ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [361] Yehi vivitto vicareyya loke
                      na tāni uggayha vadeyya nāgo
                      elambujaṃ kaṇṭakavārijaṃ yathā
                      jalena paṅkena ca nūpalittaṃ
                      evaṃ munī santivado 2- agiddho
                      kāme ca loke ca anūpalitto.
     [362]  Yehi  vivitto vicareyya loketi yehīti [3]- diṭṭhigatehi.
Vivittoti   kāyaduccaritena   vitto   vivitto   pavivitto   vacīduccaritena
manoduccaritena    rāgena    .pe.    sabbākusalābhisaṅkhārehi    vitto
vivitto  pavivitto  .  vicareyyāti  careyya  vihareyya iriyeyya vatteyya
pāleyya   yapeyya  yāpeyya  .  loketi  manussaloketi  yehi  vivitto
vicareyya loke.
@Footnote: 1 Ma. daṭṭhabboti. 2 Po. Ma. santivādo. sabbattha īdisameva. 3 Ma. Yu.
@yehi.
     [363]   Na   tāni   uggayha   vadeyya  nāgoti  nāgoti  āguṃ
na karotīti nāgo. Na gacchatīti nāgo. Nāgacchatīti nāgo.
     {363.1}  Kathaṃ  āguṃ  na  karotīti nāgo. Āgu vuccanti pāpakā
akusalā    dhammā    saṅkilesikā   ponobbhavikā   sadarā   dukkhavipākā
āyatiṃ jātijarāmaraṇīyā.
                      Āguṃ na karotīti kiñci loke (sabhiyāti bhagavā)
                      sabbasaṃyoge visajja bandhanāni
                      sabbattha na sajjati vimutto
                      nāgo tādi vuccate tathattāti
evaṃ āguṃ na karotīti nāgo.
     {363.2}  Kathaṃ na gacchatīti nāgo. Na chandāgatiṃ gacchati na dosāgatiṃ
gacchati  na  mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati  na rāgavasena gacchati na
dosavasena   gacchati   na   mohavasena  gacchati  na  mānavasena  gacchati  na
diṭṭhivasena    gacchati   na   uddhaccavasena   gacchati   na   vicikicchāvasena
gacchati   na   anusayavasena   gacchati  na  vaggehi  dhammehi  yāyati  niyyati
vuyhati saṃhariyati evaṃ na gacchatīti nāgo.
     {363.3}  Kathaṃ  nāgacchatīti nāgo. Sotāpattimaggena ye kilesā
pahīnā  te  kilese  na puneti na pacceti na paccāgacchati sakadāgāmimaggena
anāgāmimaggena   arahattamaggena   ye   kilesā   pahīnā  te  kilese
na puneti na pacceti na paccāgacchati evaṃ nāgacchatīti nāgo.
     {363.4} Na tāni uggayha vadeyya nāgoti nāgo na tāni diṭṭhigatāni
gahetvā   uggahetvā   gaṇhitvā   parāmasitvā   abhinivisitvā  vadeyya
katheyya   bhaṇeyya   dīpayeyya   vohareyya   sassato   loko  asassato
loko  .pe.  neva  hoti  na  na  hoti  tathāgato  parammaraṇā  idameva
saccaṃ   moghamaññanti   vadeyya  katheyya  bhaṇeyya  dīpayeyya  vohareyyāti
na tāni uggayha vadeyya nāgo.
     [364]   Elambujaṃ   kaṇṭakavārijaṃ   yathā   jalena   paṅkena   ca
nūpalittanti   elaṃ   vuccati   udakaṃ   .  ambu  vuccati  udakaṃ  .  ambujaṃ
vuccati   padumaṃ   .   kaṇṭako   vuccati   kharadaṇḍo   .   vāri   vuccati
udakaṃ   .   vārijaṃ   vuccati   padumaṃ  vārijaṃ  vārisambhavaṃ  .  jalaṃ  vuccati
udakaṃ   .   paṅko  vuccati  kaddamo  .  yathā  padumaṃ  vārijaṃ  vārisambhavaṃ
jalena   ca  paṅkena  ca  na  limpati  na  saṃlimpati  1-  nupalimpati  alittaṃ
asaṃlittaṃ     anupalittanti    elambujaṃ    kaṇṭakavārijaṃ    yathā    jalena
paṅkena ca nūpalittaṃ.
