ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [667]    Eko    care    khaggavisāṇakappoti    ekoti   so
paccekasambuddho    pabbajjāsaṅkhātena    eko    adutiyaṭṭhena   eko
taṇhāpahānaṭṭhena   eko   ekantavītarāgoti   eko  ekantavītadosoti
eko     ekantavītamohoti     eko    ekantanikkilesoti    eko
ekāyanamaggaṃ    gatoti    eko    eko    anuttaraṃ   paccekasambodhiṃ
abhisambuddhoti eko.
@Footnote: 1 Ma. ekamekampi. 2 Ma. anduyā. 3 Ma. atrajo. 4 Ma. āgamanaṃ.
@5 Ma. gamanaṃ. evamuparipi. 6 Ma. ṭhānaṃ phāsu. 7 Ma. sayanaṃ. 8 Ma. llapanaṃ
@phāsu. 9 Ma. na patthayeyya. 10 Ma. iccheyya sādiyeyya patthayeyya pihayeyya
@abhijappeyyāti. evamīdisesu padesu.

--------------------------------------------------------------------------------------------- page319.

{667.1} Kathaṃ so paccekasambuddho pabbajjāsaṅkhātena eko. So paccekasambuddho [1]- gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati vicarati iriyati vatteti pāleti yapeti yāpetīti evaṃ so paccekasambuddho pabbajjāsaṅkhātena eko. {667.2} Kathaṃ so paccekasambuddho adutiyaṭṭhena eko. So evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni so eko gacchati eko tiṭṭhati eko nisīdati eko seyyaṃ kappeti eko gāmaṃ piṇḍāya pavisati eko abhikkamati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti eko carati vicarati iriyati vatteti pāleti yapeti yāpetīti evaṃ so paccekasambuddho adutiyaṭṭhena eko. {667.3} Kathaṃ so paccekasambuddho taṇhāpahānaṭṭhena eko . So evaṃ eko adutiyo appamatto ātāpī pahitatto viharanto mahāpadhānaṃ padahanto māraṃ sasenaṃ 2- namuciṃ [3]- pamattabandhuṃ vidhamitvā 4- taṇhaṃ jāliniṃ saritaṃ 5- visattikaṃ pajahi vinodesi byantīmakāsi anabhāvaṅgamesi. @Footnote: 1 Ma. sabbaṃ. 2 Ma. sasenakaṃ. 3 Ma. kaṇhaṃ. 4 Ma. vidhametvā ca. @5 Ma. visaritaṃ.

--------------------------------------------------------------------------------------------- page320.

Taṇhādutiyo puriso dīghamaddhāna saṃsaraṃ itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati evamādīnavaṃ ñatvā taṇhā dukkhassa sambhavaṃ vītataṇho anādāno sato bhikkhu paribbajeti. Evaṃ so paccekasambuddho taṇhāpahānaṭṭhena eko. {667.4} Kathaṃ so paccekasambuddho ekantavītarāgoti eko . Rāgassa pahīnattā ekantavītarāgoti eko . dosassa pahīnattā ekantavītadosoti eko . mohassa pahīnattā ekantavītamohoti eko . kilesānaṃ pahīnattā ekantanikkilesoti eko . evaṃ so paccekasambuddho ekantavītarāgoti eko. {667.5} Kathaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko. Ekāyanamaggo vuccanti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ekāyanaṃ jātikhayantadassī maggaṃ pajānāti hitānukampī etena maggena tariṃsu pubbe tarissanti ceva taranti oghanti. Evaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko. {667.6} Kathaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ

--------------------------------------------------------------------------------------------- page321.

Abhisambuddhoti eko . bodhi vuccati catūsu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. {667.7} So paccekasambuddho paccekabuddhañāṇena saccāni bujjhi sabbe saṅkhārā aniccāti bujjhi sabbe saṅkhārā dukkhāti bujjhi sabbe dhammā anattāti bujjhi avijjāpaccayā saṅkhārāti bujjhi saṅkhārapaccayā viññāṇanti bujjhi viññāṇapaccayā nāmarūpanti bujjhi nāmarūpapaccayā saḷāyatananti bujjhi saḷāyatanapaccayā phassoti bujjhi phassapaccayā vedanāti bujjhi vedanāpaccayā taṇhāti bujjhi taṇhāpaccayā upādānanti bujjhi upādānapaccayā bhavoti bujjhi bhavapaccayā jātīti bujjhi jātipaccayā jarāmaraṇanti bujjhi avijjānirodhā saṅkhāranirodhoti bujjhi saṅkhāranirodhā viññāṇanirodhoti bujjhi viññāṇanirodhā nāmarūpanirodhoti bujjhi nāmarūpanirodhā saḷāyatananirodho bujjhi saḷāyatananirodhā phassanirodhoti bujjhi phassanirodhā vedanānirodhoti bujjhi vedanānirodhā taṇhānirodhoti bujjhi taṇhānirodhā upādānanirodhoti bujjhi upādānanirodhā bhavanirodhoti bujjhi bhavanirodhā jātinirodhoti bujjhi jātinirodhā jarāmaraṇanirodhoti bujjhi {667.8} idaṃ dukkhanti bujjhi ayaṃ dukkhasamudayoti bujjhi ayaṃ dukkhanirodhoti bujjhi ayaṃ dukkhanirodhagāminī paṭipadāti bujjhi ime āsavāti bujjhi ayaṃ āsavasamudayoti bujjhi ayaṃ

--------------------------------------------------------------------------------------------- page322.

