ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [304] |304.514| Parabhavantam purisam  mayam pucchama gotamam 1-
                         bhagavantam putthumagamma  kim parabhavato mukham.
      |304.515| Suvijano bhavam hoti        duvijano *- parabhavo
                         dhammakamo bhavam hoti     dhammadessi parabhavo
      |304.516| iti hetam vijanama       pathamo so parabhavo.
                         Dutiyam bhagava bruhi        kim parabhavato mukham.
      |304.517| Asantassa piya honti  sante na kurute piyam
                         asatam dhammam roceti         tam parabhavato mukham
      |304.518| iti hetam vijanama        dutiyo so parabhavo.
                         Tatiyam bhagava bruhi        kim parabhavato mukham.
      |304.519| Niddasili sabhasili       anutthata ca yo naro
                         alaso kodhapannano    tam parabhavato mukham
@Footnote: 1 Po. Ma. gotama.
@* ”nachaeSeachStathasSnagiti —laAachaeSea PTS peDna suvijano
      |304.520| Iti hetam vijanama       tatiyo so parabhavo.
                         Catuttham bhagava bruhi      kim parabhavato mukham.
      |304.521| Yo mataram va 1- pitaram va  jinnakam gatayobbanam
                         pahusanto na bharati        tam parabhavato mukham
      |304.522| iti hetam vijanama        catuttho so parabhavo.
                         Pancamam bhagava bruhi     kim parabhavato mukham.
      |304.523| Yo brahmanam va 2- samanam   va annam vapi vanibbakam
                         musavadena vanceti     tam parabhavato mukham
      |304.524| iti hetam vijanama        pancamo so parabhavo.
                         Chatthamam bhagava bruhi      kim parabhavato mukham.
      |304.525| Pahutavitto 3- puriso   sahiranno sabhojano
                         eko bhunjati saduni    tam parabhavato mukham
      |304.526| iti hetam vijanama       chatthamo so parabhavo.
                         Sattamam bhagava bruhi      kim parabhavato mukham.
      |304.527| Jatithaddho dhanathaddho    gottathaddho ca yo naro
                         sannatim atimanneti  tam parabhavato mukham
      |304.528| iti hetam vijanama       sattamo so parabhavo.
                         Atthamam bhagava bruhi      kim parabhavato mukham.
      |304.529| Itthidhutto suradhutto   akkhadhutto ca yo naro
                         laddham laddham vinaseti     tam parabhavato mukham
@Footnote: 1-2 Ma. vasaddo natthi .  3 Ma. Yu. pahutavitto.
      |304.530| Iti hetam vijanama       atthamo so parabhavo.
                         Navamam bhagava bruhi        kim parabhavato mukham.
      |304.531| Sehi darehi asantuttho  vesiyasu padussati 1-
                         dussati 2- paradaresu    tam parabhavato mukham
      |304.532| iti hetam vijanama       navamo so parabhavo.
                         Dasamam bhagava bruhi        kim parabhavato mukham.
      |304.533| Atitayobbano poso    aneti timbarutthanim
                         tassa issa na supati   tam parabhavato mukham
      |304.534| iti hetam vijanama       dasamo so parabhavo.
                         Ekadasamam bhagava bruhi   kim parabhavato mukham.
      |304.535| Itthim 3- sondim vikiranim purisam vapi tadisam
                         issariyasmim thapeti 4-   tam parabhavato mukham
      |304.536| iti hetam vijanama       ekadasamo parabhavo.
                         Dvadasamam bhagava bruhi  kim parabhavato mukham.
      |304.537| Appabhogo mahatanho  khattiye jayate kule
                         so 5- ca rajjam patthayati  tam parabhavato mukham.
      |304.538| Ete parabhave loke     pandito samavekkhiya
                         ariyadassanasampanno      sa lokam bhajate sivanti.
                                       Parabhavasuttam chattham.
                                               ---------
@Footnote: 1 Yu. padissati . 2 Yu. dissati .  3 Yu. itthisondim .  4 Yu. thapeti.
@5 Yu. sodha.
             Suttanipate uragavaggassa sattamam vasalasuttam
     [305]  7  Evamme  sutam  .  ekam  samayam bhagava savatthiyam viharati
jetavane   anathapindikassa   arame  .  atha  kho  bhagava  pubbanhasamayam
nivasetva     pattacivaramadaya    savatthim    pindaya    pavisi   .
Tena   kho   pana   samayena   aggikabharadvajassa  brahmanassa  nivesane
aggi   pajjalito   hoti   ahuti   1-  paggahita  .  atha  kho  bhagava
savatthiyam    sapadanam    pindaya   caramano   yena   aggikabharadvajassa
brahmanassa   nivesanam   tenupasankami  .  addasa  kho  aggikabharadvajo
brahmano    bhagavantam    durato    va   agacchantam   disvana   bhagavantam
etadavoca   atreva   2-   mundaka  atreva  2-  samanaka  atreva  2-
vasalaka titthahiti.
