikkhave  yā
kāci   mahānadiyo   seyyathīdaṃ   gaṅgā  yamunā  aciravatī  sarabhū  mahī  tā
mahāsamuddaṃ    pattā    jahanti    purimāni   nāmagottāni   mahāsamuddo
tveva  saṅkhyaṃ  gacchanti  ayampi  bhikkhave  mahāsamudde  catuttho  acchariyo
abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     5  Puna  ca  paraṃ  bhikkhave  yā 4- loke savantiyo mahāsamudde 5-
appenti  yā  ca  antalikkhā  dhārā  papatanti  6- na tena mahāsamuddassa
@Footnote: 1 Po. ayampi kho .  2 Ma. hoti .  3 Ma. patvā .  4 Po. yākāci.
@Ma. Yu. yā ca .  5 Ma. Yu. mahāsamuddaṃ .  6 Po. pavattanti.
Ūnattaṃ    vā    pūrattaṃ    vā    paññāyati    yampi    bhikkhave   yā
ca   loke   savantiyo   mahāsamudde   appenti   yā   ca  antalikkhā
dhārā   papatanti   na   tena   mahāsamuddassa   ūnattaṃ  vā  pūrattaṃ  vā
paññāyati     ayampi    bhikkhave    mahāsamudde    pañcamo    acchariyo
abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     6   Puna   ca   paraṃ   bhikkhave   mahāsamuddo  ekaraso  loṇaraso
yampi   bhikkhave   mahāsamuddo   ekaraso   loṇaraso   ayampi   bhikkhave
mahāsamudde    chaṭṭho    acchariyo   abbhūtadhammo   yaṃ   disvā   disvā
asurā mahāsamudde abhiramanti.
     7   Puna   ca   paraṃ  bhikkhave  mahāsamuddo  bahuratano  anekaratano
tatrīmāni   ratanāni   seyyathīdaṃ   muttā   maṇi   veḷuriyo  saṅkho  silā
pavāḷaṃ   rajataṃ   jātarūpaṃ   lohitaṅgo   masāragallo   1-   yaṃ  bhikkhave
mahāsamuddo    bahuratano   anekaratano   tatrīmāni   ratanāni   seyyathīdaṃ
muttā   maṇi  veḷuriyo  saṅkho  silā  pavāḷaṃ  rajataṃ  jātarūpaṃ  lohitaṅgo
masāragallo    ayampi    bhikkhave    mahāsamudde    sattamo   acchariyo
abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     8   Puna   ca  paraṃ  bhikkhave  mahāsamuddo  mahataṃ  bhūtānaṃ  āvāso
tatrīme  bhūtā  timi  timiṅgalo  timitimiṅgalo  2-  asurā  nāgā gandhabbā
santi     mahāsamudde    yojanasatikāpi    attabhāvā    dviyojanasatikāpi
attabhāvā    tiyojanasatikāpi   attabhāvā   catuyojanasatikāpi   attabhāvā
@Footnote: 1 Ma. masāragallaṃ .  2 Po. timitimiṅgalā. Ma. timiramiṅgalā. Yu. timirapiṅgalo.
Pañcayojanasatikāpi    attabhāvā    yampi   bhikkhave   mahāsamuddo   mahataṃ
bhūtānaṃ   āvāso   tatrīme   bhūtā  timi  timiṅgalo  timitimiṅgalo  asurā
nāgā    gandhabbā    santi    mahāsamudde   yojanasatikāpi   attabhāvā
dviyojanasatikāpi       attabhāvā       tiyojanasatikāpi      attabhāvā
catuyojanasatikāpi      attabhāvā      pañcayojanasatikāpi      attabhāvā
ayampi   bhikkhave   mahāsamudde   aṭṭhamo   acchariyo   abbhūtadhammo   yaṃ
disvā  disvā  asurā  mahāsamudde  abhiramanti . Ime kho bhikkhave [1]-
mahāsamudde    aṭṭha    acchariyā   abbhūtadhammā   ye   disvā   disvā
asurā mahāsamudde abhiramanti.



             The Pali Tipitaka in Roman Character Volume 25 page 152-155. https://84000.org/tipitaka/read/roman_item.php?book=25&item=117&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=117&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=117&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=117&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=117              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]