ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                            Suttanipāte catutthassa aṭṭhakavaggassa
                                   paṇṇarasamaṃ attadaṇḍasuttaṃ
     [422] |422.1363| 15 Attadaṇḍā bhayaṃ jātaṃ  janaṃ passatha medhagaṃ
                          saṃvegaṃ kittayissāmi         yathā saṃvijitaṃ mayā.
   |422.1364| Phandamānaṃ pajaṃ disvā        macche appodake yathā
                          aññamaññehi byāruddhe  disvā maṃ bhayamāsivi.
   |422.1365| Samantamasāro loko         disā sabbā sameritā
                          icchaṃ bhavanamattano          nāddasāsiṃ anositaṃ

--------------------------------------------------------------------------------------------- page518.

|422.1366| Osāne tveva byāruddhe disvā me aratī ahu athettha sallamaddakkhiṃ duddasaṃ hadayanissitaṃ. |422.1367| Yena sallena otiṇṇo disā sabbā vidhāvati tameva sallaṃ abbuyha na dhāvati na sīdati. |422.1368| Tattha sikkhānugīyanti ............... (yāni loke gadhitāni) na tesu pasuto siyā nibbijja sabbaso kāme sikkhe nibbānamattano. |422.1369| Sacco siyā appagabbho amāyo rittapesuṇo akkodhano lobhapāpakaṃ 1- vevicchaṃ vitare muni. |422.1370| Niddaṃ tandiṃ sahe thīnaṃ pamādena na saṃvase atimāne na tiṭṭheyya nibbānamanaso naro. |422.1371| Mosavajjena niyyetha rūpe snehaṃ na kubbaye mānañca parijāneyya sāhasā virato care. |422.1372| Purāṇaṃ nābhinandeyya nave khantimakubbaye hiyyamāne na soceyya ākāsaṃ na sito siyā. |422.1373| Gedhaṃ brūmi mahoghoti ājavaṃ brūmi jappanaṃ ārammaṇaṃ pakappanaṃ kāmapaṅko duraccayo. |422.1374| Saccā avokkamma muni thale tiṭṭhati brāhmaṇo sabbaso paṭinissajja sa ve santoti vuccati. |422.1375| Sa ve vidvā 2- sa vedagū ñatvā dhammaṃ anissito @Footnote: 1 Yu. lobhapāpaṃ. 2 Po. viddhā.

--------------------------------------------------------------------------------------------- page519.

Sammā so loke iriyāno na pihetīdha kassaci. |422.1376| Yodha kāme accuttari 1- saṅgaṃ loke duraccayaṃ na so socati nājjheti chinnasoto abandhano. |422.1377| Yaṃ pubbe taṃ visosehi pacchā te māhu kiñcanaṃ majjhe ce no gahessasi upasanto carissasi. |422.1378| Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ asatā ca na socati sa ve loke na jiyyati. |422.1379| Yassa natthi idaṃ meti paresaṃ cāpi 2- kiñcanaṃ mamattaṃ so asaṃvindaṃ natthi meti na socati. |422.1380| Anuṭṭhuri 3- ananugiddho anejo sabbadhi samo tamānisaṃsaṃ pabrūmi pucchito avikappinaṃ. |422.1381| Anejassa vijānato natthi kāci nisaṅkhati 4- virato so viyārambhā khemaṃ passati sabbadhi. |422.1382| Na samesu na omesu na ussesu vadate muni santo so vītamaccharo nādeti na nirassatīti bhagavāti. Attadaṇḍasuttaṃ paṇṇarasamaṃ. ---------- @Footnote: 1 Po. accattari. Yu. accatari . 2 Yu. vāpi . 3 Po. anuṭṭhari. Yu. @aniṭṭhuri . 4 Po. kācini saṅkhiti.

--------------------------------------------------------------------------------------------- page520.

Suttanipāte catutthassa aṭṭhakavaggassa soḷasamaṃ sārīputtasuttaṃ [423] |423.1383| 16 Name diṭṭho ito pubbe (iccāyasmā sārīputto) na suto uda kassaci evaṃ vagguvado satthā tusitā gaṇimāgato. |423.1384| Sadevakassa lokassa yathā dissati cakkhumā sabbantamaṃ vinodetvā ekova ratimajjhagā. |423.1385| Taṃ buddhaṃ asitaṃ tādiṃ akuhaṃ gaṇimāgataṃ bahunnamidha baddhānaṃ atthī pañhena āgamaṃ |423.1386| bhikkhuno vijigucchato bhajato rittamāsanaṃ rukkhamūlaṃ susānaṃ vā pabbatānaṃ guhāsu vā |423.1387| uccāvacesu sayanesu gīvanto tattha bheravā yehi bhikkhu na vedheyya nigghose sayanāsane. |423.1388| Katī parissayā loke gacchato agataṃ disaṃ ye bhikkhu abhisambhave pantamhi sayanāsane. |423.1389| Kyāssa byapathayo assu kyassassu idha gocarā kāni sīlabbatānassa 1- pahitattassa bhikkhuno |423.1390| kaṃ so sikkhaṃ samādāya ekodi nipako sato kammāro rajatasseva niddhame malamattano. @Footnote: 1 Po. Yu. sīlabbānāssu.

