ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
     [1238] |1238.1| Tato senāpatiṃ rājā  sañjayo ajjhabhāsatha
                        atthī assā rathā patti       senā sannāhayantu naṃ
                        negamā ca maṃ anventu        brāhmaṇā ca purohitā
        |1238.2| tato saṭṭhī sahassāni         yodhino cārudassanā
                        khippamāyantu sannaddhā      nānāvaṇṇehilaṅkatā.
        |1238.3| Nīlavatthadharāneke 1-          pītāneke nivāsitā
                        aññe lohitauṇhīsā       suddhāneke nivāsitā
                        khippamāyantu sannaddhā      nānāvaṇṇehilaṅkatā.
        |1238.4| Himavā yathā gandharo           pabbato gandhamādano
                        nānārukkhehi sañchanno      mahābhūtagaṇālayo.
        |1238.5| Osadhehi ca dibbehi           disā bhāti pavāti ca
                        khippamāyantu sannaddhā     disā bhantu pavantu ca.
        |1238.6| Tato nāgasahassāni           yojayantu catuddasa
                        suvaṇṇakacche mātaṅge        hemakappanivāsase 2-.
        |1238.7| Āruḷhe 3- gāmaṇīyebhi     tomaraṅkusapāṇibhi
                        khippamāyantu sannaddhā      hatthikkhandhehi dassitā.
        |1238.8| Tato assasahassāni          yojayantu catuddasa
@Footnote: 1 Sī. Yu. nīlavaṇṇadharāneke .   2 Ma. suvaṇṇakacchā mātaṅgā hemakappanavāsasā.
@3 Ma. āruḷhā. aparaṃpi īdisameva.

--------------------------------------------------------------------------------------------- page443.

Ājāniyeva 1- jātiyā sindhave sīghavāhane 2-. |1238.9| Āruḷhe gāmaṇīyebhi indiyācāpadhāribhi khippamāyantu sannaddhā assapiṭṭhe alaṅkatā. |1238.10| Tato rathasahassāni yojayantu catuddasa ayosukatanemiyo suvaṇṇacitrapokkhare. |1238.11| Āropentu dhaje tattha cammāni kavacāni ca vipphālentu 3- ca cāpāni daḷhadhammā pahārino khippamāyantu sannaddhā rathesu rathajīvino. [1239] |1239.1| Lājā olokiyā pupphā mālāgandhavilepanā agghiyāni ca tiṭṭhantu yena maggena ehiti. |1239.2| Gāme gāme sataṃ kumbhā merayassa surāya ca maggamhi patitā ṭhantu 4- yena maggena ehiti. |1239.3| Maṃsā pūvā ca saṅkulyā 5- kummāsā macchasaṃyutā maggamhi patitā ṭhantu yena maggena ehiti. |1239.4| Sappi telaṃ dadhi khīraṃ kaṅgupiṭṭhā 6- bahū surā maggamhi patitā ṭhantu yena maggena ehiti. |1239.5| Āḷārikā ca sūdā ca naṭanaṭṭakagāyino pāṇissarā kumbhathūniyo muddikā 7- sokajjhāyikā. |1239.6| Āhaññantu sabbavīṇā bheriyo dindimāni ca @Footnote: 1 Ma. ājānīyāva . 2 Ma. sindhavā sīghavāhanā . 3 Ma. vippālentu. @4 Ma. patitiṭṭhantu. ito paraṃ īdisameva . 5 Ma. maṃsā pūvā saṅkuliyo. @6 Ma. kaṅgubījā. 7 Ma. maṇḍakā.

--------------------------------------------------------------------------------------------- page444.

Kharamukhāni dhamantu 1- nadantu ekapokkharā |1239.7| mudiṅgā paṇḍavā saṅkhā godhā parivadantikā 2- dindimāni ca haññantu kuṭumbā dindimāni 3- ca. [1240] |1240.1| Sā senā mahatī āsi uyyuttā sivivāhinī jālinā magganāyena vaṅkaṃ pāyāsi pabbataṃ. |1240.2| Koñcaṃ nadati mātaṅgo kuñjaro saṭṭhihāyano kacchāya bajjhamānāya koñcaṃ nadati vāraṇo. |1240.3| Ājāniyā hasiyanti 4- nemighoso ajāyatha nabhaṃ rajo achādesi uyyuttā sivivāhinī. |1240.4| Sā senā mahatī āsi uyyuttā hārihāriṇī jālinā magganāyena vaṅkaṃ pāyāsi pabbataṃ. |1240.5| Te pāviṃsu brahāraññaṃ bahusākhaṃ mahodakaṃ 5- puppharukkhehi sañchannaṃ phalarukkhehi cūbhayaṃ. |1240.6| Tattha vindussarā vaggū nānāvaṇṇā bahū dijā kūjantamupakūjanti utusaṃpupphite dume. |1240.7| Te gantvā dīghamaddhānaṃ ahorattānamaccaye padesantaṃ upāgañchuṃ yattha vessantaro ahu. Mahārājapabbaṃ nāma. [1241] |1241.1| Tesaṃ sutvāna nigghosaṃ bhīto vessantaro ahu pabbataṃ abhirūhitvā bhīto senaṃ udikkhati. @Footnote: 1 Ma. dhamentu. Sī.Yu. vadantu. 2 Ma. parivadentikā . 3 Ma. kutumpadindimāni ca. @4 Sī. Yu. ahissiṃsu . 5 Yu. bahudijaṃ.

