ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Kumārībhūtavaggassa catutthasikkhāpadaṃ
     [413]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
ūnadvādasavassā   vuṭṭhāpenti   .   tā   bālā  honti  abyattā  na
Jānanti   kappiyaṃ  vā  akappiyaṃ  vā  .  saddhivihāriniyopi  bālā  honti
abyattā  na  jānanti  kappiyaṃ  vā  akappiyaṃ  vā  .  yā  tā bhikkhuniyo
appicchā   .pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
bhikkhuniyo   ūnadvādasavassā  vuṭṭhāpessantīti  .pe.  saccaṃ  kira  bhikkhave
bhikkhuniyo   ūnadvādasavassā  vuṭṭhāpentīti  .  saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ   hi   nāma   bhikkhave  bhikkhuniyo  ūnadvādasavassā
vuṭṭhāpessanti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya  .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {413.1}    yā   pana   bhikkhunī   ūnadvādasavassā   vuṭṭhāpeyya
pācittiyanti.
     [414]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ    atthe    adhippetā   bhikkhunīti   .   ūnadvādasavassā   nāma
appattadvādasavassā     .     vuṭṭhāpeyyāti     upasampādeyya   .
Vuṭṭhāpessāmīti  gaṇaṃ  vā  ācariniṃ  vā  pattaṃ  vā  cīvaraṃ  vā pariyesati
sīmaṃ   vā   sammannati   āpatti   dukkaṭassa   .  ñattiyā  dukkaṭaṃ  dvīhi
kammavācāhi    dukkaṭā    kammavācāpariyosāne   upajjhāyāya   āpatti
pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa.
     [415]   Anāpatti   paripuṇṇadvādasavassā  vuṭṭhāpeti  ummattikāya
ādikammikāyāti.
                                --------



             The Pali Tipitaka in Roman Character Volume 3 page 226-227. https://84000.org/tipitaka/read/roman_item.php?book=3&item=413&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=413&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=413&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=413&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=413              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]