ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
     [1227] Rājaputtī ca no mātā               rājaputto ca no pitā
                   dāsā mayaṃ brāhmaṇassa           tasmā tiṭṭhāma ārakā.
     [1228] |1228.1| Mā sammevaṃ avacuttha ḍayhate hadayaṃ mama
                         citakāyaṃva me kāyo             āsane na sukhaṃ labhe.
        |1228.2| Mā sammevaṃ avacuttha            bhiyyo sokaṃ janetha maṃ
                         nikkīṇissāmi dabbena        na vo dāsā bhavissatha.
        |1228.3| Kimagghiyaṃ hi vo tāta            brāhmaṇassa pitā adā
                         yathābhūtaṃ me akkhātha           paṭipādentu brāhmaṇaṃ.
     [1229] Sahassagghaṃ hi maṃ tāta                brāhmaṇassa pitā adā
                   acchaṃ 1- kaṇhājinaṃ kañña         hatthiādisatena 2- ca.
     [1230] Uṭṭhehi katte taramāno             brāhmaṇassa avākara
                   dāsīsataṃ dāsasataṃ                      gavaṃ hatthūsabhaṃ sataṃ
@Footnote: 1 Ma. atha .     2 Ma. hatthinā ca satena ca.
                   Jātarūpasahassañca                    potānaṃ 1- dehi nikkayaṃ.
     [1231] Tato kattā taramāno                brāhmaṇassa avākari
                   dāsīsataṃ dāsasataṃ                      gavaṃ hatthūsabhaṃ sataṃ
                   jātarūpasahassañca                    potānaṃdāsi nikkayaṃ.
     [1232] (dāsīsataṃ dāsasataṃ                    gavaṃ hatthūsabhaṃ sataṃ
                   assatarīrathañceva                      sabbabhoge sataṃ sataṃ
                   jātarūpasahassañca                    brāhmaṇassa dhanesino
                   accāyikassa luddassa               potānaṃdāsi nikkayaṃ 2-).
     [1233] |1233.1| Nikkīṇitvā ca nhāpetvā  bhojayitvāna dārake
                         samalaṅkaritvā bhaṇḍehi 3-   uccaṅke upavesayuṃ.
        |1233.2| Sīsaṃ nhāte sucivatthe           sabbābharaṇabhūsite
                         rājā aṅke karitvāna          ayyako paripucchatha.
        |1233.3| Kuṇḍale ghusite māle          sabbālaṅkārabhūsite
                         rājā aṅke karitvāna          idaṃ vacanamabravi.
        |1233.4| Kacci ubho arogā te           jāli mātāpitā tava
                         kacci uñchena yāpenti       kacci mūlaphalā bahū.
        |1233.5| Kacci ḍaṃsā makasā ca            appameva siriṃsapā
                         vane vāḷamigākiṇṇe         kacci hiṃsā na vijjati.
     [1234] |1234.1| Atho ubho arogā te deva mātāpitā mama
@Footnote: 1 Ma. puttānaṃ .    2 imā dve gāthā aṭṭhakathāpotthakeyeva dissanti.
@3 Ma. bhaṇḍena.
                        Atho uñchena yāpenti      atho mūlaphalā bahū.
        |1234.2| Atho ḍaṃsā makasā ca          appameva siriṃsapā
                        vane vāḷamigākiṇṇe        hiṃsā nesaṃ na vijjati.
        |1234.3| Khaṇantālukalambāni         viḷānitakkalāni ca
                         kolaṃ bhallātakaṃ belaṃ 1-     sā no āhacca posati.
        |1234.4| Yañceva sā āharati          vanamūlaphalahāriyā
                         taṃ no sabbe samāgantvā  rattiṃ bhuñjāma no divā.
        |1234.5| Ammā ca no kīsā paṇḍu   āharantī dumapphalaṃ
                        vātātapena sukhumālī          padumaṃ hatthagataṃmiva.
        |1234.6| Ammāya patanūkesā          vicarantyā brahāvane
                        vane vāḷamigākiṇṇe         khaggadīpinisevite.
        |1234.7| Kesesu jaṭaṃ bandhitvā         kacche jallamadhārayi
                        (dhārento brāhmaṇavaṇṇaṃ āsadañcamasañjaṭaṃ 2-)
                        cammavāsī chamā seti            jātavedaṃ namassati.
