[40] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā uruvelāyaṃ
viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho .
Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno
hoti vimuttisukhaṃ paṭisaṃvedī . atha kho bhagavā tassa sattāhassa
accayena tamhā samādhimhā vuṭṭhahitvā rattiyā pacchimaṃ yāmaṃ
paṭiccasamuppādaṃ anulomapaṭilomaṃ sādhukaṃ manasākāsi
{40.1} iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati
imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā
saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ
nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā
vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ
upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa
dukkhakkhandhassa samudayo hoti.
{40.2} Avijjāya tveva asesavirāganirodhā saṅkhāranirodho
saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho
nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho
phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho
Taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho
bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkha-
domanassupāyāsā nirujjhanti evametassa kevalassa
dukkhakkhandhassa nirodho hotīti . atha kho bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
yadā have pātubhavanti dhammā
ātāpino jhāyato brāhmaṇassa
vidhūpayaṃ tiṭṭhati mārasenaṃ
suriyova obhāsayamantalikkhanti. Tatiyaṃ.
The Pali Tipitaka in Roman Character Volume 25 page 75-76.
http://84000.org/tipitaka/read/roman_item.php?book=25&item=40&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=40&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=25&item=40&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=25&item=40&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=40
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com