ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [192]   Tantaṃ   namassāmi   samecca   nāganti   tanti   bhagavantaṃ
bhaṇati   .   namassāmīti  kāyena  vā  namassāmi  cittena  vā  namassāmi
anvatthapaṭipattiyā     vā     namassāmi    dhammānudhammapaṭipattiyā    vā
namassāmi  sakkaromi  garukaromi  1-  mānemi  pūjemi. Sameccāti samecca
abhisamecca   samāgantvā   abhisamāgantvā   sammukhā   taṃ   namassāmi .
Nāganti  nāgo  [2]-  .  bhagavā  āguṃ  na karotīti nāgo. Na gacchatīti
nāgo. Na āgacchatīti nāgo.
     {192.1}  Kathaṃ bhagavā āguṃ na karotīti nāgo. Āgū vuccanti pāpakā
akusalā    dhammā    saṅkilesikā   ponobbhavikā   sadarā   dukkhavipākā
āyatiṃjātijarāmaraṇīyā.
                Āguṃ na karoti kiñci loke
                sabbasaṃyoge visajja bandhanāni
                sabbattha na sajjatī vimutto
                nāgo tādi pavuccate tathattāti.
@Footnote: 1 Ma. garuṃ karomi. evamīdisesu padesu. 2 Ma. ca bhagavā.
Evaṃ bhagavā āguṃ na karotīti nāgo.
     {192.2}  Kathaṃ  bhagavā na gacchatīti nāgo. Bhagavā na chandāgatiṃ gacchati
na   dosāgatiṃ   gacchati   na   mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati  na
rāgavasena   gacchati   na   dosavasena  gacchati  na  mohavasena  gacchati  na
diṭṭhivasena   gacchati  na  mānavasena  gacchati  na  uddhaccavasena  gacchati  na
vicikicchāvasena   gacchati   na   anusayavasena  gacchati  na  vaggehi  dhammehi
yāyati niyyati vuyhati saṃhariyati 1- evaṃ bhagavā na gacchatīti nāgo.
     {192.3}  Kathaṃ  bhagavā  na āgacchatīti nāgo. Sotāpattimaggena ye
kilesā   pahīnā  te  kilese  na  puneti  na  pacceti  na  paccāgacchati
sakadāgāmimaggena   anāgāmimaggena   ye  kilesā  pahīnā  te  kilese
na   puneti   na  pacceti  na  paccāgacchati  arahattamaggena  ye  kilesā
pahīnā   te   kilese   na  puneti  na  pacceti  na  paccāgacchati  evaṃ
bhagavā na āgacchatīti nāgoti tantaṃ namassāmi samecca nāgaṃ.



             The Pali Tipitaka in Roman Character Volume 30 page 98-99. https://84000.org/tipitaka/read/roman_item.php?book=30&item=192&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=192&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=192&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=192&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=192              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]