     [1235] Puttā piyā manussānaṃ             lokasmiṃ upapajjisuṃ
                   na hi nūnamhākaṃ ayyassa          putte sineho ajāyatha.
     [1236] |1236.1| Dukkaṭañca hi no pota 3-  bhūnahaccaṃ kataṃ mayā
                        yohaṃ sivīnaṃ vacanā                pabbājesiṃ adūsakaṃ.
        |1236.2| Yaṃ me kiñci idha atthi         dhanaṃ dhaññañca vijjati
@Footnote: 1 Ma. bellaṃ .   2 idaṃ aṭṭhakathāpotthakeyeva dissati .   3 Ma. putta.
                        Etu vessantaro rājā        siviraṭṭhe pasāsatu.
     [1237] Na deva mayhaṃ vacanā                 ehiti sivisuttamo
                  sayameva devo gantvāna             siñca bhogehi atrajaṃ.
     [1238] |1238.1| Tato senāpatiṃ rājā  sañjayo ajjhabhāsatha
                        atthī assā rathā patti       senā sannāhayantu naṃ
                        negamā ca maṃ anventu        brāhmaṇā ca purohitā
        |1238.2| tato saṭṭhī sahassāni         yodhino cārudassanā
                        khippamāyantu sannaddhā      nānāvaṇṇehilaṅkatā.
        |1238.3| Nīlavatthadharāneke 1-          pītāneke nivāsitā
                        aññe lohitauṇhīsā       suddhāneke nivāsitā
                        khippamāyantu sannaddhā      nānāvaṇṇehilaṅkatā.
        |1238.4| Himavā yathā gandharo           pabbato gandhamādano
                        nānārukkhehi sañchanno      mahābhūtagaṇālayo.
        |1238.5| Osadhehi ca dibbehi           disā bhāti pavāti ca
                        khippamāyantu sannaddhā     disā bhantu pavantu ca.
        |1238.6| Tato nāgasahassāni           yojayantu catuddasa
                        suvaṇṇakacche mātaṅge        hemakappanivāsase 2-.
        |1238.7| Āruḷhe 3- gāmaṇīyebhi     tomaraṅkusapāṇibhi
                        khippamāyantu sannaddhā      hatthikkhandhehi dassitā.
        |1238.8| Tato assasahassāni          yojayantu catuddasa
@Footnote: 1 Sī. Yu. nīlavaṇṇadharāneke .   2 Ma. suvaṇṇakacchā mātaṅgā hemakappanavāsasā.
@3 Ma. āruḷhā. aparaṃpi īdisameva.
                        Ājāniyeva 1- jātiyā      sindhave sīghavāhane 2-.
        |1238.9| Āruḷhe gāmaṇīyebhi         indiyācāpadhāribhi
                         khippamāyantu sannaddhā    assapiṭṭhe alaṅkatā.
        |1238.10| Tato rathasahassāni          yojayantu catuddasa
                           ayosukatanemiyo             suvaṇṇacitrapokkhare.
        |1238.11| Āropentu dhaje tattha      cammāni kavacāni ca
                           vipphālentu 3- ca cāpāni   daḷhadhammā pahārino
                           khippamāyantu sannaddhā   rathesu rathajīvino.
     [1239] |1239.1| Lājā olokiyā pupphā  mālāgandhavilepanā
                           agghiyāni ca tiṭṭhantu      yena maggena ehiti.
        |1239.2| Gāme gāme sataṃ kumbhā      merayassa surāya ca
                        maggamhi patitā ṭhantu 4-    yena maggena ehiti.
        |1239.3| Maṃsā pūvā ca saṅkulyā 5-   kummāsā macchasaṃyutā
                        maggamhi patitā ṭhantu         yena maggena ehiti.
        |1239.4| Sappi telaṃ dadhi khīraṃ              kaṅgupiṭṭhā 6- bahū surā
                        maggamhi patitā ṭhantu         yena maggena ehiti.
        |1239.5| Āḷārikā ca sūdā ca          naṭanaṭṭakagāyino
                        pāṇissarā kumbhathūniyo      muddikā 7- sokajjhāyikā.
        |1239.6| Āhaññantu sabbavīṇā    bheriyo dindimāni ca
@Footnote: 1 Ma. ājānīyāva .  2 Ma. sindhavā sīghavāhanā .  3 Ma. vippālentu.
