ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [182]   Appaṃ   vata   jīvitaṃ  idanti  jīvitanti  āyu  ṭhiti  yapanā
yāpanā   iriyanā   vattanā  pālanā  jīvitaṃ  jīvitindriyaṃ  .  apica  dvīhi
kāraṇehi   appakaṃ   jīvitaṃ   thokaṃ   jīvitaṃ   ṭhitiparittatāya   vā   appakaṃ
jīvitaṃ sarasaparittatāya vā appakaṃ jīvitaṃ.
     {182.1}  Kathaṃ  ṭhitiparittatāya  appakaṃ  jīvitaṃ . Atīte cittakkhaṇe
jīvittha   na   jīvati   na   jīvissati   .   anāgate  cittakkhaṇe  jīvissati
na    jīvati    na   jīvittha   .   paccuppanne   cittakkhaṇe   jīvati   na
jīvittha na jīvissati.
         Jīvitaṃ attabhāvo ca            sukhadukkhā ca kevalā
         ekacittasamāyuttā         lahuso vattatikkhaṇo 1-
         cūḷāsītisahassāni            kappā tiṭṭhanti ye marū
         na tveva tepi jīvanti         dvīhi cittehi samāhitā 2-
         ye niruddhā marantassa       tiṭṭhamānassa vā idha
         sabbeva 3- sadisā khandhā   gatā appaṭisandhikā
@Footnote: 1 Ma. vattate. 2 Po. Ma. saṃyutā. 3 Ma. sabbepi.
         Anantarā ca ye bhaṅgā 1-  ye ca bhaṅgā 2- anāgatā
         tadantare niruddhānaṃ           vesammaṃ 3- natthi lakkhaṇe
         anibbattena na jāto      paccuppanne na jīvati
         cittabhaṅgamato loko         paññatti paramatthiyā
         yathā ninnā pavattanti      chandena pariṇāmitā
         acchinnavārā 4- vattanti   saḷāyatanapaccayā
         anidhānagatā bhaṅgā          puñjo natthi anāgate
         nibbattāyeva tiṭṭhanti     āragge sāsapūpamā
         nibbattānañca dhammānaṃ   bhaṅgo nesaṃ purekkhato
         palokadhammā tiṭṭhanti        porāṇehi amissitā
         adassanato āyanti          bhaṅgā gacchanti dassanaṃ
         vijjuppādova ākāse      uppajjanti vayanti cāti.
Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ.
     {182.2}  Kathaṃ  sarasaparittatāya  appakaṃ  jīvitaṃ  .  assāsūpanibaddhaṃ
jīvitaṃ     passāsūpanibaddhaṃ     jīvitaṃ     assāsappassāsūpanibaddhaṃ     jīvitaṃ
mahābhūtūpanibaddhaṃ    jīvitaṃ    usmūpanibaddhaṃ    jīvitaṃ   kavaḷiṅkārāhārūpanibaddhaṃ
jīvitaṃ    viññāṇūpanibaddhaṃ    jīvitaṃ    .    mūlampi   imesaṃ   dubbalaṃ  .
Pubbahetūpi   imesaṃ   dubbalā   .   yepi   paccayā  tepi  dubbalā .
Yepi   pabhavikā   5-   tepi   dubbalā  .  sahabhūpi  imesaṃ  dubbalā .
Sampayogāpi    imesaṃ   dubbalā   .   sahajāpi   imesaṃ   dubbalā  .
@Footnote: 1-2 Ma. bhaggā. 3 Po. Ma. vesamaṃ. 4 Po. Ma. acchinnadhārā. 5 Po. Ma. pabhāvikā.
Yāpi   payojikā   sāpi   dubbalā  .  aññamaññaṃ  niccadubbalā  ime .
Aññamaññaṃ   anavatthitā   ime   .   aññamaññaṃ   paripātayanti   ime .
Aññamaññassa   hi  natthi  tāyitā  .  na  cāpi  ṭhapenti  aññamaññime .
Yopi  nibbattako  so  na  vijjati . Na ca kenaci koci hāyati. Bhaṅgabyā
ca  ime  hi  sabbaso. Purimehi pabhāvitā ime. Yepi pabhāvitā te pure
matā   .   purimāpica   pacchimāpica   aññamaññaṃ  na  kadāci  addasaṃsūti .
Evaṃ sarasaparittatāya appakaṃ jīvitaṃ.
     {182.3}   Apica   cātummahārājikānaṃ  devānaṃ  jīvitaṃ  upādāya
manussānaṃ  appakaṃ  jīvitaṃ  parittakaṃ  jīvitaṃ  thokaṃ  jīvitaṃ  khaṇikaṃ  jīvitaṃ  lahukaṃ
jīvitaṃ  ittaraṃ  jīvitaṃ  anaddhanīyaṃ  jīvitaṃ  na  ciraṭṭhitikaṃ  jīvitaṃ . Tāvatiṃsānaṃ
devānaṃ   .   yāmānaṃ   devānaṃ  .  tusitānaṃ  devānaṃ  .  nimmānaratīnaṃ
devānaṃ   .   paranimmitavasavattīnaṃ   devānaṃ   .  brahmakāyikānaṃ  devānaṃ
jīvitaṃ   upādāya   manussānaṃ   appakaṃ  jīvitaṃ  parittakaṃ  jīvitaṃ  thokaṃ  jīvitaṃ
khaṇikaṃ  jīvitaṃ  lahukaṃ  jīvitaṃ  ittaraṃ  jīvitaṃ  anaddhanīyaṃ  jīvitaṃ  na ciraṭṭhitikaṃ
jīvitaṃ  .  vuttaṃ  hetaṃ  bhagavatā  appamidaṃ  bhikkhave  manussānaṃ āyu gamanīyo
samparāyo   mantāya   phoṭṭhabbaṃ   kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ
natthi jātassa amaraṇaṃ yo bhikkhave ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo
         appamāyu manussānaṃ        hiḷeyya naṃ suporiso
         careyyādittasīsova           natthi maccussa nāgamo
         Accayanti ahorattā        jīvitaṃ uparujjhati
         āyu khīyati maccānaṃ           kunnadīnaṃva ūdakanti.
Appaṃ vata jīvitaṃ idaṃ.



             The Pali Tipitaka in Roman Character Volume 29 page 141-144. https://84000.org/tipitaka/read/roman_item.php?book=29&item=182&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=182&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=182&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=182&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=182              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]