ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [182]   Appaṃ   vata   jīvitaṃ  idanti  jīvitanti  āyu  ṭhiti  yapanā
yāpanā   iriyanā   vattanā  pālanā  jīvitaṃ  jīvitindriyaṃ  .  apica  dvīhi
kāraṇehi   appakaṃ   jīvitaṃ   thokaṃ   jīvitaṃ   ṭhitiparittatāya   vā   appakaṃ
jīvitaṃ sarasaparittatāya vā appakaṃ jīvitaṃ.
     {182.1}  Kathaṃ  ṭhitiparittatāya  appakaṃ  jīvitaṃ . Atīte cittakkhaṇe
jīvittha   na   jīvati   na   jīvissati   .   anāgate  cittakkhaṇe  jīvissati
na    jīvati    na   jīvittha   .   paccuppanne   cittakkhaṇe   jīvati   na
jīvittha na jīvissati.
         Jīvitaṃ attabhāvo ca            sukhadukkhā ca kevalā
         ekacittasamāyuttā         lahuso vattatikkhaṇo 1-
         cūḷāsītisahassāni            kappā tiṭṭhanti ye marū
         na tveva tepi jīvanti         dvīhi cittehi samāhitā 2-
         ye niruddhā marantassa       tiṭṭhamānassa vā idha
         sabbeva 3- sadisā khandhā   gatā appaṭisandhikā
@Footnote: 1 Ma. vattate. 2 Po. Ma. saṃyutā. 3 Ma. sabbepi.

--------------------------------------------------------------------------------------------- page142.

Anantarā ca ye bhaṅgā 1- ye ca bhaṅgā 2- anāgatā tadantare niruddhānaṃ vesammaṃ 3- natthi lakkhaṇe anibbattena na jāto paccuppanne na jīvati cittabhaṅgamato loko paññatti paramatthiyā yathā ninnā pavattanti chandena pariṇāmitā acchinnavārā 4- vattanti saḷāyatanapaccayā anidhānagatā bhaṅgā puñjo natthi anāgate nibbattāyeva tiṭṭhanti āragge sāsapūpamā nibbattānañca dhammānaṃ bhaṅgo nesaṃ purekkhato palokadhammā tiṭṭhanti porāṇehi amissitā adassanato āyanti bhaṅgā gacchanti dassanaṃ vijjuppādova ākāse uppajjanti vayanti cāti. Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ. {182.2} Kathaṃ sarasaparittatāya appakaṃ jīvitaṃ . assāsūpanibaddhaṃ jīvitaṃ passāsūpanibaddhaṃ jīvitaṃ assāsappassāsūpanibaddhaṃ jīvitaṃ mahābhūtūpanibaddhaṃ jīvitaṃ usmūpanibaddhaṃ jīvitaṃ kavaḷiṅkārāhārūpanibaddhaṃ jīvitaṃ viññāṇūpanibaddhaṃ jīvitaṃ . mūlampi imesaṃ dubbalaṃ . Pubbahetūpi imesaṃ dubbalā . yepi paccayā tepi dubbalā . Yepi pabhavikā 5- tepi dubbalā . sahabhūpi imesaṃ dubbalā . Sampayogāpi imesaṃ dubbalā . sahajāpi imesaṃ dubbalā . @Footnote: 1-2 Ma. bhaggā. 3 Po. Ma. vesamaṃ. 4 Po. Ma. acchinnadhārā. 5 Po. Ma. pabhāvikā.

--------------------------------------------------------------------------------------------- page143.

Yāpi payojikā sāpi dubbalā . aññamaññaṃ niccadubbalā ime . Aññamaññaṃ anavatthitā ime . aññamaññaṃ paripātayanti ime . Aññamaññassa hi natthi tāyitā . na cāpi ṭhapenti aññamaññime . Yopi nibbattako so na vijjati . Na ca kenaci koci hāyati. Bhaṅgabyā ca ime hi sabbaso. Purimehi pabhāvitā ime. Yepi pabhāvitā te pure matā . purimāpica pacchimāpica aññamaññaṃ na kadāci addasaṃsūti . Evaṃ sarasaparittatāya appakaṃ jīvitaṃ. {182.3} Apica cātummahārājikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittakaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ . Tāvatiṃsānaṃ devānaṃ . yāmānaṃ devānaṃ . tusitānaṃ devānaṃ . nimmānaratīnaṃ devānaṃ . paranimmitavasavattīnaṃ devānaṃ . brahmakāyikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittakaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ . vuttaṃ hetaṃ bhagavatā appamidaṃ bhikkhave manussānaṃ āyu gamanīyo samparāyo mantāya phoṭṭhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇaṃ yo bhikkhave ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo appamāyu manussānaṃ hiḷeyya naṃ suporiso careyyādittasīsova natthi maccussa nāgamo

--------------------------------------------------------------------------------------------- page144.

Accayanti ahorattā jīvitaṃ uparujjhati āyu khīyati maccānaṃ kunnadīnaṃva ūdakanti. Appaṃ vata jīvitaṃ idaṃ.


             The Pali Tipitaka in Roman Character Volume 29 page 141-144. https://84000.org/tipitaka/read/roman_item.php?book=29&item=182&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=182&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=182&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=182&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=182              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]