@4 Ma. patitiṭṭhantu. ito paraṃ īdisameva .  5 Ma. maṃsā pūvā saṅkuliyo.
@6 Ma. kaṅgubījā. 7 Ma. maṇḍakā.
                      Kharamukhāni dhamantu 1-             nadantu ekapokkharā
        |1239.7| mudiṅgā paṇḍavā saṅkhā     godhā parivadantikā 2-
                      dindimāni ca haññantu        kuṭumbā dindimāni 3- ca.
     [1240] |1240.1| Sā senā mahatī āsi  uyyuttā sivivāhinī
                        jālinā magganāyena          vaṅkaṃ pāyāsi pabbataṃ.
        |1240.2| Koñcaṃ nadati mātaṅgo        kuñjaro saṭṭhihāyano
                         kacchāya bajjhamānāya       koñcaṃ nadati vāraṇo.
        |1240.3| Ājāniyā hasiyanti 4-      nemighoso ajāyatha
                         nabhaṃ rajo achādesi             uyyuttā sivivāhinī.
        |1240.4| Sā senā mahatī āsi          uyyuttā hārihāriṇī
                         jālinā magganāyena         vaṅkaṃ pāyāsi pabbataṃ.
        |1240.5| Te pāviṃsu brahāraññaṃ       bahusākhaṃ mahodakaṃ 5-
                         puppharukkhehi sañchannaṃ       phalarukkhehi cūbhayaṃ.
        |1240.6| Tattha vindussarā vaggū        nānāvaṇṇā bahū dijā
                         kūjantamupakūjanti              utusaṃpupphite dume.
        |1240.7| Te gantvā dīghamaddhānaṃ     ahorattānamaccaye
                         padesantaṃ upāgañchuṃ         yattha vessantaro ahu.
                                Mahārājapabbaṃ nāma.
     [1241] |1241.1| Tesaṃ sutvāna nigghosaṃ  bhīto vessantaro ahu
                         pabbataṃ abhirūhitvā           bhīto senaṃ udikkhati.
@Footnote: 1 Ma. dhamentu. Sī.Yu. vadantu. 2 Ma. parivadentikā .  3 Ma. kutumpadindimāni ca.
@4 Sī. Yu. ahissiṃsu .   5 Yu. bahudijaṃ.
        |1241.2| Iṅgha maddi nisāmehi        nigghoso yādiso vane
                         ājāniyā hasiyanti         dhajaggāneva dissare.
        |1241.3| Ime nūna araññamhi         migasaṅghāni luddakā
                     vāgurāhi parikkhippa               sobbhe 1- pātetvā tāvade
                         vikkosamānā tippāhi      hanti nesaṃ varaṃ varaṃ.
        |1241.4| Tathā mayaṃ adūsakā             araññe avaruddhakā
                         amittahatthatthagatā 2-     passa dubbalaghātakaṃ.
     [1242] Amittā nappasaheyyuṃ             aggiva udakaṇṇave
                   tadeva tvaṃ vicintehi                 api sotthi ito siyā.
     [1243] Tato vessantaro rājā             orohitvāna pabbatā
                   nisīdi paṇṇasālāyaṃ                daḷhaṃ katvāna mānasaṃ.
     [1244] |1244.1| Nivattayitvāna rathaṃ  vuṭṭhāpetvāna seniyo
                         ekaṃ araññe viharantaṃ        pitā puttaṃ upāgami.
        |1244.2| Hatthikkhandhato oruyha       ekaṃso pañjalīkato
                         parikiṇṇo 3- amaccehi     puttaṃ siñcitupāgami
        |1244.3| tatthaddasa kumāraṃ so          rammarūpaṃ samāhitaṃ
                         nisinnaṃ paṇṇasālāyaṃ       jhāyantaṃ akutobhayaṃ.
     [1245] |1245.1| Tañca disvāna āyantaṃ  pitaraṃ puttagiddhinaṃ
                         vessantaro ca maddī ca        paccuggantvā avandisuṃ.
        |1245.2| Maddī ca sirasā pāde          sassurassābhivādayi
@Footnote: 1 Ma. sobbhaṃ .   2 Ma. amittahatthattaṃ gatā .   3 Sī. Yu. parikhitto.