Āsavanirodhoti bujjhi ayaṃ āsavanirodhagāminī paṭipadāti bujjhi ime dhammā abhiññātabbāti bujjhi ime dhammā pahātabbāti bujjhi ime dhammā bhāvetabbāti bujjhi channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca [2]- ādīnavañca nissaraṇañca bujjhi channaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca ādīnavañca nissaraṇañca bujjhi catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca ādīnavañca nissaraṇañca bujjhi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti bujjhi yaṃ bujjhitabbaṃ anubujjhitabbaṃ sambujjhitabbaṃ phusitabbaṃ sacchikātabbaṃ sabbantaṃ tena paccekabodhiñāṇena bujjhi anubujjhi sambujjhi [2]- phusesi sacchākāsīti evaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko. {667.9} Careti aṭṭha cariyāyo iriyāpathacariyā āyatanacariyā saticariyā samādhicariyā ñāṇacariyā maggacariyā paṭipatticariyā lokatthacariyā . iriyāpathacariyāti catūsu iriyāpathesu . āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu . saticariyāti catūsu satipaṭṭhānesu. Samādhicariyāti catūsu jhānesu . ñāṇacariyāti catūsu ariyasaccesu . Maggacariyāti catūsu maggesu 3- . paṭipatticariyāti catūsu sāmaññaphalesu. Lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu padesato paccekasambuddhesu padesato sāvakesu . iriyāpathacariyā ca paṇidhisampannānaṃ āyatanacariyā ca indriyesu guttadvārānaṃ @Footnote: 1 Ma. assādañca. evamīdisesu padesu. 2 Ma. adhigacchi. 3 Ma. ariyamaggesu.

--------------------------------------------------------------------------------------------- page323.

Saticariyā ca appamādavihārīnaṃ samādhicariyā ca adhicittamanuyuttānaṃ ñāṇacariyā ca buddhisampannānaṃ maggacariyā ca sammāpaṭipannānaṃ paṭipatticariyā ca adhigataphalānaṃ lokatthacariyā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ padesato paccekasambuddhānaṃ padesato sāvakānaṃ. Imā aṭṭha cariyāyo. {667.10} Aparāpi aṭṭha cariyāyo adhimuccanto saddhāya carati paggaṇhanto viriyena carati upaṭṭhapento satiyā carati avikkhepaṃ karonto samādhinā carati pajānanto paññāya carati vijānanto viññāṇena 1- carati evaṃ paṭipannassa kusalā dhammā āyāpentīti āyatanacariyāya carati evaṃ paṭipanno visesamadhigacchatīti visesacariyāya carati imā aṭṭha cariyāyo . aparāpi aṭṭha cariyāyo dassanacariyā ca sammādiṭṭhiyā abhiropanacariyā ca sammāsaṅkappassa pariggahacariyā ca sammāvācāya samuṭṭhānacariyā ca sammākammantassa vodānacariyā ca sammāājīvassa paggahacariyā ca sammāvāyāmassa upaṭṭhānacariyā ca sammāsatiyā avikkhepacariyā ca sammāsamādhissa imā aṭṭha cariyāyo. {667.11} Khaggavisāṇakappoti yathā khaggassa nāma visāṇaṃ ekaṃ hoti adutiyaṃ evameva so paccekasambuddho takkappo tassadiso tappaṭibhāgo . yathā atiloṇaṃ vuccati loṇakappo atitittikaṃ vuccati tittikappo atimadhuraṃ vuccati madhukappo atiuṇhaṃ vuccati @Footnote: 1 Ma. viññāṇacariyāya.

--------------------------------------------------------------------------------------------- page324.

Aggikappo atisītalaṃ vuccati himakappo mahāudakakkhandho vuccati samuddakappo mahābhiññābalappatto sāvako vuccati satthukappo evaṃ so paccekasambuddho takkappo tassadiso tappaṭibhāgo eko adutiyo muttabandhano sammā loke carati vicarati iriyati vatteti pāleti yapeti yāpetīti eko care khaggavisāṇakappo . tenāha so paccekasambuddho sabbesu bhūtesu nidhāya daṇḍaṃ aheṭhayaṃ aññatarampi tesaṃ na puttamiccheyya kuto sahāyaṃ eko care khaggavisāṇakappoti.


             The Pali Tipitaka in Roman Character Volume 30 page 318-324. https://84000.org/tipitaka/read/roman_item.php?book=30&item=667&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=667&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=667&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=667&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=667              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]