ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Naggavaggassa dutiyasikkhāpadaṃ
     [223]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhagavatā  bhikkhunīnaṃ
Udakasāṭikā   anuññātā   hoti   .   chabbaggiyā   bhikkhuniyo   bhagavatā
udakasāṭikā    anuññātāti    appamāṇikāyo   udakasāṭikāyo   dhāresuṃ
puratopi   pacchatopi   ākaḍḍhantā   āhiṇḍantā  .  yā  tā  bhikkhuniyo
appicchā   .pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
chabbaggiyā    bhikkhuniyo   appamāṇikāyo   udakasāṭikāyo   dhāressantīti
.pe.   saccaṃ   kira   bhikkhave   chabbaggiyā   bhikkhuniyo   appamāṇikāyo
udakasāṭikāyo dhārentīti. Saccaṃ bhagavāti.
     {223.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave chabbaggiyā
bhikkhuniyo   appamāṇikāyo   udakasāṭikāyo   dhāressanti  netaṃ  bhikkhave
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo imaṃ
sikkhāpadaṃ uddisantu
     {223.2}   udakasāṭikaṃ   pana   bhikkhuniyā  kārayamānāya  pamāṇikā
kāretabbā   tatridaṃ   pamāṇaṃ   dīghaso  catasso  vidatthiyo  sugatavidatthiyā
tiriyaṃ dve vidatthiyo taṃ atikkāmentiyā chedanakaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 130-131. https://84000.org/tipitaka/read/roman_item.php?book=3&item=223&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=223&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=223&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=223&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=223              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]