ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [692]   Parissayānaṃ  sahitā  achambhīti  parissayāti  dve  parissayā
pākaṭaparissayā ca paṭicchannaparissayā ca.
     Katame   pākaṭaparissayā  .  sīhā  byagghā  dīpi  acchataracchā  1-
kokā   gomahisā   2-  hatthī  ahi  vicchikā  satapadī  corā  vā  assu
māṇavā    katakammā   vā   akatakammā   vā   cakkhurogo   sotarogo
ghānarogo   jivhārogo   kāyarogo   sīsarogo   kaṇṇarogo  mukharogo
dantarogo   kāso   sāso   pināso   ḍaho  jaro  kucchirogo  mucchā
pakkhandikā   sulā   visūcikā   kuṭṭhaṃ   gaṇḍo  kilāso  soso  apamāro
daddu   kaṇḍu   kacchu   rakhasā   vitacchikā  lohitaṃ  pittaṃ  madhumeho  aṃsā
piḷakā     bhagandalā     pittasamuṭṭhānā    ābādhā    semhasamuṭṭhānā
ābādhā  vātasamuṭṭhānā  ābādhā  sannipātikā  ābādhā  utupariṇāmajā
ābādhā     visamaparihārajā     ābādhā     opakkamikā    ābādhā
kammavipākajā    ābādhā   sītaṃ   uṇhaṃ   jighacchā   pipāsā   uccāro
passāvo    ḍaṃsamakasavātātapasiriṃsapasamphassā   iti   vā   ime   vuccanti
pākaṭaparissayā.
     {692.1}   Katame   paṭicchannaparissayā  .  kāyaduccaritaṃ  vacīduccaritaṃ
manoduccaritaṃ      kāmacchandanīvaraṇaṃ      byāpādanīvaraṇaṃ     thīnamiddhanīvaraṇaṃ
uddhaccakukkuccanīvaraṇaṃ     vicikicchānīvaraṇaṃ     rāgo     doso    moho
kodho   upanāho   makkho   paḷāso  issā  macchariyaṃ  māyā  sāṭheyyaṃ
thambho   sārambho   māno   atimāno   mado  pamādo  sabbe  kilesā
@Footnote: 1 Ma. acchā taracchā. 2 Ma. mahiṃsā. evamuparipi.
Sabbe   duccaritā   sabbe   darathā  sabbe  pariḷāhā  sabbe  santāpā
sabbākusalābhisaṅkhārā ime vuccanti paṭicchannaparissayā.
     {692.2}  Parissayāti  kenatthena parissayā. Parisahantīti parissayā.
Parihānāya saṃvattantīti parissayā. Tatrāsayāti parissayā.
     Kathaṃ   parisahantīti  parissayā  .  te  parissayā  taṃ  puggalaṃ  sahanti
parisahanti   abhibhavanti   ajjhottharanti   pariyādiyanti   pīḷenti  1-  evaṃ
parisahantīti parissayā.
     {692.3}  Kathaṃ  parihānāya  saṃvattantīti  parissayā  .  te parissayā
kusalānaṃ  dhammānaṃ  antarāyāya  parihānāya  saṃvattanti  .  katamesaṃ kusalānaṃ
dhammānaṃ    .    sammāpaṭipadāya    anulomapaṭipadāya    apaccanīkapaṭipadāya
anvatthapaṭipadāya      dhammānudhammapaṭipadāya     sīlesu     paripūrikāritāya
indriyesu    guttadvāratāya   bhojane   mattaññutāya   jāgariyānuyogassa
satisampajaññassa     catunnaṃ    satipaṭṭhānānaṃ    bhāvanānuyogassa    catunnaṃ
sammappadhānānaṃ    catunnaṃ   iddhipādānaṃ   pañcannaṃ   indriyānaṃ   pañcannaṃ
balānaṃ    sattannaṃ    bojjhaṅgānaṃ    ariyassa    aṭṭhaṅgikassa    maggassa
bhāvanānuyogassa   imesaṃ   kusalānaṃ   dhammānaṃ   antarāyāya   parihānāya
saṃvattanti. Evaṃ parihānāya saṃvattantīti parissayā.
     {692.4} Kathaṃ tatrāsayāti parissayā. Tatthete pāpakā akusalā dhammā
uppajjanti   attabhāvasannissayā   .   yathā   bile   bilāsayā   pāṇā
sayanti   udake  udakāsayā  2-  pāṇā  sayanti  vane  vanāsayā  pāṇā
@Footnote: 1 Ma. maddanti. 2 Ma. dake dakāsayā.
Sayanti    rukkhe    rukkhāsayā   pāṇā   sayanti   evameva   tatthete
pāpakā    akusalā    dhammā    uppajjanti   attabhāvasannissayā   evaṃ
tatrāsayāti parissayā.