--------------------------------------------------------------------------------------------- page521.

|423.1391| Vijigucchamānassa yadidaṃ phāsu (sārīputtāti bhagavā) rittāsanaṃ sayanaṃ sevato ce sambodhikāmassa yathānudhammaṃ tante pavakkhāmi yathā pajānaṃ. |423.1392| Pañcanna 1- dhīro bhayānaṃ na bhāye bhikkhu sato sa pariyantacārī ḍaṃsādhipātānaṃ siriṃsapānaṃ manussaphassānaṃ catuppadānaṃ |423.1393| paradhammikānampi na santaseyya disvāpi tesaṃ bahubheravāni athāparāni abhisambhaveyya parissayāni kusalānuesī. |423.1394| Ātaṅkaphassena khudāya phuṭṭho sītaṃ accuṇhaṃ adhivāsayeyya so tehi phuṭṭho bahudhā anoko viriyaṃ parakkamma daḷhaṃ kareyya. |423.1395| Theyyaṃ na kareyya na musā bhaṇeyya mettāya phasse tasathāvarāni yadāvilattaṃ manaso vijaññā kaṇhassa pakkhoti vinodayeyya. @Footnote: 1 Po. Yu. pañcannaṃ.

--------------------------------------------------------------------------------------------- page522.

|423.1396| Kodhātimānassa vasaṃ na gacche mūlampi tesaṃ palikhañña tiṭṭhe athappiyaṃ vā pana appiyaṃ vā addhā bhavanto abhisambhaveyya. |423.1397| Paññaṃ purakkhatvā 1- kalyāṇapīti vikkhambhaye tāni parissayāni aratiṃ sahetha sayanamhi pante caturo sahetha paridevadhamme |423.1398| kiṃsū asissāmi kuvaṃ vā assissaṃ dukkhaṃ vata settha 2- kuvajjasessaṃ ete vitakke paridevaneyye vinayetha sekkho aniketasārī. |423.1399| Annañca laddhā vasanañca kāle mattaṃ so jaññā idha tosanatthaṃ so tesu gutto yatacāri gāme rusitopi vācaṃ pharusaṃ na vajjā. |423.1400| Okkhittacakkhu na ca pādalolo jhānānuyutto bahujāgarassa upekkhamārabbha samāhitatto takkāsayaṃ kukkucciyūpachinde. @Footnote: 1 Po. purakkhitvā. 2 Po. dukkhaṃ vasayetha.

--------------------------------------------------------------------------------------------- page523.

|423.1401| Cudito vacībhi satimābhinande sabrahmacārīsu khilaṃ pabhinde vācaṃ pamuñce kusalaṃ nātivelaṃ janavādadhammāya na cetayeyya. |423.1402| Athāparaṃ pañca rajāni loke yesaṃ satimā vinayāya sikkhe rūpesu saddesu atho rasesu gandhesu phassesu sahetha rāgaṃ. |423.1403| Etesu dhammesu vineyya chandaṃ bhikkhu satimā suvimuttacitto kālena so sammādhammaṃ parivīmaṃsamāno ekodibhūto vihane tamaṃ soti bhagavāti. Sārīputtasuttaṃ soḷasamaṃ. Aṭṭhakavaggo catuttho. Tassuddānaṃ kāmaguhañca duṭṭhā ca suddhañca paramaṃ jarā metteyyo ca pasūro ca māgandī purabhedanaṃ kalahaṃ dve ca byūhāni punareva tuvaṭṭakaṃ attadaṇḍavaraṃ suttaṃ tena sārīputtena 1- soḷasa iti etāni suttāni sabbānaṭṭhakavaggikāti. @Footnote: 1 Yu. therapañhena soḷasa.

--------------------------------------------------------------------------------------------- page524.