--------------------------------------------------------------------------------------------- page445.

|1241.2| Iṅgha maddi nisāmehi nigghoso yādiso vane ājāniyā hasiyanti dhajaggāneva dissare. |1241.3| Ime nūna araññamhi migasaṅghāni luddakā vāgurāhi parikkhippa sobbhe 1- pātetvā tāvade vikkosamānā tippāhi hanti nesaṃ varaṃ varaṃ. |1241.4| Tathā mayaṃ adūsakā araññe avaruddhakā amittahatthatthagatā 2- passa dubbalaghātakaṃ. [1242] Amittā nappasaheyyuṃ aggiva udakaṇṇave tadeva tvaṃ vicintehi api sotthi ito siyā. [1243] Tato vessantaro rājā orohitvāna pabbatā nisīdi paṇṇasālāyaṃ daḷhaṃ katvāna mānasaṃ. [1244] |1244.1| Nivattayitvāna rathaṃ vuṭṭhāpetvāna seniyo ekaṃ araññe viharantaṃ pitā puttaṃ upāgami. |1244.2| Hatthikkhandhato oruyha ekaṃso pañjalīkato parikiṇṇo 3- amaccehi puttaṃ siñcitupāgami |1244.3| tatthaddasa kumāraṃ so rammarūpaṃ samāhitaṃ nisinnaṃ paṇṇasālāyaṃ jhāyantaṃ akutobhayaṃ. [1245] |1245.1| Tañca disvāna āyantaṃ pitaraṃ puttagiddhinaṃ vessantaro ca maddī ca paccuggantvā avandisuṃ. |1245.2| Maddī ca sirasā pāde sassurassābhivādayi @Footnote: 1 Ma. sobbhaṃ . 2 Ma. amittahatthattaṃ gatā . 3 Sī. Yu. parikhitto.

--------------------------------------------------------------------------------------------- page446.

Maddī ahañhi te deva pāde vandāmi te husā 1- tesu tattha palisajja pāṇinā parimajjatha. [1246] |1246.1| Kacci vo kusalaṃ putta kacci putta anāmayaṃ kacci uñchena yāpetha kacci mūlaphalā bahū. |1246.2| Kacci ḍaṃsā makasā ca appameva siriṃsapā vane vāḷamigākiṇṇe kacci hiṃsā na vijjati. [1247] |1247.1| Atthi no jīvikā deva sā ca yādisikīdisā kasirā jīvikā homa uñchācariyāya jīvitaṃ. |1247.2| Aniddhinaṃ mahārāja dametyassaṃva 2- sārathi tyamhā aniddhikā dantā asamiddhi dameti no. |1247.3| Api no kīsāni maṃsāni pitu mātu adassanā avaruddhānaṃ mahārāja araññe jīvisokinaṃ. [1248] |1248.1| Yepi te siviseṭṭhassa dāyādappattamānasā jālī kaṇhājinā cubho brāhmaṇassa vasānugā accāyikassa luddassa yo ne gāvova sumbhati. |1248.2| Te rājaputtiyā putte yadi jānātha saṃsatha pariyāpuṇātha no khippaṃ sappadaṭṭhaṃva māṇavaṃ. [1249] Ete 3- kumārā nikkītā jālī kaṇhājinā cubho brāhmaṇassa dhanaṃ datvā putta mā bhāyi assasa. [1250] Kacci nu tāta kusalaṃ kacci tāta anāmayaṃ @Footnote: 1 Ma. suṇhā . 2 Ma. dametassaṃva . 3 Ma. ubho.

--------------------------------------------------------------------------------------------- page447.

