ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
          Suttanipate catutthassa atthakavaggassa atthamam pasurasuttam
     [415] |415.1252| 8 Idheva suddhi iti vadayanti
                         nannesu dhammesu visuddhimahu
                         yam nissita tattha subham vadana
                         paccekasaccesu puthu nivittha.
   |415.1253| Te vadakama parisam vigayha
                          balam dahanti mithu annamannam
                          vadanti te annasita kathojjam
                          pasamsakama kusala vadana.
   |415.1254| Yutto kathayam parisaya majjhe
                          pasamsamiccham vinighati hoti
                          apahatasmim pana manku hoti
                          nindaya so kuppati randhamesi.
   |415.1255| Yamassa vadam parihinamahu
                          apahatam panhavimamsakase
                          paridevati socati hinavado
                          upaccaga manti anutthunati.
   |415.1256| Ete vivada samanesu jata
                          etesu ugghati nigghati hoti
                          Etampi disva virame kathojjam
                          na hannadatthatthi pasamsalabha.
   |415.1257| Pasamsito va pana tattha hoti
                          akkhaya vadam parisaya majjhe
                          so hassati unnamaticca 1- tena
                          pappuyya tam attha yatha mano ahu 2-.
   |415.1258| Ya unnati sassa vighatabhumi
                          manatimanam vadate paneso
                          etampi disva virame kathojjam 3-
                          na tena suddhim kusala vadanti.
   |415.1259| Suro yatha rajakhadaya puttho
                          abhigajjameti patisuramiccham
                          yeneva so tena palehi sura 4-
                          pubbeva natthi yadidam yudhaya.
   |415.1260| Ye ditthimuggayha vivadayanti
                          idameva saccanti ca vadayanti 5-
                          te tvam vadassu na hi tedha atthi
                          vadamhi jate patisenikatta.
   |415.1261| Visenikatva pana ye caranti
                          ditthihi ditthim avirujjhamana
@Footnote: 1 Ma. unnamati ca. 2 Po. manohu. 3 Po. Ma. Yu. etam pi disva na vivadayetha.
@4 Po. suram. 5 Po. saccanti pavadayanti.
                         Tesu tvam kim labhetho pasura
                         yesidha natthi paramuggahitam.
   |415.1262| Atha tvam pavitakkamagama
                         manasa ditthigatani cintayanto
                         dhonena yugam samagama
                         na hi tvam sakkhasi sampayataveti.
                               Pasurasuttam atthamam.
                                    ------------
        Suttanipate catutthassa atthakavaggassa navamam magandiyasuttam
     [416] |416.1263| 9 Disvana tanham aratinca ragam 1-
                         nahosi chando api methunasmim
                         kimevidam muttakarisapunnam
                         padapi nam samphusitum na icche.
   |416.1264| Etadisance ratanam na icchasi
                         narim narindehi bahuhi patthitam
                         ditthigatam silavatam nu jivitam
                         bhavupapattinca vadesi kidisam.
   |416.1265| Idam vadamiti na tassa hoti (magandiyati bhagava)
                         dhammesu niccheyya samuggahitam
@Footnote: 1 Ma. Yu. raganca.
                         Passanca ditthisu anuggahaya
                         ajjhattasantim pacinam addasam.
   |416.1266| Vinicchaya yani pakappitani (iti magandiyo)
                         te ve muni brusi anuggahaya
                         ajjhattasantiti yametamattham
                         katham nu dhirehi paveditantam.
   |416.1267| Na ditthiya na sutiya na nanena (magandiyati bhagava)
                         silabbatenapi na suddhimaha
                         aditthiya assutiya anana
                         asilata abbata nopi tena
                         ete ca nisajja anuggahaya
                         santo anissaya bhavam na jappe.
   |416.1268| No ce kira ditthiya na sutiya na nanena (iti magandiyo)
                         silabbatenapi na suddhimaha
                         aditthiya assutiya anana
                         asilata abbata nopi tena
                         mannamaham momuhameva dhammam
                         ditthiya ca eke paccenti suddhim.
   |416.1269| Ditthinca 1- nissaya anupucchamano (magandiyati bhagava)
                         samuggahitesu samohamaga
@Footnote: 1 Ma. ditthanca.
