ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                                Dutiyasaṅghādisesaṃ
     [35]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  vesāliyaṃ
aññatarassa   licchavissa   pajāpatī   aticārinī   hoti   .   athakho   so
@Footnote: 1 Ma. Yu. kammakāro. 2 Ma. Yu. saṅghādisesanti. 3 Ma. Yu. bhikkhuniyoti na
@dissati.
Licchavī  taṃ  itthiṃ  etadavoca sādhu viramāhi anatthaṃ kho te karissāmīti 1-.
Evaṃpi  2-  sā vuccamānā na ādiyi. Tena kho pana samayena vesāliyaṃ 3-
licchavigaṇo sannipatito hoti kenacideva karaṇīyena.
     {35.1} Athakho so licchavī te licchavino etadavoca ekaṃ me ayyā 4-
itthiṃ   anujānāthāti   .  kā  nāma  sāti  .  mayhaṃ  pajāpatī  aticarati
taṃ   ghātessāmīti   .  jānāhīti  .  assosi  kho  sā  itthī  sāmiko
kira   maṃ   ghātetukāmoti   varabhaṇḍaṃ  ādāya  sāvatthiṃ  gantvā  titthiye
upasaṅkamitvā   pabbajjaṃ   yāci   .  titthiyā  na  icchiṃsu  pabbājetuṃ .
Bhikkhuniyo   upasaṅkamitvā   pabbajjaṃ   yāci   .   bhikkhuniyopi  na  icchiṃsu
pabbājetuṃ   .   thullanandaṃ   bhikkhuniṃ   upasaṅkamitvā   bhaṇḍakaṃ  dassetvā
pabbajjaṃ yāci. Thullanandā bhikkhunī bhaṇḍakaṃ gahetvā pabbājesi.
     {35.2}  Athakho  so  licchavī  taṃ  itthiṃ gavesanto sāvatthiṃ gantvā
bhikkhunīsu  pabbajitaṃ  disvā  5-  yena  rājā  pasenadi kosalo tenupasaṅkami
upasaṅkamitvā   rājānaṃ  pasenadiṃ  kosalaṃ  etadavoca  pajāpatī  me  deva
varabhaṇḍaṃ   ādāya   sāvatthiṃ   anuppattā   taṃ   devo  anujānātūti .
Tenahi    bhaṇe   vicinitvā   ācikkhāti   .   diṭṭhā   deva   bhikkhunīsu
pabbajitāti   .   sace   bhaṇe   bhikkhunīsu   pabbajitā   na   sā  labbhā
kiñci   kātuṃ   svākkhāto   [6]-   dhammo   caratu  brahmacariyaṃ  sammā
dukkhassa   antakiriyāyāti   .   athakho   so   licchavī   ujjhāyati  khīyati
@Footnote: 1 Ma. Yu. karissāmāti. 2 Ma. Yu. evaṃ-pi vuccamānā nādiyi. 3 Ma. Yu. vesāliyā.
@4 Ma. Yu. ayyo. 5 Ma. Yu. disvāna. 6 Ma. Yu. bhagavatā.
Vipāceti   kathaṃ  hi  nāma  bhikkhuniyo  coriṃ  pabbājessantīti  .  assosuṃ
kho     bhikkhuniyo     tassa     licchavissa    ujjhāyantassa    khīyantassa
vipācentassa  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti    vipācenti    kathaṃ    hi   nāma   ayyā   thullanandā   coriṃ
pabbājessatīti   .  athakho  tā  bhikkhuniyo  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ
.pe.  saccaṃ  kira  bhikkhave  thullanandā  bhikkhunī  coriṃ  pabbājetīti 1-.
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave
thullanandā   bhikkhunī   coriṃ   pabbājessati   netaṃ  bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {35.3}  yā  pana  bhikkhunī  jānaṃ coriṃ vajjhaviditaṃ 2- anapaloketvā
rājānaṃ  vā  saṅghaṃ  vā  gaṇaṃ  vā  pūgaṃ  vā  seṇiṃ  vā  aññatra kappā
vuṭṭhāpeyya     ayampi     bhikkhunī    paṭhamāpattikaṃ    dhammaṃ    āpannā
nissāraṇīyaṃ saṅghādisesanti.



             The Pali Tipitaka in Roman Character Volume 3 page 26-28. https://84000.org/tipitaka/read/roman_item.php?book=3&item=35&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=35&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=35&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=35&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=35              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]