ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [710] Addhā pasaṃsāma sahāyasampadaṃ
                     seṭṭhā samā sevitabbā sahāyā
                     ete aladdhā anavajjabhojī
                     eko care khaggavisāṇakappo.
     [711]   Addhā   pasaṃsāma   sahāyasampadanti   addhāti  ekaṃsavacanaṃ
nissaṃsayavacanaṃ       nikkaṅkhavacanaṃ       advejjhavacanaṃ      adveḷhakavacanaṃ
niyogavacanaṃ    apaṇṇakavacanaṃ    [1]-    avatthānavacanametaṃ   addhāti  .
Sahāyasampadanti   sahāyasampadā   vuccati   yo   so  sahāyo  asekkhena
@Footnote: 1 Ma. aviraddhavacanaṃ.
Sīlakkhandhena   samannāgato   hoti  asekkhena  samādhikkhandhena  asekkhena
paññākkhandhena asekkhena vimuttikkhandhena asekkhena vimuttiñāṇadassanakkhandhena
samannāgato     hoti     .     addhā     pasaṃsāma    sahāyasampadanti
sahāyasampadaṃ     pasaṃsāma    thomema    kittema    vaṇṇemāti    addhā
pasaṃsāma sahāyasampadaṃ.
     [712]   Seṭṭhā   samā   sevitabbā  sahāyāti  seṭṭhā  honti
sahāyā    sīlena   samādhinā   paññāya   vimuttiyā   vimuttiñāṇadassanena
samā   [1]-   honti   sahāyā   sīlena  samādhinā  paññāya  vimuttiyā
vimuttiñāṇadassanena   seṭṭhā   vā   sahāyā   samā  2-  vā  sahāyā
sevitabbā    bhajitabbā   payirupāsitabbā   paripucchitabbā   paripañhitabbāti
seṭṭhā samā sevitabbā sahāyā.
     [713]    Ete    aladdhā    anavajjabhojīti    atthi   puggalo
sāvajjabhojī atthi puggalo anavajjabhojī.
     {713.1} Katamo ca puggalo sāvajjabhojī. Idhekacco puggalo kuhanāya
lapanāya   nemittakatāya   nippesikatāya  lābhena  lābhaṃ  nijigiṃsanatāya  3-
dārudānena  veḷudānena  pattadānena  pupphadānena  [4]-  sinānadānena
cuṇṇadānena  mattikadānena  dantakaṭṭhadānena  mukhodakadānena  pātukamyatāya
muggasūpatāya   5-   pāribhaṭyatāya   parapiṭṭhimaṃsikatāya   6-   vatthuvijjāya
tiracchānavijjāya   aṅgavijjāya   nakkhattavijjāya   dūtagamanena  pahīnagamanena
jaṅghapesanīyena    vejjakammena    dūtakammena    7-    piṇḍapaṭipiṇḍakena
@Footnote: 1-2 Ma. sadisā. 3 Ma. nijigīsanatāya. evamuparipi. 4 Ma. phaladānena.
@evamuparipi. 5 Ma. cāṭukamyatāya muggasupyatāya. evamuparipi. 6 Ma. piṭhamaddikatāya.
@evamuparipi. 7 Ma. navakammena. evamuparipi.
Dānānuppadānena    adhammena   visamena   laddhā   labhitvā   paṭilabhitvā
adhigantvā    vinditvā    jīvikaṃ    kappeti    ayaṃ    vuccati   puggalo
sāvajjabhojī.
     {713.2}  Katamo  ca  puggalo anavajjabhojī. Idhekacco puggalo na
kuhanāya   na   lapanāya  na  nemittakatāya  na  nippesikatāya  na  lābhena
lābhaṃ   nijigiṃsanatāya   na   dārudānena  na  veḷudānena  na  pattadānena
na   pupphadānena   na   sinānadānena  na  cuṇṇadānena  na  mattikadānena
na    dantakaṭṭhadānena    na    mukhodakadānena   na   pātukamyatāya   na
muggasūpatāya   na  pāribhaṭyatāya  na  parapiṭṭhimaṃsikatāya  na  vatthuvijjāya  na
tiracchānavijjāya   na   aṅgavijjāya   na   nakkhattavijjāya  na  dūtagamanena
na   pahīnagamanena   na   jaṅghapesanīyena  na  vejjakammena  na  dūtakammena
na   piṇḍapaṭipiṇḍakena   na   dānānuppadānena   dhammena   samena  laddhā
labhitvā    paṭilabhitvā    adhigantvā   vinditvā   jīvikaṃ   kappeti   ayaṃ
vuccati puggalo anavajjabhojī.
     {713.3}  Ete  aladdhā  anavajjabhojīti  ete  aladdhā alabhitvā
apaṭilabhitvā   anadhigantvā  avinditvāti  ete  aladdhā  anavajjabhojī .
Eko care khaggavisāṇakappo. Tenāha so paccekasambuddho
                      addhā pasaṃsāma sahāyasampadaṃ
                      seṭṭhā samā sevitabbā sahāyā
                      ete aladdhā anavajjabhojī
                     Eko care khaggavisāṇakappoti.



             The Pali Tipitaka in Roman Character Volume 30 page 359-362. https://84000.org/tipitaka/read/roman_item.php?book=30&item=710&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=710&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=710&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=710&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=710              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]