![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
![]() |
![]() |
Suttanipāte catutthassa aṭṭhakavaggassa paṇṇarasamaṃ attadaṇḍasuttaṃ [422] |422.1363| 15 Attadaṇḍā bhayaṃ jātaṃ janaṃ passatha medhagaṃ saṃvegaṃ kittayissāmi yathā saṃvijitaṃ mayā. |422.1364| Phandamānaṃ pajaṃ disvā macche appodake yathā aññamaññehi byāruddhe disvā maṃ bhayamāsivi. |422.1365| Samantamasāro loko disā sabbā sameritā icchaṃ bhavanamattano nāddasāsiṃ anositaṃ--------------------------------------------------------------------------------------------- page518.
|422.1366| Osāne tveva byāruddhe disvā me aratī ahu athettha sallamaddakkhiṃ duddasaṃ hadayanissitaṃ. |422.1367| Yena sallena otiṇṇo disā sabbā vidhāvati tameva sallaṃ abbuyha na dhāvati na sīdati. |422.1368| Tattha sikkhānugīyanti ............... (yāni loke gadhitāni) na tesu pasuto siyā nibbijja sabbaso kāme sikkhe nibbānamattano. |422.1369| Sacco siyā appagabbho amāyo rittapesuṇo akkodhano lobhapāpakaṃ 1- vevicchaṃ vitare muni. |422.1370| Niddaṃ tandiṃ sahe thīnaṃ pamādena na saṃvase atimāne na tiṭṭheyya nibbānamanaso naro. |422.1371| Mosavajjena niyyetha rūpe snehaṃ na kubbaye mānañca parijāneyya sāhasā virato care. |422.1372| Purāṇaṃ nābhinandeyya nave khantimakubbaye hiyyamāne na soceyya ākāsaṃ na sito siyā. |422.1373| Gedhaṃ brūmi mahoghoti ājavaṃ brūmi jappanaṃ ārammaṇaṃ pakappanaṃ kāmapaṅko duraccayo. |422.1374| Saccā avokkamma muni thale tiṭṭhati brāhmaṇo sabbaso paṭinissajja sa ve santoti vuccati. |422.1375| Sa ve vidvā 2- sa vedagū ñatvā dhammaṃ anissito @Footnote: 1 Yu. lobhapāpaṃ. 2 Po. viddhā.--------------------------------------------------------------------------------------------- page519.
Sammā so loke iriyāno na pihetīdha kassaci. |422.1376| Yodha kāme accuttari 1- saṅgaṃ loke duraccayaṃ na so socati nājjheti chinnasoto abandhano. |422.1377| Yaṃ pubbe taṃ visosehi pacchā te māhu kiñcanaṃ majjhe ce no gahessasi upasanto carissasi. |422.1378| Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ asatā ca na socati sa ve loke na jiyyati. |422.1379| Yassa natthi idaṃ meti paresaṃ cāpi 2- kiñcanaṃ mamattaṃ so asaṃvindaṃ natthi meti na socati. |422.1380| Anuṭṭhuri 3- ananugiddho anejo sabbadhi samo tamānisaṃsaṃ pabrūmi pucchito avikappinaṃ. |422.1381| Anejassa vijānato natthi kāci nisaṅkhati 4- virato so viyārambhā khemaṃ passati sabbadhi. |422.1382| Na samesu na omesu na ussesu vadate muni santo so vītamaccharo nādeti na nirassatīti bhagavāti. Attadaṇḍasuttaṃ paṇṇarasamaṃ. ---------- @Footnote: 1 Po. accattari. Yu. accatari . 2 Yu. vāpi . 3 Po. anuṭṭhari. Yu. @aniṭṭhuri . 4 Po. kācini saṅkhiti.The Pali Tipitaka in Roman Character Volume 25 page 517-519. https://84000.org/tipitaka/read/roman_item.php?book=25&item=422&items=1&pagebreak=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=422&items=1&pagebreak=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=422&items=1&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=422&items=1&pagebreak=1 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=422 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]