Suttanipāte pañcamo pārāyanavaggo vatthukathā [424] |424.1404| Kosalānaṃ purā rammā aggamā dakkhiṇāpathaṃ āciññaṃ patthayāno brāhmaṇo mantapāragū. |424.1405| So assakassa visaye muḷakassa samāsane vasī godhāvarīkule uñchena ca phalena ca. |424.1406| Tasseva upanissāya gāmo ca vipulo ahu tato jātena āyena mahāyaññamakappayi |424.1407| mahāyaññaṃ yajitvāna puna pāvisi assamaṃ. Tasmiṃ patipaviṭṭhamhi añño āgañchi brāhmaṇo |424.1408| ugghaṭṭapādo tasito paṅkadanto rajassiro so ca naṃ upasaṅkamma satāni pañca yācati. |424.1409| Tamenaṃ bāvarī disvā āsanena nimantayi sukhañca kusalaṃ pucchi idaṃ vacanamabravi |424.1410| yaṃ kho mamaṃ deyyadhammaṃ sabbaṃ visajjitammayā anujānāhi me brahme natthi pañca satāni me. |424.1411| Sace me yācamānassa bhavaṃ nānupadassati sattame divase tuyhaṃ muddhā phalatu sattadhā.

--------------------------------------------------------------------------------------------- page525.

|424.1412| Abhisaṅkharitvā kuhako bheravaṃ so akittayi tassa taṃ vacanaṃ sutvā bāvarī dukkhito ahu |424.1413| ussussati anāhāro sokasallasamappito athopi evaṃcittassa 1- jhāne na ramatī mano. |424.1414| Utrasataṃ dukkhitaṃ disvā devatā atthakāminī bāvariṃ upasaṅkamma idaṃ vacanamabravi |424.1415| na so muddhaṃ pajānāti kuhako so dhanatthiko muddhani muddhādhipāte ca 2- ñāṇaṃ tassa na vijjati. |424.1416| Bhotī carahi jānāti tamme akkhāhi pucchitā muddhaṃ muddhādhipātañca taṃ suṇoma vaco tava. |424.1417| Ahampetaṃ 3- na jānāmi ñāṇamettha 4- na vijjati muddhaṃ muddhādhipāto ca jinānaṃ heta 5- dassanaṃ. |424.1418| Atha ko carahi jānāti asmiṃ paṭhavimaṇḍale muddhaṃ muddhādhipātañca taṃ me akkhāhi devate. |424.1419| Purā kapilavatthumhā nikkhanto lokanāyako apacco okkākarājassa sakyaputto pabhaṅkaro. |424.1420| So hi brāhmaṇa sambuddho sabbadhammāna pāragū sabbābhiññābalappatto sabbadhammesu cakkhumā sabbakammakkhayaṃ patto vimutto upadhikkhaye 6- |424.1421| buddho so bhagavā loke dhammaṃ desesi cakkhumā @Footnote: 1 Po. cintentassa . 2 Po. muddhaṃ muddhādhipāte vā . 3 Po. ahametaṃ. @4 Po. Yu. ñāṇampettha . 5 Po. hettha . 6 Yu. upadhisaṅkhaye.

--------------------------------------------------------------------------------------------- page526.

Taṃ tvaṃ gantvāna pucchassu so te taṃ byākarissati. |424.1422| Sambuddhoti vaco sutvā udaggo bāvarī ahu sokassa tanuko āsi pītiñca vipulaṃ labhi. |424.1423| So bāvarī attamano udaggo taṃ devataṃ pucchati vedajāto katamamhi 1- gāme nigamamhi vā pana katamamhi vā janapade lokanātho yattha gantvā namassemu sambuddhaṃ dipaduttamaṃ. |424.1424| Sāvatthiyaṃ kosalamandire jino pahūtapañño varabhūrimedhaso so sakyaputto vidhuro anāsavo muddhādhipātassa vidū narāsabho. |424.1425| Tato āmantayi sisse brāhmaṇe mantapārage 2- etha māṇavā akkhissaṃ suṇotha vacanaṃ mama |424.1426| yasseso dullabho loke pātubhāvo abhiṇhaso svājja lokamhi uppanno sambuddho iti vissuto khippaṃ gantvāna sāvatthiṃ passavho dipaduttamaṃ. |424.1427| Kathaṃ carahi jānemu disvā buddhoti brāhmaṇa ajānataṃ no pabrūhi yathā jānemu taṃ mayaṃ. @Footnote: 1 Po. kathamhi . 2 Po. mantapāragū.