     [365]   Evaṃ   munī   santivado  agiddho  kāme  ca  loke  ca
anūpalittoti   evanti   opammasampaṭipādanā   .   munīti   monaṃ  vuccati
ñāṇaṃ   .pe.   saṅgajālamaticca   so   muni   .  santivadoti  santivādo
muni    tāṇavādo    leṇavādo   saraṇavādo   abhayavādo   accutavādo
amatavādo    nibbānavādoti    evaṃ   munī   santivado   .   agiddhoti
gedho    vuccati   taṇhā   yo   rāgo   sārāgo   .pe.   abhijjhā
@Footnote: 1 Po. Ma. na palimpati. sabbattha īdisameva.
Lobho  akusalamūlaṃ  .  yasseso  1-  gedho  pahīno  samucchinno vūpasanto
paṭippassaddho    abhabbuppattiko    ñāṇagginā    daḍḍho    so   vuccati
agiddho  .  so  rūpe  agiddho  sadde  gandhe  rase  phoṭṭhabbe  kule
gaṇe   āvāse   lābhe   yase   pasaṃsāya   sukhe   cīvare  piṇḍapāte
senāsane     gilānapaccayabhesajjaparikkhāre    kāmadhātuyā    rūpadhātuyā
arūpadhātuyā   kāmabhave   rūpabhave   arūpabhave   saññābhave   asaññābhave
nevasaññānāsaññābhave         ekavokārabhave         catuvokārabhave
pañcavokārabhave     atīte     anāgate    paccuppanne    diṭṭhasutamuta-
viññātabbesu   dhammesu   agiddho   agadhito   amucchito   anajjhopanno
vītagedho  2-  cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho
vītarāgo    3-    cattarāgo    vantarāgo    muttarāgo   pahīnarāgo
paṭinissaṭṭharāgo     nicchāto     nibbuto     sītibhūto     sukhapaṭisaṃvedī
brahmabhūtena attanā viharatīti evaṃ munī santivado agiddho.
     {365.1}  Kāme ca loke ca anūpalittoti kāmāti uddānato dve
kāmā  vatthukāmā  ca  kilesakāmā  ca  .pe.  ime  vuccanti vatthukāmā
.pe.  ime  vuccanti  kilesakāmā  .  loketi  apāyaloke manussaloke
devaloke  khandhaloke  dhātuloke  āyatanaloke  .  lepoti dve lepā
taṇhālepo   ca   diṭṭhilepo  ca  .pe.  ayaṃ  taṇhālepo  .pe.  ayaṃ
diṭṭhilepo   .   muni   taṇhālepaṃ   pahāya   diṭṭhilepaṃ   paṭinissajjitvā
kāme   ca   loke   ca   na   limpati  na  saṃlimpati  nupalimpati  alitto
@Footnote: 1 Po. Yu. yassa so. 2 Po. Ma. vigatagedho. 3 Ma. vigatarāgo.
Asaṃlitto    anupalitto   nikkhanto   nissaṭṭho   vippamutto   visaññutto
vimariyādikatena    cetasā   viharatīti   evaṃ   munī   santivado   agiddho
kāme ca loke ca anūpalitto. Tenāha bhagavā
                      yehi vivitto vicareyya loke
                      na tāni uggayha vadeyya nāgo
                      elambujaṃ kaṇṭakavārijaṃ yathā
                      jalena paṅkena ca nūpalittaṃ
                      evaṃ munī santivado agiddho
                      kāme ca loke ca anūpalittoti.



             The Pali Tipitaka in Roman Character Volume 29 page 241-245. https://84000.org/tipitaka/read/roman_item.php?book=29&item=361&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=361&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=361&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=361&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=361              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]