Kacci nu tāta me mātu cakkhu na parihāyati. [1251] Kusalañceva me putta atho putta anāmayaṃ atho ca putta te mātu cakkhu na parihāyati. [1252] Kacci arogaṃ yoggante kacci vahati vāhanaṃ kacci phīto janapado kacci vuṭṭhi na chijjati. [1253] Atho arogaṃ yoggamme atho vahati vāhanaṃ atho phīto janapado atho vuṭṭhi na chijjati. [1254] |1254.1| Iccevaṃ mantayantānaṃ mātā nesaṃ adissatha rājaputtī giridvāre pattikā anupāhanā. |1254.2| Tañca disvāna āyantiṃ mātaraṃ puttagiddhiniṃ vessantaro ca maddī ca paccuggantvā avandisuṃ. |1254.3| Maddī ca sirasā pāde sassuyā abhivādayi maddī ahañhi te ayye pāde vandāmi te husā. [1255] |1255.1| Maddiñca puttakā disvā dūrato sotthimāgatā kandantā abhidhāviṃsu vacchā bālāva mātaraṃ. |1255.2| Maddī ca puttake disvā dūrato sotthimāgate vāruṇīva pavedhenti thanadhārābhisiñcatha. [1256] |1256.1| Samāgatāna ñātīnaṃ mahāghoso ajāyatha pabbatā samanādiṃsu mahī ākampitā ahu vuṭṭhidhāraṃ pavattento devo pāvassi tāvade.

--------------------------------------------------------------------------------------------- page448.

|1256.2| Atha vessantaro rājā ñātīhi samagacchatha nattāro suṇisā putto rājā devī ca ekato. |1256.3| Yadā samāgatā āsuṃ tadāsi lomahaṃsanaṃ pañjalikā tassa yācanti rodantā bherave vane. |1256.4| Vessantarañca maddiñca sabbe raṭṭhā samāgatā tvaṃ nosi issaro rājā rajjaṃ kāretha no ubho. Chakkhattiyapabbaṃ nāma. [1257] Dhammena rajjaṃ kārentaṃ raṭṭhā pabbājayittha maṃ tvañca jānapadā ceva negamā ca samāgatā. [1258] Dukkaṭañca hi no putta bhūnahaccaṃ kataṃ mayā yohaṃ sivīnaṃ vacanā pabbājesiṃ adūsakaṃ. [1259] Yenakenaci vaṇṇena pitu dukkhaṃ udabbahe mātuyā bhaginiyāpi api pāṇehi attano. (nhānakālo mahārāja rajojallaṃ pavāhaya 1-) [1260] Tato vessantaro rājā rajojallaṃ pavāhayi rajojallaṃ pavāhetvā saṅkhaṃ vaṇṇaṃ adhārayi. 2- [1261] |1261.1| Sīsanhāto sucivattho sabbābharaṇabhūsito paccayaṃ nāgamāruyha khaggaṃ bandhi parantapaṃ. @Footnote: 1 katthaci potthake dissati . 3 katthaci potthake evaṃ dissati sabbaṃ vattaṃ @cajetvāna rājavesamadhārayi.

--------------------------------------------------------------------------------------------- page449.

|1261.2| Tato saṭṭhī sahassāni yodhino cārudassanā sahajātā parikariṃsu 1- nandayantā rathesabhaṃ. |1261.3| Tato maddiṃpi nhāpesuṃ sivikaññā samāgatā vessantaro taṃ pāletu jālī kaṇhājinā cubho athopi taṃ mahārājā sañjayo abhirakkhatu. [1262] |1262.1| Idañca paccayaṃ laddhā pubbe kilesamattano 2- ānandiyaṃ ācāriṃsu ramaṇīye giribbaje. |1262.2| Idañca paccayaṃ laddhā pubbe kilesamattano 3- ānandacittā sumanā putte saṅgamma lakkhaṇā. |1262.3| Idañca paccayaṃ laddhā pubbe kilesamattano 4- ānandacittā patītā saha puttehi lakkhaṇā. [1263] |1263.1| Ekabhattī 5- pure āsiṃ niccaṃ thaṇḍilasāyinī iti metaṃ vataṃ āsi tumhaṃ kāmā hi puttakā. |1263.2| Taṃ me vataṃ samiddhajja tumhe saṅgamma puttakā mātujaṃpi taṃ pāletu pitujaṃpi ca puttakā athopi taṃ mahārājā sañjayo abhirakkhatu. |1263.3| Yaṅkiñcitthi kataṃ puññaṃ mayhañceva pitucca te sabbena tena kusalena ajaro tvaṃ 6- amaro bhava. [1264] |1264.1| Kappāsikañca koseyyaṃ khomakodumbarāni ca @Footnote: 1 Ma. pakiriṃsu. 2-3-4 Ma. sallekhamattano. 5 ekabhattātipi. 6 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page450.