--------------------------------------------------------------------------------------------- page527.

|424.1428| Āgatāni hi mantesu mahāpurisalakkhaṇā dvattiṃsā ca byakkhyātā 1- samattā anupubbaso. |424.1429| Yassete honti gattesu mahāpurisalakkhaṇā duveva tassa 2- gatiyo tatiyā hi na vijjati |424.1430| sace agāraṃ āvasati 3- vijeyya paṭhaviṃ imaṃ adaṇḍena asatthena dhammena manusāsati |424.1431| sace ca so pabbajati agārā anagāriyaṃ vivaṭacchado sambuddho arahā bhavati anuttaro. |424.1432| Jātigottañca lakkhaṇaṃ mante sisse punāpare muddhaṃ muddhādhipātañca manasā yeva pucchatha. |424.1433| Anāvaraṇadassāvī yadi buddho bhavissati manasā pucchite pañhe vācāya visajjessati. |424.1434| Bāvarissa vaco sutvā sissā soḷasa brāhmaṇā ajito tissametteyyo puṇṇako atha mettagū |424.1435| dhotako upasīvo ca nando ca atha hemako todeyyakappā dubhayo jatukaṇṇī ca paṇḍito |424.1436| bhadrāvudho udayo ca posālo cāpi brāhmaṇo mogharājā ca medhāvī piṅgiyo ca mahāisi |424.1437| paccekagaṇino sabbe sabbalokassa vissutā jhāyī jhānaratā dhīrā pubbavāsanavāsitā @Footnote: 1 Po. byākhātā. Yu. vyākhyātā. 2 Po. dveyevassa. @3 Yu. ajjhāvasati.

--------------------------------------------------------------------------------------------- page528.

|424.1438| Bāvariṃ abhivādetvā katvā ca naṃ padakkhiṇaṃ jaṭājinadharā sabbe pakkāmuṃ uttarāmukhā |424.1439| muḷakassa 1- patiṭṭhānaṃ puraṃ 2- māhissatiṃ tadā ujjeniṃ cāpi gonaddhaṃ vedisaṃ vanasavhayaṃ |424.1440| kosambiṃ vāpi sāketaṃ sāvatthiñca puruttamaṃ setabyaṃ kapilavatthuṃ kusinārañca mandiraṃ |424.1441| pāvañca bhoganagaraṃ vesāliṃ māgadhaṃ puraṃ pāsāṇakaṃ cetiyañca ramaṇīyaṃ manoramaṃ |424.1442| tasitova udakaṃ 3- sītaṃ mahālābhaṃva vāṇijo chāyaṃ ghammābhitatto ca turitā pabbatamāruhuṃ. |424.1443| Bhagavā ca tamhi samaye bhikkhusaṅghapurakkhato bhikkhūnaṃ dhammaṃ deseti sīhova nadatī vane. |424.1444| Ajito addasa sambuddhaṃ vītaraṃsiṃva bhāṇumaṃ candaṃ yathā paṇṇarase pāripūriṃ upāgataṃ. |424.1445| Athassa gatte disvāna paripūraṃ 4- viyañjanaṃ ekamantaṃ ṭhito haṭṭho manopañhe apucchatha |424.1446| ādissa jammanaṃ brūhi gottaṃ brūhi salakkhaṇaṃ mantesu pāramiṃ brūhi katī vāceti brāhmaṇo. |424.1447| Vīsaṃ vassasataṃ āyu so ca gottena bāvarī tīṇissa 5- lakkhaṇā gatte tiṇṇaṃ vedānapāragū @Footnote: 1 Yu. aḷakassa. 2 Yu. purimaṃ .... 3 Po. Yu. tasitovudakaṃ. 4 Yu. puripūrañca. @5 Yu. tīṇassa.

--------------------------------------------------------------------------------------------- page529.

