ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [372]   Atha  kho  sabhiyo  paribbājako  bhagavato  pādesu  sirasā
nipatitvā   bhagavantaṃ   etadavoca   abhikkantaṃ   bhante   abhikkantaṃ  bhante
seyyathāpi    bhante    nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā
vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ
dhāreyya     cakkhumanto    rūpāni    dakkhantīti    evamevaṃ    bhagavatā
anekapariyāyena   dhammo   pakāsito   esāhaṃ   bhagavantaṃ  saraṇaṃ  gacchāmi
dhammañca     bhikkhusaṅghañca    labheyyāhaṃ    bhante    bhagavato    santike
pabbajjaṃ labheyyaṃ upasampadanti.
     {372.1}   Yo  kho  sabhiya  aññatitthiyapubbo  imasmiṃ  dhammavinaye
ākaṅkhati    pabbajjaṃ    ākaṅkhati   upasampadaṃ   so   cattāro   māse
parivasati     catunnaṃ     māsānaṃ     accayena    parivuṭṭhaparivāsaṃ    1-
āraddhacittā     bhikkhū    pabbājenti    upasampādenti    bhikkhubhāvāya
api    cettha    2-   puggalavemattatā   viditāti   .   sace   bhante
aññatitthiyapubbā     imasmiṃ     dhammavinaye     ākaṅkhantā     pabbajjaṃ
@Footnote: 1 Po. Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Ma. Yu. apica mettha.

--------------------------------------------------------------------------------------------- page437.

Ākaṅkhantā upasampadaṃ cattāro māse parivasanti catunnaṃ māsānaṃ accayena parivuṭṭhaparivāse āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya . ahaṃ cattāri vassāni parivasāmi catunnaṃ vassānaṃ accayena parivuṭṭhaparivāsaṃ āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti . alattha kho sabhiyo paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ. {372.2} Acirupasampanno kho panāyasmā sabhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho panāyasmā sabhiyo arahataṃ ahosīti. Sabhiyasuttaṃ chaṭṭhamaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 25 page 436-437. https://84000.org/tipitaka/read/roman_item.php?book=25&item=372&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=372&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=372&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=372&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=372              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]