Sassu suṇhāya pāhesi yehi maddī asobhatha. |1264.2| Tato khomañca kāyūraṃ gīveyyaṃ ratanāmayaṃ sassu suṇhāya pāhesi yehi maddī asobhatha. |1264.3| Tato khomañca kāyūraṃ aṅgadaṃ maṇimekhalaṃ sassu suṇhāya pāhesi yehi maddī asobhatha. |1264.4| Uṇṇataṃ mukhaphullañca nānāratte ca māṇiye 1- sassu suṇhāya pāhesi yehi maddī asobhatha. |1264.5| Uggatthanaṃ giṅgamakaṃ mekhalaṃ paṭipādukaṃ 2- sassu suṇhāya pāhesi yehi maddī asobhatha. |1264.6| Suttañca suttavajjañca upanijjhāya seyyasi asobhatha rājaputtī devakaññāva nandane. |1264.7| Sīsanhātā sucivatthā sabbābharaṇabhūsitā asobhatha rājaputtī tāvatiṃsāva accharā. |1264.8| Kadalīva vātacchupitā jātā cittalatāvane dantāvaraṇasampannā rājaputtī asobhatha. |1264.9| Sakuṇī mānusinīva jātā cittappattā pati nigrodhapakkabimboṭṭhī rājaputtī asobhatha. [1265] |1265.1| Tassā ca nāgamānesuṃ nātivuḍḍhaṃva kuñjaraṃ sattikkhamaṃ sarakkhamaṃ īsādantaṃ uruḷhavaṃ. |1265.2| Sā maddī nāgamāruhi nātivuḍḍhaṃva kuñjaraṃ @Footnote: 1 Ma. māṇike . 2 Ma. paṭipādakaṃ. Yu. pālipādakaṃ.

--------------------------------------------------------------------------------------------- page451.

Sattikkhamaṃ sarakkhamaṃ īsādantaṃ uruḷhavaṃ. [1266] |1266.1| Sabbamhi taṃ araññamhi yāvantettha migā ahu vessantarassa tejena nāññamaññaṃ viheṭhayuṃ. |1266.2| Sabbamhi taṃ araññamhi yāvantettha dijā ahu vessantarassa tejena nāññamaññaṃ viheṭhayuṃ. |1266.3| Sabbamhi taṃ araññamhi yāvantettha migā ahu ekajjhaṃ sannipātiṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane. |1266.4| Sabbamhi taṃ araññamhi yāvantettha dijā ahu ekajjhaṃ sannipātiṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane. |1266.5| Sabbamhi taṃ araññamhi yāvantettha migā ahu nāssa mañjūni kūjiṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane. |1266.6| Sabbamhi taṃ araññamhi yāvantettha dijā ahu nāssa mañjūni kūjiṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane. [1267] |1267.1| Paṭiyatto rājamaggo vicitto pupphasanthato vasi vessantaro rājā 1- yattha yāva 2- jetuttarā. |1267.2| Tato saṭṭhī sahassāni yodhino cārudassanā @Footnote: 1 Ma. yattha . 2 Ma. yāva tāva.

--------------------------------------------------------------------------------------------- page452.

Samantā parikariṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane. |1267.3| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā samantā parikariṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane. |1267.4| Hatthārohā anīkaṭṭhā rathikā pattikārakā samantā parikariṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane. |1267.5| Samāgatā jānapadā negamā ca samāgatā samantā parikariṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane. |1267.6| Karoṭiyā cammadharā indihatthā suvammikā 1- purato paṭipajjiṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane. [1268] |1268.1| Te pāviṃsu 2- puraṃ rammaṃ bahupākāratoraṇaṃ 3- upetaṃ annapānehi naccagītehi cūbhayaṃ. |1268.2| Vittā jānapadā āsuṃ negamā ca samāgatā anuppatte kumāramhi sivīnaṃ raṭṭhavaḍḍhane. |1268.3| Celukkhepo pavattittha 4- āgate dhanadāyake nandippavesi 5- nagare bandhanā mokkho aghosatha. @Footnote: 1 Ma. illīhatthā. Sī. Yu. khaggahatthā . 2 Ma. pāvisuṃ . 3 Ma. mahāpākāra-. @4 Ma. avattittha . 5 Ma. nandiṃ pavesi.

--------------------------------------------------------------------------------------------- page453.

[1269] |1269.1| Jātarūpamayaṃ vassaṃ devo pāvassi tāvade vessantare paviṭṭhamhi sivīnaṃ raṭṭhavaḍḍhane. |1269.2| Tato vessantaro rājā dānaṃ datvāna khattiyo kāyassa bhedā sappañño saggaṃ so upapajjathāti. Nagarakaṇḍaṃ nāma. Mahāvessantarajātakaṃ dasamaṃ. Mahānipātaṃ niṭṭhitaṃ


             The Pali Tipitaka in Roman Character Volume 28 page 442-453. https://84000.org/tipitaka/read/roman_item.php?book=28&item=1238&items=32&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=28&item=1238&items=32&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=28&item=1238&items=32&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=1238&items=32&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=1238              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]