ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [126]   10   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
āyasmā    cūḷapanthako   bhagavato   avidūre   nisinno   hoti   pallaṅkaṃ
ābhujitvā   ujuṃ  kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā  .  addasā
kho    bhagavā    āyasmantaṃ    cūḷapanthakaṃ    avidūre   nisinnaṃ   pallaṅkaṃ
ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ  satiṃ  upaṭṭhapetvā  .  atha
kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               ṭhitena kāyena ṭhitena cetasā
               tiṭṭhaṃ nisinno uda vā sayāno
               etaṃ satiṃ bhikkhu adhiṭṭhahāno
@Footnote: 1 Po. saddhāyamānarūpā. Ma. sadhāyamānarūpā.
               Labhetha pubbāpariyaṃ visesaṃ
               laddhāna pubbāpariyaṃ visesaṃ
               adassanaṃ maccurājassa gaccheti.
               Soṇattheravaggo pañcamo.
                                   Tassuddānaṃ
          rājā appāyukā kuṭṭhī      kumārakā ca uposatho
          soṇo ca revato nando        saddāyamānā panthakena cāti.
                                    ----------



             The Pali Tipitaka in Roman Character Volume 25 page 168-169. https://84000.org/tipitaka/read/roman_item.php?book=25&item=126&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=126&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=126&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=126&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=126              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]