                         Maddī ahañhi te deva        pāde vandāmi te husā 1-
                         tesu tattha palisajja            pāṇinā parimajjatha.
     [1246] |1246.1| Kacci vo kusalaṃ putta kacci putta anāmayaṃ
                         kacci uñchena yāpetha        kacci mūlaphalā bahū.
        |1246.2| Kacci ḍaṃsā makasā ca           appameva siriṃsapā
                         vane vāḷamigākiṇṇe         kacci hiṃsā na vijjati.
     [1247] |1247.1| Atthi no jīvikā deva  sā ca yādisikīdisā
                         kasirā jīvikā homa             uñchācariyāya jīvitaṃ.
        |1247.2| Aniddhinaṃ mahārāja             dametyassaṃva 2- sārathi
                         tyamhā aniddhikā dantā  asamiddhi dameti no.
        |1247.3| Api no kīsāni maṃsāni         pitu mātu adassanā
                         avaruddhānaṃ mahārāja          araññe jīvisokinaṃ.
     [1248] |1248.1| Yepi te siviseṭṭhassa  dāyādappattamānasā
                         jālī kaṇhājinā cubho        brāhmaṇassa vasānugā
                         accāyikassa luddassa        yo ne gāvova sumbhati.
        |1248.2| Te rājaputtiyā putte        yadi jānātha saṃsatha
                         pariyāpuṇātha no khippaṃ       sappadaṭṭhaṃva māṇavaṃ.
     [1249] Ete 3- kumārā nikkītā         jālī kaṇhājinā cubho
                   brāhmaṇassa dhanaṃ datvā          putta mā bhāyi assasa.
     [1250] Kacci nu tāta kusalaṃ                   kacci tāta anāmayaṃ
@Footnote: 1 Ma. suṇhā .   2 Ma. dametassaṃva .   3 Ma. ubho.
                   Kacci nu tāta me mātu              cakkhu na parihāyati.
     [1251] Kusalañceva me putta                atho putta anāmayaṃ
                   atho ca putta te mātu               cakkhu na parihāyati.
     [1252] Kacci arogaṃ yoggante              kacci vahati vāhanaṃ
                   kacci phīto janapado                  kacci vuṭṭhi na chijjati.
     [1253] Atho arogaṃ yoggamme              atho vahati vāhanaṃ
                   atho phīto janapado                   atho vuṭṭhi na chijjati.
     [1254] |1254.1| Iccevaṃ mantayantānaṃ    mātā nesaṃ adissatha
                         rājaputtī giridvāre           pattikā anupāhanā.
        |1254.2| Tañca disvāna āyantiṃ      mātaraṃ puttagiddhiniṃ
                         vessantaro ca maddī ca        paccuggantvā avandisuṃ.
        |1254.3| Maddī ca sirasā pāde         sassuyā abhivādayi
                         maddī ahañhi te ayye     pāde vandāmi te husā.
     [1255] |1255.1| Maddiñca puttakā disvā  dūrato sotthimāgatā
                         kandantā abhidhāviṃsu          vacchā bālāva mātaraṃ.
        |1255.2| Maddī ca puttake disvā       dūrato sotthimāgate
                         vāruṇīva pavedhenti             thanadhārābhisiñcatha.
     [1256] |1256.1| Samāgatāna ñātīnaṃ    mahāghoso ajāyatha
                         pabbatā samanādiṃsu           mahī ākampitā ahu
                         vuṭṭhidhāraṃ pavattento         devo pāvassi tāvade.
        |1256.2| Atha vessantaro rājā         ñātīhi samagacchatha
                         nattāro suṇisā putto      rājā devī ca ekato.
        |1256.3| Yadā samāgatā āsuṃ          tadāsi lomahaṃsanaṃ
                         pañjalikā tassa yācanti    rodantā bherave vane.
        |1256.4| Vessantarañca maddiñca     sabbe raṭṭhā samāgatā
                         tvaṃ nosi issaro rājā       rajjaṃ kāretha no ubho.
                            Chakkhattiyapabbaṃ nāma.