     {305.1}   Evam   vutte   bhagava   aggikabharadvajam  brahmanam
etadavoca   janasi   pana   tvam  brahmana  vasalam  va  vasalakarane  va
dhammeti  .  na  khvaham  bho  gotama  janami  vasalam  va  vasalakarane va
dhamme  sadhu  me  bhavam  gotamo  tatha  dhammam  desetu  yathaham  janeyyam
vasalam  va  vasalakarane  va  dhammeti  .  tena  hi  brahmana  sunahi 3-
sadhukam   manasikarohi  bhasissamiti  .  evam  bhoti  kho  aggikabharadvajo
brahmano bhagavato paccassosi. Bhagava etadavoca
     [306] |306.539| Kodhano upanahi ca         papamakkhi ca yo naro
@Footnote: 1 Po. Ma. ahuti. 2 Ma. Yu. taterava .  3 Po. sunohi.
                         Vipannaditthi mayavi         tam janna vasalo iti. 1
      |306.540| Ekajam va dvijam 1- vapi    yodha panam vihimsati
                         yassa pane daya natthi     tam janna vasalo iti. 2
      |306.541| Yo hanti uparundheti 2-     gamani nigamani ca
                         niggahako samannato    tam janna vasalo iti. 3
      |306.542| Game va yadi varanne    yam paresam mamayitam
                         theyya adinnam aneti 3- tam janna vasalo iti. 4
      |306.543| Yo have inamadaya         bhunjamano palayati
                         na hi te inamatthiti           tam janna vasalo iti. 5
      |306.544| Yo ve kincikkhakamyata     panthasmim vajatam janam
                         hanta kincikkhamadeti     tam janna vasalo iti. 6
      |306.545| Yo attahetu parahetu        dhanahetu ca yo naro
                         sakkhiputtho musa bruti       tam janna vasalo iti. 7
      |306.546| Yo natinam sakhinam va         daresu patidissati
                         sahasa 4- sampiyena va    tam janna vasalo iti. 8
      |306.547| Yo mataram va pitaram va       jinnakam gatayobbanam
                         pahusanto na bharati            tam janna vasalo iti. 9
      |306.548| Yo mataram va pitaram va       bhataram bhaginim sasum 5-
                         hanti roseti vacaya         tam janna vasalo iti. 10
      |306.549| Yo attham pucchito santo    anatthamanusasati
@Footnote: 1 Yu. dijam. 2 Ma. Yu. parirundhati. Po. uparundhati. 3 Ma. adinnamaneti.
@Yu. adinnam adiyati. 4 Ma. sahasa .  5 Po. sakhim.
                         Paticchannena manteti       tam janna vasalo iti. 11
      |306.550| Yo katva papakam kammam     ma mam jannati icchati
                         yo paticchannakammanto    tam janna vasalo iti. 12
      |306.551| Yo ve parakulam gantva        bhutva 1- ca sucibhojanam
                         agatam nappatipujeti         tam janna vasalo iti. 13
      |306.552| Yo brahmanam va samanam va   annam vapi vanibbakam
                         musavadena vanceti         tam janna vasalo iti. 14
      |306.553| Yo brahmanam va samanam va   bhattakale upatthite
                         roseti vaca na ca deti      tam janna vasalo iti. 15
      |306.554| Asatam yodha pabruti            mohena paligunthito
                         kincikkham nijigimsano         tam janna vasalo iti. 16
      |306.555| Yo cattanam samukkamse       pare 2- ca avajanati
                         nihino sena manena         tam janna vasalo iti. 17
      |306.556| Rosako kadariyo ca             papiccho macchari satho
                         ahiriko anottappi          tam janna vasalo iti. 18
      |306.557| Yo buddham paribhasati          atha va tassa savakam
                         paribbajakam 3- gahattham va  tam janna vasalo iti. 19
      |306.558| Yo ve anaraham 4- santo    araham patijanati 5-
                         coro sabrahmake loke      eso 6- kho vasaladhamo. 20
      |306.559| Ete kho vasala vutta      maya ye te pakasita.
@Footnote: 1 Ma. Yu. bhutvana sucibhojanam. 2 Ma. pare ca mavajanati. Yu. paranca mavajanati.
@3 Ma. Yu. paribbajam .  4 Yu. anaraha. 5 Ma. patikhanati. 6 Po. eso kho
@vasalodhamo.. yu esa kho vasaladhamo.
                         Na jacca vasalo hoti         na jacca hoti brahmano
                         kammuna vasalo hoti         kammuna hoti brahmano.
      |306.560| Tadaminapi janatha           yatha medam nidassanam
                         candalaputto sopako   matango iti vissuto
      |306.561| so yasapparamappatto 1-   matango yam sudullabham
                         aganchum 2- tassupatthanam khattiya brahmana bahu.
      |306.562| So 3- devayanam abhiruyha   virajam so mahapatham
                         kamaragam virajetva         brahmalokupago ahu.
                         Na nam jati nivaresi            brahmalokupapattiya.
      |306.563| Ajjhayikakule 4- jata   brahmana mantabandhava
                         te ca papesu kammesu        abhinhamupadissare
      |306.564| dittheva dhamme garayha    samparaye ca duggati.
                         Na ne jati nivareti          duggacca 5- garahaya va.
      |306.565| Na jacca vasalo hoti         na jacca hoti brahmano
                         kammuna vasalo hoti         kammuna hoti brahmanoti.



             The Pali Tipitaka in Roman Character Volume 25 page 346-352. https://84000.org/tipitaka/read/roman_item.php?book=25&item=304&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=304&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=304&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=304&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=304              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]