ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
           Chattupāhanavaggassa aṭṭhama-navama-dasamasikkhāpadāni
     [469]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
sikkhamānāya    ummaddāpentipi   parimaddāpentipi   .pe.   sāmaṇeriyā
ummaddāpentipi    parimaddāpentipi   .pe.   gihiniyā   ummaddāpentipi
parimaddāpentipi    .   manussā   vihāracārikaṃ   āhiṇḍantā   passitvā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo  gihiniyā
ummaddāpessantipi      parimaddāpessantipi      seyyathāpi     gihiniyo
kāmabhoginiyoti.
     {469.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo  gihiniyā
ummaddāpessantipi   parimaddāpessantipīti   .pe.   saccaṃ   kira  bhikkhave
bhikkhuniyo gihiniyā ummaddāpentipi parimaddāpentipīti. Saccaṃ bhagavāti.
     {469.2}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma bhikkhave bhikkhuniyo
gihiniyā    ummaddāpessantipi    parimaddāpessantipi    netaṃ    bhikkhave
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo imaṃ
sikkhāpadaṃ uddisantu
     {469.3}  yā pana bhikkhunī gihiniyā ummaddāpeyya vā parimaddāpeyya
vā pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 252. https://84000.org/tipitaka/read/roman_item.php?book=3&item=469&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=469&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=469&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=469&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=469              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]