ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
             [775] |775.1| Rājāsi luddakakammo
                                      ekarājā pupphavatitāyaṃ 5-
                                      so pucchi brahmabandhuṃ
                                      khaṇḍahālaṃ purohitaṃ muḷhaṃ
                        |775.2| saggānamaggamācikkha 6-
                                      tvamasi brāhmaṇa dhammavinayakusalo
                                      yathā ito vajanti sugatiṃ
                                     narā puññāni katvāna.
             [776] Atidānaṃ dadatvāna 7-
@Footnote: 1 Ma. īsaṃ. Sī. Yu. īso khaggaṃva .     2 Ma. cittasibbanā .   3 Ma. dhataraṭṭhā hi
@te nāgā .   4 Sī. Yu. khaṇḍahālajātakaṃ .    5 Ma. pupaphavatīyā .   6 Sī. Yu.
@saggamaggamācikkha .      7 Ma. daditvāna.
                        Avajjhe deva ghātetvā
                        evaṃ vajanti sugatiṃ
                        narā puññāni katvāna.
             [777] Kiṃ panetaṃ 1- atidānaṃ
                        ke ca avajjhā imasmiṃ lokasmiṃ
                        etañca kho no akkhāhi
                        yajissāmi dadāmi 2- dānāni.
             [778] Puttehi deva yajitabbaṃ
                        mahesīhi negamehi ca
                        usabhehi ājāniyehi catūhi
                        sabbacatukkena deva yajitabbaṃ.
             [779] Taṃ sutvā antepure
                        kumārā mahesiyo ca haññantu
                        eko ahosi nigghoso
                        bhesmā 3- accuggato saddo.
             [780] Gacchatha vadetha kumāre
                        candañca suriyañca bhaddasenañca
                        surañca vāmagottañca
                        pacurā 4- kira hotha yaññatthāya.
             [781] Kumāriyopi vadetha
@Footnote: 1 Ma. pana taṃ .    2 Sī. Yu. yajissāma dadāma .   3 Ma. bhismā .   4 Sī. Yu. pasurā.
@ito paraṃ īdisameva.
                        Upasenañca kokilañca
                        muditañca nandañcāpi kumārikaṃ
                        pacurā kira hotha yaññatthāya.
             [782] Vijayampi mayhaṃ mahesiṃ
                        erāvatiṃ 1- kesiniṃ sunandañca
                        lakkhaṇavarūpapannā
                        pacurā kira hotha yaññatthāya.
             [783] Gahapatayopi 2- vadetha
                        puṇṇamukhaṃ bhaddiyaṃ siṅgālañca
                        vaḍḍhañcāpi gahapatiṃ
                        pacurā kira hotha yaññatthāya.
             [784] Te tattha gahapatayo avocayiṃsu
                        samāgatā puttadāraparikiṇṇā
                        sabbe 3- sikhino deva karohi
                        athavā no dāse sāvehi.
     [785] |785.1| Abhayaṅkarampi me hatthiṃ   nāḷāgiriṃ accuggataṃ (varuṇadantaṃ)
                             ānetha kho te khippaṃ     yaññatthāya bhavissati.
          |785.2| Assaratanampi me 4- kesiṃ   surāmukhaṃ 5- puṇṇakaṃ vinatakañca
                        ānetha kho te khippaṃ          yaññatthāya bhavissati.
@Footnote: 1 Yu. ekapatiṃ .     2 Ma. ca .   3 Ma. sabbeva .   4 Sī. Ma. Yu. ayaṃ pāṭho natthi.
@5 Sī. suraṃmukhaṃ.
              |785.3| Usabhampi me yūthapatiṃ
                            anojaṃ nisabhaṃ gavampatiṃ
                            tepi mayhaṃ ānetha sammukhā 1- karontu sabbaṃ
                            yajissāmi dadāmi dānāni.
             |785.4| Sabbaṃpi paṭiyādetha
                            yaññaṃ pana uggatamhi suriyamhi
                            āṇāpetha candakumāre 2-
                            abhiramantu imaṃ rattiṃ.
             |785.5| Sabbaṃpi upaṭṭhapetha
                            yaññaṃ pana uggatamhi suriyamhi
                           vadethadāni kumāre
                           ajja kho pacchimā ratti.
     [786] Taṃ taṃ mātā avoca          rodantī āgatā 3- vimānato 4-
              yañño kira te putta      bhavissati catūhi puttehi.
     [787] Sabbepi mayhaṃ puttā cattā   candasmiṃ haññamānasmiṃ
              puttehi yaññaṃ yajitvāna        sugatiṃ saggaṃ gamissāmi.



             The Pali Tipitaka in Roman Character Volume 28 page 272-275. https://84000.org/tipitaka/read/roman_item.php?book=28&item=775&items=13&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=28&item=775&items=13              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=28&item=775&items=13&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=775&items=13&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=775              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]