                         Ito ca naddakkhi anumpi sannam
                         tasma tuvam momuhato dahasi
   |416.1270| samo visesi uda va nihino
                         yo mannati so vivadetha tena
                         tisu vidhasu avikampamano
                         samo visesiti na tassa hoti.
   |416.1271| Saccanti so brahmano kim vadeyya
                         musati va so vivadetha kena
                         yasmim samam visamam vapi 1- natthi
                         sa kena vadam patisamyujeyya.
   |416.1272| Okampahaya aniketasari
                         game akubbam muni santhavani
                         kamehi ritto apurekkharano
                         katham na viggayha janena kayira.
   |416.1273| Yehi vivitto vicareyya loke
                         na tani uggayha vadeyya nago
                         elambujam 2- kantakavarijam 3- yatha
                         jalena pankena ca nupalittam 4-
                         evam muni santivado agiddho
                         kame ca loke ca anupalitto.
@Footnote: 1 Yu. capi. 2 Ma. jalambujam. 3 Ma. Yu. kantakam varijam. 4 Po. anupalittam.
   |416.1274| Na vedagu ditthiya na mutiya 1-
                         sa manameti na hi tammayo so
                         na kammuna nopi sutena neyyo
                         anupanito sa 2- nivesanesu.
   |416.1275| Sannavirattassa na santi gantha
                         pannavimuttassa na santi moha
                         sannanca ditthinca ye aggahesum
                         te ghattamana 3- vicaranti loketi.
                                   Magandiyasuttam navamam.
                                            ------------
         Suttanipate catutthassa atthakavaggassa dasamam purabhedasuttam
     [417] |417.1276| 10 Kathamdassi kathamsilo    upasantoti vuccati
                          tamme gotama pabruhi        pucchito uttamam naram.
   |417.1277| Vitatanho pura bheda        (ti bhagava) pubbamantamanissito
                          vemajjhe nupasankheyyo     tassa natthi purekkhatam.
   |417.1278| Akkodhano asantasi        avikatthi akukkucco 4-
                          mantabhani anuddhato     sa ve vacayato muni.
   |417.1279| Nirasatti anagate           atitam nanusocati
                          vivekadassi phassesu          ditthisu ca na niyyati
   |417.1280| patilino akuhako              apihalu amacchari
@Footnote: 1 ditthiyayako na .... 2 Po. Yu. so .  3 Ma. Yu. ghattayanta.
@4 Ma. Yu. akkukuco
                          Appagabbho ajeguccho     pesuneyye ca no yuto
   |417.1281| satiyesu anassavi           atimane ca no yuto
                          sanho ca patibhanava      na saddho na virajjati
   |417.1282| labhakamya na sikkhati        alabhe ca na kuppati
                          aviruddho ca tanhaya        rasesu 1- nanugijjhati
   |417.1283| upekkhako sada sato         na loke mannate samam
                          na visesi na niceyyo         tassa no santi ussada.
   |417.1284| Yassa nissayata 2- natthi   natva dhammam anissito
                          bhavaya vibhavaya va            tanha yassa na vijjati
   |417.1285| tam brumi upasantoti          kamesu anapekkhinam
                          gantha tassa na vijjanti    atari 3- so visattikam.
   |417.1286| Na tassa putta pasavo        khettam vatthunca vijjati
                          attam vapi nirattam va 4-   na tasmim upalabbhati.
   |417.1287| Yena nam vajjum puthujjana       atho samanabrahmana
                          tam tassa apurakkhatam            tasma vadesu nejati 5-.
   |417.1288| Vitagedho amacchari              na ussesu vadate muni
                          na samesu na omesu          kappam neti akappiyo.
   |417.1289| Yassa loke sakam natthi        asata ca na socati
                          dhammesu ca na gacchati         sa ve santoti vuccatiti.
