ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [937] Ātaṅkaphassena khudāya phuṭṭho
                sītaṃ athuṇhaṃ adhivāsayeyya
                so tehi phuṭṭho bahudhā anoko
                viriyaparakkamaṃ daḷhaṃ kareyya.
     [938]   Ātaṅkaphassena   khudāya   phuṭṭhoti  ātaṅkaphasso  vuccati
rogaphasso   .   rogaphassena   phuṭṭho   pareto  samohito  samannāgato
assa   cakkhurogena   phuṭṭho   pareto   samohito   samannāgato   assa
sotarogena     ghānarogena     jivhārogena    kāyarogena    .pe.
Ḍaṃsamakasavātātapasiriṃsapasamphassena      phuṭṭho      pareto      samohito
samannāgato  assa  .  khudā  vuccati  chātako . Chātakena phuṭṭho pareto
samohito samannāgato assāti ātaṅkaphassena khudāya phuṭṭho.
     [939]   Sītaṃ   athuṇhaṃ   adhivāsayeyyāti  sītanti  dvīhi  kāraṇehi
sītaṃ   hoti   abbhantaradhātusaṅkopavasena   1-   vā  sītaṃ  hoti  bahiddhā
utuvasena   vā   sītaṃ   hoti   .   uṇhanti   dvīhi   kāraṇehi   uṇhaṃ
hoti    abbhantaradhātusaṅkopavasena   2-   vā   uṇhaṃ   hoti   bahiddhā
utuvasena   vā   uṇhaṃ   hoti   .   sītaṃ  uṇhaṃ  adhivāsayeyyāti  khamo
@Footnote: 1-2 Ma. abbhantaradhātuppakopavasena.
Assa    sītassa    uṇhassa    jighacchāya    pipāsāya   ḍaṃsamakasavātātapa-
siriṃsapasamphassānaṃ    duruttānaṃ    durāgatānaṃ    vacanapathānaṃ    uppannānaṃ
sārīrikānaṃ   vedanānaṃ  dukkhānaṃ  tippānaṃ  1-  kharānaṃ  kaṭukānaṃ  asātānaṃ
amanāpānaṃ   pāṇaharānaṃ   adhivāsikajātiko   2-   assāti   sītaṃ  athuṇhaṃ
adhivāsayeyya.
     [940]   So   tehi   phuṭṭho   bahudhā   anokoti   so  tehīti
ātaṅkaphassena   ca  khudāya  ca  sītena  ca  uṇhena  ca  phuṭṭho  pareto
samohito   samannāgato   assāti   so   tehi   phuṭṭho   .   bahudhāti
anekavidhehi  ākārehi  phuṭṭho  pareto  samohito  samannāgato  assāti
so   tehi   phuṭṭho   bahudhā   .   anokoti  abhisaṅkhārasahagataviññāṇassa
okāsaṃ    na    karotītipi    anoko    .    athavā   kāyaduccaritassa
vacīduccaritassa    manoduccaritassa    okāsaṃ    na   karotītipi   anokoti
so tehi phuṭṭho bahudhā anoko.
     [941]   Viriyaparakkamaṃ   daḷhaṃ   kareyyāti   viriyaparakkamo  vuccati
yo   cetasiko   viriyārambho   nikkamo   parakkamo  uyyāmo  vāyāmo
ussāho    ussoḷhī    appaṭivānī    thāmo    dhiti   asithilaparakkamatā
anikkhittacchandatā    anikkhittadhuratā   dhurasampaggāho   viriyaṃ   viriyindriyaṃ
viriyabalaṃ    sammāvāyāmo   .   viriyaparakkamaṃ   daḷhaṃ   kareyya   [3]-
daḷhasamādāno     assa     avaṭṭhitasamādānoti    viriyaparakkamaṃ    daḷhaṃ
kareyya. Tenāha bhagavā
@Footnote: 1 Ma. tibubānaṃ. 2 Po. Ma. adhivāsakajātiko. 3 Ma. kareyyāti viriyaṃ parakkamaṃ
@daḷhaṃ kareyya thiraṃ kareyya.
                Ātaṅkaphassena khudāya phuṭṭho
                sītaṃ athuṇhaṃ adhivāsayeyya
                so tehi phuṭṭho bahudhā anoko
                viriyaparakkamaṃ daḷhaṃ kareyyāti.



             The Pali Tipitaka in Roman Character Volume 29 page 598-600. https://84000.org/tipitaka/read/roman_item.php?book=29&item=937&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=937&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=937&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=937&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=937              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]