ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [62]   Phassaṃ   pariññāya   anānugiddhoti   phassoti  cakkhusamphasso
sotasamphasso      ghānasamphasso      jivhāsamphasso      kāyasamphasso
manosamphasso   adhivacanasamphasso   paṭighasamphasso   sukhavedanīyo   samphasso
dukkhavedanīyo   samphasso   adukkhamasukhavedanīyo   samphasso  kusalo  phasso
akusalo  phasso  abyākato  phasso  kāmāvacaro  phasso rūpāvacaro phasso
arūpāvacaro   phasso   suññato   phasso   animitto   phasso  appaṇihito
phasso  lokiyo  phasso  lokuttaro  phasso  atīto phasso anāgato phasso
paccuppanno  phasso  yo  evarūpo  phasso  phusanā  samphusanā  samphusitattaṃ
ayaṃ   vuccati   phasso   .   phassaṃ   pariññāyāti   phassaṃ  tīhi  pariññāhi
parijānitvā ñātapariññāya tīraṇapariññāya pahānapariññāya.
@Footnote: 1 Ma. byantī ..

--------------------------------------------------------------------------------------------- page61.

{62.1} Katamā ñātapariññā . phassaṃ jānāti ayaṃ cakkhusamphasso ayaṃ sotasamphasso ayaṃ ghānasamphasso ayaṃ jivhāsamphasso ayaṃ kāyasamphasso ayaṃ manosamphasso ayaṃ adhivacanasamphasso ayaṃ paṭighasamphasso ayaṃ sukhavedanīyo phasso ayaṃ dukkhavedanīyo phasso ayaṃ adukkhamasukhavedanīyo phasso ayaṃ kusalo phasso ayaṃ akusalo phasso ayaṃ abyākato phasso ayaṃ kāmāvacaro phasso ayaṃ rūpāvacaro phasso ayaṃ arūpāvacaro phasso ayaṃ suññato phasso ayaṃ animitto phasso ayaṃ appaṇihito phasso ayaṃ lokiyo phasso ayaṃ lokuttaro phasso ayaṃ atīto phasso ayaṃ anāgato phasso ayaṃ paccuppanno phassoti jānāti passati ayaṃ ñātapariññā. {62.2} Katamā tīraṇapariññā . evaṃ ñātaṃ katvā phassaṃ tīreti aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto addhuvato atāṇato aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato 1- jarādhammato byādhidhammato maraṇadhammato sokaparidevadukkha- domanassupāyāsadhammato saṅkilesikadhammato 2- samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti ayaṃ tīraṇapariññā. @Footnote: 1 Ma. jātijarābyādhimaraṇadhammato . 2 Ma. saṅkilesadhammato.

--------------------------------------------------------------------------------------------- page62.

{62.3} Katamā pahānapariññā . Evaṃ tīrayitvā phasse chandarāgaṃ pajahati vinodeti byantīkaroti anabhāvaṅgameti . vuttaṃ hetaṃ bhagavatā yo bhikkhave phassesu chandarāgo taṃ pajahatha evaṃ so phasso pahīno bhavissati ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammoti . Ayaṃ pahānapariññā. {62.4} Phassaṃ pariññāyāti phassaṃ imāhi tīhi pariññāhi parijānitvā . anānugiddhoti gedho vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . yasseso gedho pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho so vuccati agiddho . so rūpe agiddho sadde agiddho gandhe agiddho rase agiddho phoṭṭhabbe agiddho kule gaṇe āvāse lābhe yase pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu dhammesu agiddho agadhito amucchito anajjhopanno 1- vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā @Footnote: 1 anajjhāpannotipi anajjhasannotipi pāṭho.

--------------------------------------------------------------------------------------------- page63.

Viharatīti phassaṃ pariññāya anānugiddho.


             The Pali Tipitaka in Roman Character Volume 29 page 60-63. https://84000.org/tipitaka/read/roman_item.php?book=29&item=62&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=29&item=62&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=62&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=62&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=62              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]