                                        Purabhedasuttam dasamam
@Footnote: 1 Yu. rase ca. 2 Ma. nissayana. 3 Po. Ma. atari. 4 Ma. atta vapi niratta.
@5 Po. ninjati.
                         Suttanipate catutthassa atthakavaggassa
                         ekadasamam kalahavivadasuttam
     [418] |418.1290| 11 Kuto pahuta kalaha vivada
                         paridevasoka sahamacchara ca
                         manatimana sahapesuna ca
                         kuto pahuta te tadingha bruhi.
   |418.1291| Piyappahuta kalaha vivada
                         paridevasoka sahamacchara ca
                         manatimana sahapesuna ca
                         maccherayutta kalaha vivada
                         vivadajatesu ca pesunani.
   |418.1292| Piya su lokasmim kutonidana
                         ye vapi 1- lobha vicaranti loke
                         asa ca nittha ca kutonidana
                         ye samparayaya narassa honti.
   |418.1293| Chandanidanani piyani loke
                         ye vapi lobha vicaranti loke
                         asa ca nittha ca itonidana
                         ye samparayaya narassa honti.
@Footnote: 1 Po. Ma. sabbattha varesu capi.
   |418.1294| Chando nu lokasmim kutonidano
                         vinicchaya vapi kuto pahuta
                         kodho mosavajjanca kathankatha ca
                         ye vapi dhamma samanena vutta.
   |418.1295| Satam asatanti yamahu loke
                         tamupanissaya pahoti chando
                         rupesu disva vibhavam bhavanca
                         vinicchayam kurute 1- jantu loke.
   |418.1296| Kodho mosavajjanca kathankatha ca
                         etepi dhamma dvayameva sante
                         kathankathi nanapathaya sikkhe
                         natva pavutta samanena dhamma.
   |418.1297| Satam asatanca kutonidana
                         kismim asante na bhavanti hete
                         vibhavam bhavancapi yametamattham
                         etamme pabruhi yatonidanam.
   |418.1298| Phassanidanam satam asatam
                         phasse asante na bhavanti hete
                         vibhavam bhavancapi yametamattham
                         etante pabrumi itonidanam.
@Footnote: 1 Ma. kubbati.
   |418.1299| Phasso nu lokasmim kutonidano
                         pariggaha vapi kuto pahuta
                         kasmim asante na mamattamatthi
                         kasmim vibhute na phusanti phassa.
   |418.1300| Namanca rupanca paticca phasso
                         icchanidanani pariggahani
                         icchaya 1- asantya na mamattamatthi
                         rupe vibhute na phusanti phassa.
   |418.1301| Kathamsametassa vibhoti rupam
                         sukham dukkham vapi katham vibhoti
                         etamme pabruhi yatha vibhoti
                         tam janiyama iti 2- me mano ahu.
   |418.1302| Na sannasanni na visannasanni
                         nopi asanni na vibhutasanni
                         evamsametassa vibhoti rupam
                         sannanidana hi papancasankha.
   |418.1303| Yantam apucchimha akittayi no
                         annantam pucchama tadingha bruhi
                         ettavataggam no 3- vadanti heke
                         yakkhassa suddhim idha panditase
@Footnote: 1 Yu. iccha na santya. 2 Ma. janiyamati. 3 Ma. nu.
                         Udahu annampi vadanti etto.
   |418.1304| Ettavataggampi vadanti heke
                         yakkhassa suddhim idha panditase
                         tesam puneke samayam vadanti
                         anupadisese kusala vadana.
   |418.1305| Ete ca natva upanissitati
                         natva muni nissaye so vimamsi
                         natva vimutto na vivadameti
                         bhavabhavaya na sameti dhiroti.
                         Kalahavivadasuttam ekadasamam.
