5 Cullasutasomajātakaṃ
[2519] Āmantayāmi nigamaṃ mittāmacce pārisajje 1- ca
sirasmiṃ palitaṃ jātaṃ pabbajjaṃdāni rocahaṃ.
[2520] Abhuṃ me kathaṃ nu bhaṇasi
sallaṃ me deva urasi kappesi
sattasatā te bhariyā
@Footnote: 1 Ma. parissaje.
Kathaṃ nu te tā bhavissanti.
[2521] Paññāyihinti etā daharā
aññaṃpi tā gamissanti
saggañca 1- patthayāno
tenāhaṃ pabbajissāmi.
[2522] Dulladdhaṃ me āsi sutasoma
yassa te homahaṃ mātā
yaṃ me vilapantiyā
anapekkho pabbajasi deva.
Dulladdhaṃ me āsi sutasoma
yaṃ taṃ ahaṃ vijāyissaṃ
yaṃ me vilapantiyā
anapekkho pabbajasi deva.
[2523] Ko nāmeso dhammo sutasoma
kā ca nāma pabbajjā
yaṃ no amhe jiṇṇe pahāya
anapekkho pabbajasi deva.
[2524] Puttāpi tuyhaṃ bahavo
daharā appattayobbanā
mañjū tepi taṃ apassantā
@Footnote: 1 Ma. saggaṃ cassa.
Maññe dukkhaṃ nigacchanti.
[2525] Puttehi ca me etehi
daharehi appattayobbanehi
mañjūhi sabbehipi tumhehi
ciraṃpi ṭhatvā vinābhāvo 1-.
[2526] Chinnaṃ nu tuyhaṃ hadayaṃ
ādū 2- karuṇā ca natthi amhesu
yaṃ no vikandantiyo
anapekkho pabbajasi deva.
[2527] Na ca mayhaṃ chinnaṃ hadayaṃ
atthi karuṇāpi mayhaṃ tumhesu
saggañca patthayamāno
tenāhaṃ pabbajissāmi.
[2528] Dulladdhaṃ me āsi sutasoma
yassa te ahaṃ bhariyā
yaṃ me vilapantiyā
anapekkho pabbajasi deva.
Dulladdhaṃ me āsi sutasoma
yassa te ahaṃ bhariyā
yaṃ me kucchipaṭisandhiṃ 3-
@Footnote: 1 Ma. vināsabhāvo . 2 Ma. adu te . 3 Yu. yaṃ maṃ kucchimatiṃ santiṃ.
Anapekkho pabbajasi deva.
Paripakko me gabbho kucchigato
yāva naṃ vijāyāmi
māhaṃ ekā vidhavā
pacchā dukkhāni addakkhiṃ.
[2529] Paripakko te gabbho kucchigato
iṅgha tvaṃ vijāyassu
puttaṃ anomavaṇṇaṃ
taṃ hitvā pabbajissāmi.
[2530] Mā tvaṃ cande rudi
mā soci vanatimiramattakkhi
āroha varapāsādaṃ
anapekkho ahaṃ gamissāmi.
[2531] Ko taṃ amma kopesi
kiṃ rodasi pekkhasi ca maṃ bāḷhaṃ
kaṃ avajjhaṃ ghātemi
ñātīnaṃ udikkhamānānaṃ.
[2532] Na hi so sakkā hantuṃ
vijitāvī yo maṃ tāta kopesi
pitā te maṃ tāta avaca
Anapekkho ahaṃ gamissāmi.
[2533] Yohaṃ pubbe rathena yāmi 1-
uyyānaṃ mattakuñjare ca yodhemi
sutasoma pabbajite
kathaṃ nudāni karissāmi.
[2534] Mātu ca me rudantyā
jeṭṭhassa ca bhātuno akāmassa
hatthepi me gahissaṃ 2-
na hi gacchasi no akāmānaṃ.
[2535] Uṭṭhehi tvaṃ dhāti
imaṃ kumāraṃ ramehi aññattha
mā me paripanthamakāsi
saggaṃ mama patthayānassa.
[2536] Yannūnimaṃ dadeyyaṃ 3- pabhaṅkaraṃ
ko nu me iminā attho
sutasome pabbajite
kiṃ nu menaṃ karissāmi.
[2537] Koso ca tuyhaṃ vipulo
koṭṭhāgārañca tuyhaṃ paripūraṃ
paṭhavī ca tuyhaṃ vijitā
@Footnote: 1 Ma. niyyāmi . 2 Ma. te gahessaṃ . 3 Yu. jaheyyaṃ.
Ramassu mā pabbaji 1- deva.
[2538] Koso ca mayhaṃ vipulo
koṭṭhāgārañca mayhaṃ paripūraṃ
paṭhavī ca mayhaṃ vijitā
taṃ hitvā pabbajissāmi.
[2539] Mayhaṃpi dhanaṃ pahūtaṃ
saṅkhātuṃ nopi deva sakkomi
taṃ [2]- te dadāmi sabbampi 3-
ramassu mā pabbaji deva.
[2540] Jānāmi te dhanaṃ pahūtaṃ
kulavaḍḍhana pūjito tayā casmi
saggañca patthayamāno
tenāhaṃ pabbajissāmi.
[2541] Ukkaṇṭhitosmi bāḷhaṃ
arati maṃ somadatta āvisati
bahukā hi 4- antarāyā
ajjevāhaṃ pabbajissāmi.
