ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [80] Yo attano sīlavatāni jantu
                  anānupuṭṭho ca 1- paresa pāvā 2-
                  anariyadhammaṃ kusalā tamāhu
                  yo ātumānaṃ sayameva pāvā.
     [81]  Yo  attano  sīlavatāni  jantūti yoti yo yādiso yathāyutto
yathāvihito      yathāpakāro      yaṇṭhānappatto      yaṃdhammasamannāgato
khattiyo   vā  brāhmaṇo  vā  vesso  vā  suddo  vā  gahaṭṭho  vā
pabbajito  vā  devo  vā  manusso  vā  .  sīlavatānīti  atthi sīlañceva
vattañca 3- atthi vattaṃ 4- na sīlaṃ.
     {81.1}  Katamaṃ  sīlañceva  vattañca  .  idha  bhikkhu  sīlavā  hoti
pāṭimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya  sikkhati  sikkhāpadesu  yo  tattha  saṃyamo
saṃvaro  avītikkamo  idaṃ  sīlaṃ  .  yaṃ  samādānaṃ  taṃ vattaṃ. Saṃvaraṭṭhena sīlaṃ
samādānaṭṭhena vattaṃ idaṃ vuccati sīlañceva vattañca.
     {81.2}  Katamaṃ  vattaṃ  na  sīlaṃ  .  aṭṭha  dhutaṅgāni  āraññikaṅgaṃ
piṇḍapātikaṅgaṃ       paṃsukūlikaṅgaṃ       tecīvarikaṅgaṃ      sapadānacārikaṅgaṃ
khalupacchābhattikaṅgaṃ   nesajjikaṅgaṃ   yathāsanthatikaṅgaṃ   idaṃ  vuccati  vattaṃ  na
@Footnote: 1 Ma. va.. 2 Po. Ma. pāva. ito paraṃ īdisameva. 3-4 Po. Ma. vatañca.
@sabbattha īdisameva.
Sīlaṃ  .  viriyasamādānampi  vuccati  vattaṃ  na sīlaṃ. Kāmaṃ taco ca nahāru 1-
ca  aṭṭhi  ca  avasussatu  2-  sarīre  upasussatu maṃsalohitaṃ yantaṃ purisathāmena
purisabalena   purisaviriyena   purisaparakkamena   pattabbaṃ  na  taṃ  apāpuṇitvā
viriyassa   saṇṭhānaṃ   bhavissatīti   cittaṃ   paggaṇhāti   padahati   evarūpampi
viriyasamādānaṃ [3]- vuccati vattaṃ na sīlaṃ.
     {81.3}  Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya
āsavehi   cittaṃ   vimuccissatīti   cittaṃ   paggaṇhāti   padahati  evarūpampi
viriyasamādānaṃ vuccati vattaṃ na sīlaṃ.
         Nāsissaṃ na pivissāmi       vihārato na nikkhamiṃ
         napi passaṃ nipātessaṃ       taṇhāsalle anūhateti
     {81.4}   cittaṃ   paggaṇhāti   padahati  evarūpampi  viriyasamādānaṃ
vuccati   vattaṃ   na  sīlaṃ  .  na  tāvāhaṃ  imamhā  āsanā  vuṭṭhahissāmi
caṅkamā   orohissāmi   vihārā   nikkhamissāmi  aḍḍhayogā  nikkhamissāmi
pāsādā    nikkhamissāmi   hammiyā   nikkhamissāmi   guhāya   nikkhamissāmi
leṇā    nikkhamissāmi   kuṭiyā   nikkhamissāmi   kūṭāgārā   nikkhamissāmi
aṭṭā   nikkhamissāmi   māḷā   nikkhamissāmi  uddaṇḍā  4-  nikkhamissāmi
upaṭṭhānasālāya     nikkhamissāmi    maṇḍapā    nikkhamissāmi    rukkhamūlā
nikkhamissāmi   yāva   me  na  anupādāya  āsavehi  cittaṃ   vimuccissatīti
cittaṃ       paggaṇhāti      padahati      evarūpampi      viriyasamādānaṃ
vuccati     vattaṃ      na     sīlaṃ    .    imasmiññeva    pubbaṇhasamayaṃ
@Footnote: 1 Po. Ma. Yu. nahārū. 2 Ma. avasissatu. 3 Po. Ma. idaṃ. 4 Po. Yu.
@uddaṇhā.
Ariyadhammaṃ    āharissāmi    samāharissāmi    adhigacchissāmi    phusayissāmi
sacchikarissāmīti      cittaṃ      paggaṇhāti      padahati      evarūpampi
viriyasamādānaṃ   vuccati   vattaṃ   na   sīlaṃ  .  imasmiññeva  majjhantikasamayaṃ
sāyaṇhasamayaṃ      purebhattaṃ     pacchābhattaṃ     purimayāmaṃ     majjhimayāmaṃ
pacchimayāmaṃ   kāḷe  juṇhe  vasse  hemante  gimhe  purime  vayokhandhe
majjhime    vayokhandhe    pacchime   vayokhandhe   ariyadhammaṃ   āharissāmi
samāharissāmi     adhigacchissāmi    phusayissāmi    sacchikarissāmīti    cittaṃ
paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ.
     {81.5}  Jantūti  satto  naro  mānavo poso puggalo jīvo jātu
jantu indagū manujoti yo attano sīlavatāni jantu.
