Dhammapadagāthāya ekavīsatimo pakiṇṇakavaggo
[31] |31.290| 21 Mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ
caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhaṃ.
|31.291| Paradukkhūpadhānena yo 1- attano sukhamicchati
verasaṃsaggasaṃsaṭṭho verā so na parimuccati.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.
|31.292| Yañhi kiccaṃ tadapaviddhaṃ akiccaṃ pana kayirati 1-
unnaḷānaṃ pamattānaṃ tesaṃ vaḍḍhanti āsavā.
|31.293| Yesañca susamāraddhā niccaṃ kāyagatā sati
akiccante na sevanti kicce sātaccakārino
satānaṃ sampajānānaṃ atthaṃ gacchanti āsavā.
|31.294| Mātaraṃ pitaraṃ hantvā rājāno dve ca khattiye
raṭṭhaṃ sānucaraṃ hantvā anīgho yāti brāhmaṇo.
|31.295| Mātaraṃ pitaraṃ hantvā rājāno dve ca sotthiye
veyyagghapañcamaṃ hantvā anīgho yāti brāhmaṇo.
|31.296| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā
yesaṃ divā ca ratto ca niccaṃ buddhagatā sati.
|31.297| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā
yesaṃ divā ca ratto ca niccaṃ dhammagatā sati.
|31.298| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā
yesaṃ divā ca ratto ca niccaṃ saṅghagatā sati.
|31.299| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā
yesaṃ divā ca ratto ca niccaṃ kāyagatā sati.
|31.300| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā
yesaṃ divā ca ratto ca ahiṃsāya rato mano.
|31.301| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā
@Footnote: 1 Ma. karīyati.
Yesaṃ divā ca ratto ca bhāvanāya rato mano.
|31.302| Duppabbajjaṃ durabhiramaṃ durāvāsā gharā dukkhā
dukkho samānasaṃvāso dukkhānupatitaddhagū
tasmā na caddhagū siyā na ca dukkhānupatito siyā.
|31.303| Saddho sīlena sampanno yasobhogasamappito
yaṃ yaṃ padesaṃ bhajati tattha tattheva pūjito.
|31.304| Dūre santo pakāsenti himavantova pabbato
asantettha na dissanti rattikhittā 1- yathā sarā.
|31.305| Ekāsanaṃ ekaseyyaṃ eko caramatandito
eko damayamattānaṃ vanante ramito siyā.
Pakiṇṇakavaggo ekavīsatimo.
-----------
The Pali Tipitaka in Roman Character Volume 25 page 53-55.
https://84000.org/tipitaka/read/roman_item.php?book=25&item=31&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=31&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=25&item=31&items=1
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=25&item=31&items=1
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=25&i=31
Contents of The Tipitaka Volume 25
https://84000.org/tipitaka/read/?index_25
https://84000.org/tipitaka/english/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