     {692.5} Vuttaṃ hetaṃ bhagavatā sāntevāsiko bhikkhave bhikkhu sācariyako
dukkhaṃ  na  phāsu  viharati  kathañca  bhikkhave  bhikkhu sāntevāsiko [1]- dukkhaṃ
na  phāsu  viharati  idha  bhikkhave  bhikkhuno  cakkhunā  rūpaṃ  disvā uppajjanti
ye   pāpakā  akusalā  dhammā  sarasaṅkappā  saññojanīyā  tyassa  anto
vasanti  anvāssavanti  pāpakā  akusalā dhammāti tasmā sāntevāsikoti 2-
vuccati  te  naṃ samudācaranti 3- pāpakā akusalā dhammāti tasmā sācariyakoti
vuccati
     {692.6}  puna  caparaṃ  bhikkhave  bhikkhuno sotena saddaṃ sutvā ghānena
gandhaṃ  ghāyitvā  jivhāya  rasaṃ  sāyitvā  kāyena phoṭṭhabbaṃ phusitvā manasā
dhammaṃ   viññāya   uppajjanti  ye  pāpakā  akusalā  dhammā  sarasaṅkappā
saññojanīyā   tyassa   anto   vasanti   anvāssavanti  pāpakā  akusalā
dhammāti  tasmā  sāntevāsikoti  vuccati  te  naṃ samudācaranti 4- pāpakā
akusalā   dhammāti   tasmā   sācariyakoti   vuccati   evaṃ  kho  bhikkhave
bhikkhu   sāntevāsiko  sācariyako  dukkhaṃ  na  phāsu  viharatīti  .  evampi
tatrāsayāti parissayā.
     {692.7} Vuttaṃ hetaṃ bhagavatā tayome bhikkhave antarāmalā antarāamittā
antarāsapattā       antarāvadhakā       antarāpaccatthikā      katame
@Footnote: 1 Ma. sācariyako. 2 Ma. sāntevāsīko. 3-4 Ma. tena samudācarena samudācarantinaṃ.
Tayo   lobho   bhikkhave   antarāmalo   antarāamitto   antarāsapatto
antarāvadhako    antarāpaccatthiko    doso   bhikkhave   .pe.   moho
bhikkhave    antarāmalo   antarāamitto   antarāsapatto   antarāvadhako
antarāpaccatthiko  ime  kho  bhikkhave  tayo  antarāmalā  antarāamittā
antarāsapattā antarāvadhakā antarāpaccatthikāti.
     {692.8} Anatthajanano lobho     lobho cittappakopano
              bhayamantarato jātaṃ                taṃ jano nāvabujjhati
              luddho atthaṃ na jānāti         luddho dhammaṃ na passati
              andhatamaṃ tadā hoti              yaṃ lobho sahate naraṃ
              anatthajanano doso              doso cittappakopano
              bhayamantarato jātaṃ                taṃ jano nāvabujjhati
              duṭṭho atthaṃ na jānāti         duṭṭho dhammaṃ na passati
              andhatamaṃ tadā hoti              yaṃ doso sahate naraṃ
              anatthajanano moho              moho cittappakopano
              bhayamantarato jātaṃ                taṃ jano nāvabujjhati
              mūḷho atthaṃ na jānāti         mūḷho dhammaṃ na passati
              andhatamaṃ tadā hoti              yaṃ moho sahate naranti.
Evampi tatrāsayāti parissayā.
     {692.9}  Vuttaṃ  hetaṃ bhagavatā tayo kho mahārāja parissayadhammā 1-
ajjhattaṃ   upapajjamānā   uppajjanti   ahitāya   dukkhāya  aphāsuvihārāya
@Footnote: 1 Ma. purisassa dhammā. evamīdisesu padesu.
Katame  tayo  lobho  kho  mahārāja  parissayadhammo  ajjhattaṃ uppajjamāno
uppajjati  ahitāya  dukkhāya  aphāsuvihārāya  doso  kho  mahārāja .pe.
Moho   kho   mahārāja  parissayadhammo  ajjhattaṃ  uppajjamāno  uppajjati
ahitāya  dukkhāya  aphāsuvihārāya  ime  kho  mahārāja tayo parissayadhammā
ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti.
         Lobho doso ca moho ca        purisaṃ pāpacetasaṃ
         hiṃsanti attasambhūtā          tacasāraṃva samphalanti.
     {692.10} Evampi tatrāsayāti parissayā. Vuttaṃ hetaṃ bhagavatā
                       rāgo doso ca moho ca itonidānā
                       aratī rati 1- lomahaṃso itojā
                       ito samuṭṭhāya manovitakkā
                       kumārakā dhaṅkamivossajjantīti 2-.
Evampi tatrāsayāti parissayā.
     {692.11}   Parissayānaṃ  sahitāti  parissaye  sahitā  agadhitā  3-
ajjhottharitā   pīḷavā   ghātavāti   4-  parissayānaṃ  sahitā  .  achambhīti
so   paccekasambuddho  abhiru  acchambhī  anutrāsī  apalāyī  pahīnabhayabheravo
vigatalomahaṃso   viharatīti   parissayānaṃ   sahitā   achambhī  .  eko  care
khaggavisāṇakappo. Tenāha so paccekasambuddho
@Footnote: 1 Ma. ratī. 2 Ma. dhaṅkamivossajantīti. 3 Ma. āradhitā. 4 Ma. pariyāditā
@paṭinissatāti.
                     Cātuddiso appaṭigho ca hoti
                     santussamāno itarītarena
                     parissayānaṃ sahitā achambhī
                     eko care khaggavisāṇakappoti.



             The Pali Tipitaka in Roman Character Volume 30 page 348-353. https://84000.org/tipitaka/read/roman_item.php?book=30&item=692&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=692&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=692&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=692&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=692              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]