     [82]  Anānupuṭṭho  ca  paresa  pāvāti  paresanti paresaṃ khattiyānaṃ
brāhmaṇānaṃ    vessānaṃ    suddānaṃ    gahaṭṭhānaṃ   pabbajitānaṃ   devānaṃ
manussānaṃ  .  anānupuṭṭhoti  apuṭṭho  apucchito  anāyācito  anajjhesito
appasādito  .  pāvāti  attano sīlaṃ vā vattaṃ vā sīlavattaṃ vā pāvadati.
Ahamasmi   sīlasampannoti   vā   vattasampannoti   vā   sīlavattasampannoti
vā  jātiyā  vā  gottena  vā  kolaputtikena  vā vaṇṇapokkharatāya vā
dhanena  vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena
vā   sutena   vā   paṭibhāṇena   vā   aññataraññatarena   vā  vatthunā
uccākulā   pabbajitoti   vā   mahākulā  pabbajitoti  vā  mahābhogakulā
Pabbajitoti    vā   uḷārabhogakulā   pabbajitoti   vā   ñāto   yasassī
gahaṭṭhānaṃ     pabbajitānanti    vā    lābhimhi    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti   vā   suttantikoti   vā   vinayadharoti
vā   dhammakathikoti  vā  āraññikoti  vā  piṇḍapātikoti  vā  paṃsukūlikoti
vā   tecīvarikoti   vā   sapadānacārikoti   vā  khalupacchābhattikoti  vā
nesajjikoti   vā   yathāsanthatikoti   vā  paṭhamassa  jhānassa  lābhīti  vā
dutiyassa   jhānassa  lābhīti  vā  tatiyassa  jhānassa  lābhīti  vā  catutthassa
jhānassa    lābhīti    vā   ākāsānañcāyatanasamāpattiyā   lābhīti   vā
viññāṇañcāyatanasamāpattiyā      lābhīti      vā      ākiñcaññāyatana-
samāpattiyā      lābhīti     vā     nevasaññānāsaññāyatanasamāpattiyā
lābhīti   vā   pāvadati  katheti  bhaṇati  dīpayati  voharatīti  anānupuṭṭho  ca
paresa pāvā.
     [83]  Anariyadhammaṃ  kusalā  tamāhūti  kusalāti  ye  te  khandhakusalā
dhātukusalā     āyatanakusalā     paṭiccasamuppādakusalā    satipaṭṭhānakusalā
sammappadhānakusalā      iddhippādakusalā      indriyakusalā     balakusalā
bojjhaṅgakusalā    maggakusalā    phalakusalā   nibbānakusalā   te   kusalā
evamāhaṃsu   anariyānaṃ   eso  dhammo  neso  dhammo  ariyānaṃ  bālānaṃ
eso   dhammo   neso   dhammo  paṇḍitānaṃ  asappurisānaṃ  eso  dhammo
neso   dhammo   sappurisānanti  evamāhaṃsu  evaṃ  kathenti  evaṃ  bhaṇanti
evaṃ dīpayanti evaṃ voharantīti anariyadhammaṃ kusalā tamāhu.
     [84]  Yo  ātumānaṃ  sayameva  pāvāti  ātumā  vuccati attā.
Sayameva   pāvāti   sayameva   attānaṃ   pāvadati  ahamasmi  sīlasampannoti
vā    vattasampannoti    vā   sīlavattasampannoti   vā   jātiyā   vā
gottena   vā   kolaputtikena   vā  vaṇṇapokkharatāya  vā  dhanena  vā
ajjhenena   vā   kammāyatanena   vā  sippāyatanena  vā  vijjaṭṭhānena
vā   sutena   vā   paṭibhāṇena   vā   aññataraññatarena   vā  vatthunā
uccākulā   pabbajitoti   vā   mahākulā  pabbajitoti  vā  mahābhogakulā
pabbajitoti    vā   uḷārabhogakulā   pabbajitoti   vā   ñāto   yasassī
gahaṭṭhānaṃ   1-   pabbajitānanti   vā   lābhimhi   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti       vā      suttantikoti      vā
vinayadharoti   vā   dhammakathikoti   vā   āraññikoti   vā  piṇḍapātikoti
vā   paṃsukūlikoti   vā   tecīvarikoti   vā  sapadānacārikoti  khalupacchā-
bhattikoti  vā  nesajjikoti  vā  yathāsanthatikoti  vā  paṭhamassa  jhānassa
lābhīti    vā   dutiyassa  jhānassa  lābhīti  vā  tatiyassa  jhānassa  lābhīti
vā   catutthassa   jhānassa   lābhīti   vā   ākāsānañcāyatanasamāpattiyā
lābhīti      vā      viññāṇañcāyatanasamāpattiyā      lābhīti      vā
ākiñcaññāyatanasamāpattiyā     lābhīti    vā    nevasaññānāsaññāyatana-
samāpattiyā    lābhīti   vā   pāvadati  katheti  bhaṇati  dīpayati  voharatīti
yo ātumānaṃ sayameva pāvā .  tenāha bhagavā
@Footnote: 1 Ma. Yu. sagahaṭṭhapabbajitānanti.
                 Yo attano sīlavatāni jantu
                 anānupuṭṭho ca paresa pāvā
                 anariyadhammaṃ kusalā tamāhu
                 yo ātumānaṃ sayameva pāvāti.



             The Pali Tipitaka in Roman Character Volume 29 page 77-82. https://84000.org/tipitaka/read/roman_item.php?book=29&item=80&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=80&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=80&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=80&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=80              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]