[2542] Idaṃ ca tuyhaṃ rucitaṃ sutasoma
ajjevadāni tvaṃ pabbaja
ahaṃpi pabbajissāmi
@Footnote: 1 Sī. pabbajassu. Yu. pabbaja . 2 Sī. deva . 3 Yu. sabbaṃ . 4 Ma. bahukāpi me.
Na ussahe tayā vinā ahaṃ ṭhātuṃ.
[2543] Na hi sakkā pabbajituṃ nagare
na hi paccati janapade ca.
[2544] Sutasome pabbajite
kathannudāni karissāma.
[2545] Upaniyyatidaṃ maññe
parittaṃ udakaṃva paṅkavāramhi 1-
evaṃ suparittake jīvite
na ca pamajjituṃ kālo.
Upaniyyatidaṃ maññe
parittaṃ udakaṃva paṅkavāramhi 2-
evaṃ suparittake jīvite
atha bālā 3- pamajjanti.
Te vaḍḍhayanti nirayaṃ
tiracchānayoniñca pittivisayañca 4-
taṇhābandhanabandhā
vaḍḍhenti asurakāyaṃ.
[2546] Ūhaññate rajaggaṃ avidūre
pupphakamhi 5- ca pāsāde
maññe no kesā chinnā
@Footnote: 1-2 Ma. caṅkavālamuhi . 3 Ma. andhabālā . 4 Ma. pettivisayaṃ . 5 Ma. pubbakamhi.
Yasassino dhammarājassa.
[2547] Ayamassa pāsādo
sovaṇṇapupphamālyavītikiṇṇo
yahimanuvicari rājā
parikiṇṇo itthāgārehi.
Ayamassa pāsādo
sovaṇṇapupphamālyavītikiṇṇo
yahimanuvicari rājā
parikiṇṇo ñātisaṅghena.
Idamassa kūṭāgāraṃ
sovaṇṇapupphamālyavītikiṇṇaṃ
yahimanuvicari rājā
parikiṇṇo itthāgārehi.
Idamassa kūṭāgāraṃ
sovaṇṇapupphamālyavītikiṇṇaṃ
yahimanuvicari rājā
parikiṇṇo ñātisaṅghena.
Ayamassa asokavanikā
supupphitā sabbakālikā rammā
yahimanuvicari rājā
Parikiṇṇo itthāgārehi.
Ayamassa asokavanikā
supupphitā sabbakālikā rammā
yahimanuvicari rājā
parikiṇṇo ñātisaṅghena.
Idamassa uyyānaṃ
supupphitaṃ sabbakālikaṃ rammaṃ
yahimanuvicari rājā
parikiṇṇo itthāgārehi.
Idamassa uyyānaṃ
supupphitaṃ sabbakālikaṃ rammaṃ
yahimanuvicari rājā
parikiṇṇo ñātisaṅghena.
Idamassa kaṇikāravanaṃ
supupphitaṃ sabbakālikaṃ rammaṃ
yahimanuvicari rājā
parikiṇṇo itthāgārehi.
Idamassa kaṇikāravanaṃ
supupphitaṃ sabbakālikaṃ rammaṃ
yahimanuvicari rājā
Parikiṇṇo ñātisaṅghena.
Idamassa pāṭalivanaṃ
supupphitaṃ sabbakālikaṃ rammaṃ
yahimanuvicari rājā
parikiṇṇo itthāgārehi.
Idamassa pāṭalivanaṃ
supupphitaṃ sabbakālikaṃ rammaṃ
yahimanuvicari rājā
parikiṇṇo ñātisaṅghena.
Idamassa ambavanaṃ
supupphitaṃ sabbakālikaṃ rammaṃ
yahimanuvicari rājā
parikiṇṇo itthāgārehi.
Idamassa ambavanaṃ
supupphitaṃ sabbakālikaṃ rammaṃ
yahimanuvicari rājā
parikiṇṇo ñātisaṅghena.
Ayamassa pokkharaṇī
sañchannā aṇḍajehi vītikiṇṇā
yahimanuvicari rājā
Parikiṇṇo itthāgārehi.
Ayamassa pokkharaṇī
sañchannā aṇḍajehi vītikiṇṇā
yahimanuvicari rājā
parikiṇṇo ñātisaṅghena.
[2548] Rājā kho 1- pabbajito sutasomo
rajjaṃ imaṃ pahantvāna
kāsāyavatthavasano
nāgova ekako 2- carati.
[2549] Māssu pubbe ratikīḷitāni
hasitāni anussarittha 3-
mā vo kāmā haniṃsu
surammañhi 4- sudassanaṃ nagaraṃ
mettacittañca bhāvetha
appamāṇaṃ divā ca ratto ca
atha gacchittha 5- devapuraṃ
āvāsaṃ puññakamminanti 6-.
Cullasutasomajātakaṃ pañcamaṃ.
---------
@Footnote: 1 Ma. rājā vo kho . 2 Sī. ekakova . 3 Yu. anussarittho . 4 Ma. rammaṃ hi.
@5 Ma. agacchittha . 6 Yu. puññakammānanti.
Tassuddānaṃ
suvapaṇḍitajambuka kuṇḍalino
varakaññamalambusajātakaṃ ca
pavaruttamasaṅkhasirīvhayako
sutasomaarindamarājavaro.
Cattālīsanipātaṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 27 page 560-571.
http://84000.org/tipitaka/read/roman_item.php?book=27&item=2519&items=31
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=27&item=2519&items=31&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=27&item=2519&items=31
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=27&item=2519&items=31
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=27&i=2519
Contents of The Tipitaka Volume 27
http://84000.org/tipitaka/read/?index_27
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com