                                ----------
       Suttanipate catutthassa atthakavaggassa dvadasamam culaviyuhasuttam
     [419] |419.1306| 12 Sakam sakam ditthiparibbasana
                         viggayha nana kusala vadanti
                         yo evam janati sa vedi dhammam
                         idam patikkosamakevali so.
   |419.1307| Evampi viggayha vivadayanti
                         balo paro akusaloti cahu
                         sacco nu vado katamo imesam
                         Sabbeva hime kusala vadana.
   |419.1308| Parassa ce dhammamananujanam
                         balo mago 1- hoti nihinapanno
                         sabbeva bala sunihinapanna
                         sabbevime ditthiparibbasana.
   |419.1309| Sanditthiya ve pana vivadata 2-
                         samsuddhapanna kusala matima
                         na tesam koci nihinapanno 3-
                         ditthihi tesampi tatha samatta.
   |419.1310| Na vahametam tathivanti 4- brumi
                         yamahu balo 5- mithu annamannam
                         sakam sakam ditthimakamsu saccam
                         tasma hi baloti param dahanti.
   |419.1311| Yamahu saccam tathivanti eke
                         tamahu annepi 6- tuccham musati
                         evampi viggayha vivadayanti 7-
                         kasma na ekam samana vadanti.
   |419.1312| Ekam hi saccam na dutiyamatthi
                         yasmim pajano vivade pajanam
                         nana te saccani sayam thunanti
@Footnote: 1 Ma. balomako. 2 Po. ceva na cevadata. Ma. ceva na vivadata.
@3 Ma. Yu. parihinapanno. 4 Ma. Yu. tathiyanti. 5 Ma. Yu. bala.
@6 Ma. Yu. anne ca. 7 Yu. vivadiyanti.
                         Tasma na ekam samana vadanti.
   |419.1313| Kasma nu saccani vadanti nana.
                         Pavadiyase kusala vadana
                         saccani sutani bahuni nana
                         udahu te takkamanussaranti.
   |419.1314| Na heva saccani bahuni nana
                         annatra sannaya niccani loke
                         takkanca ditthisu pakappayitva
                         saccam musati dvayadhammamahu.
   |419.1315| Ditthe sute silabbate mute va
                         ete ca nissaya vimanadassi
                         vinicchaye thatva pahassamano
                         balo paro akusaloti caha.
   |419.1316| Yeneva baloti param dahati
                         tenatumanam kusaloti caha
                         sayamattana so kusalo vadano
                         annam vimaneti tadeva pava.
   |419.1317| Atisaraditthiya so samatto
                         manena matto paripunnamani
                         sayameva samam manasabhisitto
                         Ditthihi sa tassa tatha samatta.
   |419.1318| Parassa ce hi vacasa nihino
                         tumo saha hoti nihinapanno
                         atha ce sayam vedagu hoti dhiro
                         na koci balo samanesu atthi.
   |419.1319| Annam ito yabhivadanti dhammam
                         aparaddha suddhimakevali te 1-
                         evampi titthya puthuso vadanti
                         sanditthiragena hi tyabhiratta 2-.
   |419.1320| Idheva suddhim iti vadayanti
                         nannesu dhammesu visuddhimahu
                         evampi titthya puthuso nivittha
   |419.1321| sakayane tattha dalham vadana.
                         Sakayane vapi dalham vadano
                         kamettha baloti param daheyya
                         sayameva so medhagam avaheyya
                         param vadam balamasuddhidhammam.
   |419.1322| Vinicchaye thatva sayam pamaya
                         uddham so lokasmim vivadameti
                         hitvana sabbani vinicchayani
@Footnote: 1 Yu. suddhimakevali no. 2 Po. sanditthiragena titthyabhiratta. Yu. tebhiratta.
                         Na medhagam kurute jantu loketi.
                               Culaviyuhasuttam dvadasamam.
                                         -----------



             The Pali Tipitaka in Roman Character Volume 25 page 495-509. https://84000.org/tipitaka/read/roman_item.php?book=25&item=415&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=415&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=415&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=415&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=415              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]