     [1257] Dhammena rajjaṃ kārentaṃ               raṭṭhā pabbājayittha maṃ
                   tvañca jānapadā ceva               negamā ca samāgatā.
     [1258] Dukkaṭañca hi no putta             bhūnahaccaṃ kataṃ mayā
                   yohaṃ sivīnaṃ vacanā                     pabbājesiṃ adūsakaṃ.
     [1259] Yenakenaci vaṇṇena                  pitu dukkhaṃ udabbahe
                   mātuyā bhaginiyāpi                   api pāṇehi attano.
                   (nhānakālo mahārāja            rajojallaṃ pavāhaya 1-)
     [1260] Tato vessantaro rājā             rajojallaṃ pavāhayi
                   rajojallaṃ pavāhetvā               saṅkhaṃ vaṇṇaṃ adhārayi. 2-
     [1261] |1261.1| Sīsanhāto sucivattho  sabbābharaṇabhūsito
                         paccayaṃ nāgamāruyha           khaggaṃ bandhi parantapaṃ.
@Footnote: 1 katthaci potthake dissati .  3 katthaci potthake evaṃ dissati sabbaṃ vattaṃ
@cajetvāna rājavesamadhārayi.
        |1261.2| Tato saṭṭhī sahassāni       yodhino cārudassanā
                         sahajātā parikariṃsu 1-      nandayantā rathesabhaṃ.
        |1261.3| Tato maddiṃpi nhāpesuṃ     sivikaññā samāgatā
                         vessantaro taṃ pāletu      jālī kaṇhājinā cubho
                         athopi taṃ mahārājā         sañjayo abhirakkhatu.
     [1262] |1262.1| Idañca paccayaṃ laddhā   pubbe kilesamattano 2-
                         ānandiyaṃ ācāriṃsu         ramaṇīye giribbaje.
        |1262.2| Idañca paccayaṃ laddhā       pubbe kilesamattano 3-
                         ānandacittā sumanā      putte saṅgamma lakkhaṇā.
        |1262.3| Idañca paccayaṃ laddhā       pubbe kilesamattano 4-
                         ānandacittā patītā      saha puttehi lakkhaṇā.
     [1263] |1263.1| Ekabhattī 5- pure āsiṃ  niccaṃ thaṇḍilasāyinī
                      iti metaṃ vataṃ āsi               tumhaṃ kāmā hi puttakā.
        |1263.2| Taṃ me vataṃ samiddhajja          tumhe saṅgamma puttakā
                         mātujaṃpi taṃ pāletu          pitujaṃpi ca puttakā
                         athopi taṃ mahārājā         sañjayo abhirakkhatu.
        |1263.3| Yaṅkiñcitthi kataṃ puññaṃ    mayhañceva pitucca te
                         sabbena tena kusalena      ajaro tvaṃ 6- amaro bhava.
     [1264] |1264.1| Kappāsikañca koseyyaṃ   khomakodumbarāni ca
@Footnote: 1 Ma. pakiriṃsu. 2-3-4 Ma. sallekhamattano. 5 ekabhattātipi. 6 Ma. ayaṃ pāṭho natthi.
                         Sassu suṇhāya pāhesi       yehi maddī asobhatha.
        |1264.2| Tato khomañca kāyūraṃ           gīveyyaṃ ratanāmayaṃ
                         sassu suṇhāya pāhesi       yehi maddī asobhatha.
        |1264.3| Tato khomañca kāyūraṃ           aṅgadaṃ maṇimekhalaṃ
                         sassu suṇhāya pāhesi       yehi maddī asobhatha.
        |1264.4| Uṇṇataṃ mukhaphullañca          nānāratte ca māṇiye 1-
                         sassu suṇhāya pāhesi       yehi maddī asobhatha.
        |1264.5| Uggatthanaṃ giṅgamakaṃ             mekhalaṃ paṭipādukaṃ 2-
                         sassu suṇhāya pāhesi       yehi maddī asobhatha.
        |1264.6| Suttañca suttavajjañca       upanijjhāya seyyasi
                         asobhatha rājaputtī              devakaññāva nandane.
        |1264.7| Sīsanhātā sucivatthā          sabbābharaṇabhūsitā
                         asobhatha rājaputtī              tāvatiṃsāva accharā.
        |1264.8| Kadalīva vātacchupitā            jātā cittalatāvane
                         dantāvaraṇasampannā         rājaputtī asobhatha.
        |1264.9| Sakuṇī mānusinīva                jātā cittappattā pati
                         nigrodhapakkabimboṭṭhī        rājaputtī asobhatha.