|424.1448| Lakkhaṇe iti hāse ca sanighaṇḍusakeṭubhe pañca satāni vāceti saddhamme pāramiṃ gato. |424.1449| Lakkhaṇānaṃ pavicayaṃ bāvarissa naruttama taṇhacchida 1- pakāsehi mā no kaṅkhāyitaṃ ahu. |424.1450| Mukhaṃ jivhāya chādeti uṇṇāssa bhamukantare kosohitaṃ vatthaguyhaṃ evaṃ jānāhi māṇava. |424.1451| Pucchaṃ hi kañci 2- asuṇanto sutvā pañhe byākate vicinteti jano sabbo vedajāto katañjalī |424.1452| ko nu devo vā brahmā vā indo vāpi sujampati manasā pucchite pañhe kametaṃ paṭibhāsati. |424.1453| Muddhaṃ muddhādhipātañca bāvarī paripucchati taṃ byākarohi bhagavā kaṅkhaṃ vinaya no ise. |424.1454| Avijjā muddhāti vijānāhi 3- vijjā muddhādhipātanī saddhāsatisamādhīhi chandaviriyena saṃyutā. |424.1455| Tato vedena mahatā saṇṭhambhetvāna māṇavo ekaṃsaṃ ajinaṃ katvā pādesu sirasā pati |424.1456| bāvarī brāhmaṇo bhoto saha sissehi mārisa udaggacitto sumano pāde vandati cakkhuma. |424.1457| Sukhito bāvarī hotu saha sissehi brāhmaṇo tvaṃ vāpi 4- sukhito hohi ciraṃ jīvāhi māṇava. @Footnote: 1 Po. taṃ pucchaṃ. Ma. kaṅkhacchida. 2 Po. Ma. Yu. pucchañhi kiñci. @3 Ma. Yu. jānāti. 4 Ma. Yu. tvañcāpi.

--------------------------------------------------------------------------------------------- page530.

|424.1458| Bāvarissa ca tuyhaṃ vā sabbesaṃ sabbasaṃsayaṃ katāvakāsā pucchavho yaṅkiñci manasicchatha |424.1459| sambuddhena katokāso nisīditvāna pañjalī ajito paṭhamaṃ pañhaṃ tattha pucchi 1- tathāgatanti. Vatthugāthā niṭṭhitā. -------------- Suttanipāte pañcamassa pārāyanavaggassa paṭhamā ajitapañhā [425] |425.1460| 1 Kenassu nivuto loko (iccāyasmā ajito) kenassu nappakāsati kissābhilepanaṃ brūsi kiṃsu tassa mahabbhayaṃ. |425.1461| Avijjāya nivuto loko (ajitāti bhagavā) vevicchā (pamādā) nappakāsati jappābhilepanaṃ brūmi dukkhamassa mahabbhayaṃ. |425.1462| Savanti sabbadhi sotā (iccāyasmā ajito) sotānaṃ kiṃ nivāraṇaṃ sotānaṃ saṃvaraṃ brūhi kena sotā pithiyyare 2-. |425.1463| Yāni sotāni lokasmiṃ (ajitāti bhagavā) sati tesaṃ nivāraṇaṃ sotānaṃ saṃvaraṃ brūmi paññāyete pithiyyare 3-. |425.1464| Paññā ceva satī ca 4- (iccāyasmā ajito) nāmarūpañca mārisa @Footnote: 1 Ma. Yu. .. pucchā . ito paraṃ sabbattha īdisameva . 2-3 Ma. pidhiyyare. @4 Ma. satiyañca.

--------------------------------------------------------------------------------------------- page531.

Etamme puṭṭho pabrūmi katthetaṃ uparujjhati. |425.1465| Yametaṃ pañhaṃ apucchi ajita taṃ vadāmi te yattha nāmañca rūpañca asesaṃ uparujjhati viññāṇassa nirodhena etthetaṃ uparujjhati. |425.1466| Ye ca saṅkhātadhammāse ye ca sekhā puthū idha tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisa. |425.1467| Kāmesu nābhigijjheyya manasānāvilo siyā kusalo sabbadhammānaṃ sato bhikkhu paribbajeti. Ajitamāṇavakapañhā paṭhamā. ------------ Suttanipāte pañcamassa pārāyanavaggassa dutiyā tissametteyyapañhā [426] |426.1468| 2 Kodha santusito loke (iccāyasmā tissametteyyo 1-) kassa no santi iñjitā ko ubhantamabhiññāya majjhe mantā na limpati kaṃ brūsi mahāpurisoti ko idha sibbanimaccagā 2-. |426.1469| Kāmesu brahmacariyavā (metteyyāti bhagavā) vītataṇho sadā sato @Footnote: 1 Yu. tisso metteyyo. 2 Ma. sibbinimaccagā.

--------------------------------------------------------------------------------------------- page532.

Saṅkhāya nibbuto bhikkhu tassa no santi iñjitā |426.1470| so ubhantamabhiññāya majjhe mantā na limpati taṃ brūmi mahāpurisoti so idha sibbanimaccagāti. Tissametteyyamāṇavakapañhā dutiyā. -----------


             The Pali Tipitaka in Roman Character Volume 25 page 517-532. https://84000.org/tipitaka/read/roman_item.php?book=25&item=422&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=422&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=422&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=422&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=422              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]