     [1265] |1265.1| Tassā ca nāgamānesuṃ  nātivuḍḍhaṃva kuñjaraṃ
                         sattikkhamaṃ sarakkhamaṃ            īsādantaṃ uruḷhavaṃ.
        |1265.2| Sā maddī nāgamāruhi          nātivuḍḍhaṃva kuñjaraṃ
@Footnote: 1 Ma. māṇike .   2 Ma. paṭipādakaṃ. Yu. pālipādakaṃ.
                         Sattikkhamaṃ sarakkhamaṃ            īsādantaṃ uruḷhavaṃ.
     [1266] |1266.1| Sabbamhi taṃ araññamhi   yāvantettha migā ahu
                         vessantarassa tejena          nāññamaññaṃ viheṭhayuṃ.
        |1266.2| Sabbamhi taṃ araññamhi      yāvantettha dijā ahu
                         vessantarassa tejena          nāññamaññaṃ viheṭhayuṃ.
        |1266.3| Sabbamhi taṃ araññamhi      yāvantettha migā ahu
                         ekajjhaṃ sannipātiṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
        |1266.4| Sabbamhi taṃ araññamhi      yāvantettha dijā ahu
                         ekajjhaṃ sannipātiṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
        |1266.5| Sabbamhi taṃ araññamhi      yāvantettha migā ahu
                         nāssa mañjūni kūjiṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
        |1266.6| Sabbamhi taṃ araññamhi      yāvantettha dijā ahu
                         nāssa mañjūni kūjiṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
     [1267] |1267.1| Paṭiyatto rājamaggo vicitto pupphasanthato
                         vasi vessantaro rājā 1-    yattha yāva 2- jetuttarā.
        |1267.2| Tato saṭṭhī sahassāni          yodhino cārudassanā
@Footnote: 1 Ma. yattha .      2 Ma. yāva tāva.
                         Samantā  parikariṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
        |1267.3| Orodhā ca kumārā ca          vesiyānā ca brāhmaṇā
                         samantā parikariṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
        |1267.4| Hatthārohā anīkaṭṭhā        rathikā pattikārakā
                         samantā parikariṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
        |1267.5| Samāgatā jānapadā           negamā ca samāgatā
                         samantā parikariṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
        |1267.6| Karoṭiyā cammadharā             indihatthā suvammikā 1-
                         purato paṭipajjiṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
     [1268] |1268.1| Te pāviṃsu 2- puraṃ rammaṃ  bahupākāratoraṇaṃ 3-
                         upetaṃ annapānehi           naccagītehi cūbhayaṃ.
        |1268.2| Vittā jānapadā āsuṃ        negamā ca samāgatā
                         anuppatte kumāramhi         sivīnaṃ raṭṭhavaḍḍhane.
        |1268.3| Celukkhepo pavattittha 4-     āgate dhanadāyake
                         nandippavesi 5- nagare       bandhanā mokkho aghosatha.
@Footnote: 1 Ma. illīhatthā. Sī. Yu. khaggahatthā .  2 Ma. pāvisuṃ .  3 Ma. mahāpākāra-.
@4 Ma. avattittha .  5 Ma. nandiṃ pavesi.
     [1269] |1269.1| Jātarūpamayaṃ vassaṃ     devo pāvassi tāvade
                         vessantare paviṭṭhamhi        sivīnaṃ raṭṭhavaḍḍhane.
        |1269.2| Tato vessantaro rājā       dānaṃ datvāna khattiyo
                         kāyassa bhedā sappañño   saggaṃ so upapajjathāti.
                                 Nagarakaṇḍaṃ nāma.
                         Mahāvessantarajātakaṃ dasamaṃ.
                              Mahānipātaṃ niṭṭhitaṃ


             The Pali Tipitaka in Roman Character Volume 28 page 439-453. https://84000.org/tipitaka/read/roman_item.php?book=28&item=1227&items=43              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=28&item=1227&items=43&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=28&item=1227&items=43              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=1227&items=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=1227              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]