ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [111]   Vayaṃ   passanto   katamāni   pañca  lakkhaṇāni  passati .
Avijjānirodhā    viññāṇanirodhoti    paccayanirodhaṭṭhena   viññāṇakkhandhassa
vayaṃ     passati    taṇhānirodhā    viññāṇanirodhoti    paccayanirodhaṭṭhena
viññāṇakkhandhassa     vayaṃ     passati     kammanirodhā    viññāṇanirodhoti
paccayanirodhaṭṭhena    viññāṇakkhandhassa    vayaṃ    passati    nāmarūpanirodhā
viññāṇanirodhoti           paccayanirodhaṭṭhena          viññāṇakkhandhassa
vayaṃ      passati     vipariṇāmalakkhaṇaṃ     passantopi     viññāṇakkhandhassa
vayaṃ      passati     viññāṇakkhandhassa     vayaṃ     passanto     imāni
pañca    lakkhaṇāni    passati    udayabbayaṃ    passanto    imāni    dasa
lakkhaṇāni    passati    pañcannaṃ    khandhānaṃ    udayaṃ   passanto   imāni
pañcavīsati    lakkhaṇāni    passati    vayaṃ   passanto   imāni   pañcavīsati
lakkhaṇāni     passati     udayabbayaṃ     passanto     imāni    paññāsaṃ
lakkhaṇāni    passati    taṃ    ñātaṭṭhena   ñāṇaṃ   pajānanaṭṭhena   paññā
tena      vuccati     paccuppannānaṃ     dhammānaṃ     vipariṇāmānupassane
paññā udayabbayānupassane ñāṇaṃ.
     {111.1}    Rūpakkhandhā   1-   āhārasamudayā   vedanā  saññā
saṅkhārāti   2-   sesā  3-  khandhā  phassasamudayā  viññāṇakkhandhā  4-
nāmarūpasamudayā 5-.
@Footnote: 1 Ma. Yu. rūpakkhandho āhārasamudayo. 2 Ma. Yu. itisaddo natthi. 3 Ma. Yu. tayo.
@4 Ma. Yu. viññāṇakkhandho. 5 nāmarūpasamudayo.

--------------------------------------------------------------------------------------------- page83.

-------- [112] Kathaṃ ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ rūpārammaṇatācittaṃ uppajjitvā bhijjati taṃ ārammaṇaṃ paṭisaṅkhā tassa cittassa bhaṅgaṃ anupassati . anupassatīti kathaṃ anupassati . aniccato anupassati no niccato dukkhato anupassati no sukhato anattato anupassati no attato nibbindati no nandati virajjati no rajjati nirodheti no samudeti paṭinissajjati no ādiyati aniccato anupassanto niccasaññaṃ pajahati dukkhato anupassanto sukhasaññaṃ pajahati anattato anupassanto attasaññaṃ pajahati nibbindanto nandiṃ pajahati virajjanto rāgaṃ pajahati nirodhento samudayaṃ pajahati paṭinissajjanto ādānaṃ pajahati. [113] Vedanārammaṇatā .pe. saññārammaṇatā saṅkhārārammaṇatā viññāṇārammaṇatā cakkhuṃ .pe. jarāmaraṇārammaṇatācittaṃ uppajjitvā bhijjati taṃ ārammaṇaṃ paṭisaṅkhātassa cittassa bhaṅgaṃ anupassati . Anupassatīti kathaṃ anupassati . aniccato anupassati no niccato dukkhato anupassati no sukhato anattato anupassati no attato nibbindati no nandati virajjati no rajjati nirodheti no samudeti paṭinissajjati no ādiyati aniccato anupassanto niccasaññaṃ pajahati dukkhato

--------------------------------------------------------------------------------------------- page84.

Anupassanto sukhasaññaṃ pajahati anattato anupassanto attasaññaṃ pajahati nibbindanto nandiṃ pajahati virajjanto rāgaṃ pajahati nirodhento samudayaṃ pajahati paṭinissajjanto ādānaṃ pajahati. [114] Vatthusaṅkamanā ceva saññāya ca vivaṭṭanā āvajjanā balañceva paṭisaṅkhā vipassanā ārammaṇaṃ anvayena ubho ekavavatthanā nirodhe adhimuttatā vayalakkhaṇavipassanā ārammaṇañca paṭisaṅkhā bhaṅgañca anupassati suññato ca upaṭṭhānaṃ adhipaññāvipassanā kusalo tīsu anupassanāsu catūsu ca vipassanāsu 1- tayo upaṭṭhāne kusalatā nānādiṭṭhīsu na kampatīti. {114.1} Taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ. -------- [115] Kathaṃ bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ uppādo bhayanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ pavattaṃ bhayanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ nimittaṃ bhayanti .pe. Āyuhanā bhayanti paṭisandhi bhayanti gati bhayanti nibbatti bhayanti upapatti bhayanti jāti bhayanti jarā bhayanti byādhi @Footnote: 1 Sī. Ma. catasso ca vipassanā.

--------------------------------------------------------------------------------------------- page85.

Bhayanti maraṇaṃ bhayanti soko bhayanti paridevo bhayanti upāyāso bhayanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ . Anuppādo khemanti santipade ñāṇaṃ appavattaṃ khemanti santipade ñāṇaṃ .pe. anupāyāso khemanti santipade ñāṇaṃ uppādo bhayaṃ anuppādo khemanti santipade ñāṇaṃ pavattaṃ bhayaṃ appavattaṃ khemanti santipade ñāṇaṃ .pe. upāyāso bhayaṃ anupāyāso khemanti santipade ñāṇaṃ uppādo dukkhanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ .pe. upāyāso dukkhanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ anuppādo sukhanti santipade ñāṇaṃ appavattaṃ sukhanti santipade ñāṇaṃ .pe. anupāyāso sukhanti santipade ñāṇaṃ. [116] Uppādo dukkhaṃ anuppādo sukhanti santipade ñāṇaṃ pavattaṃ dukkhaṃ appavattaṃ sukhanti santipade ñāṇaṃ .pe. Upāyāso dukkhaṃ anupāyāso sukhanti santipade ñāṇaṃ. [117] Uppādo sāmisanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ pavattaṃ sāmisanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ .pe. upāyāso sāmisanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ anuppādo nirāmisanti santipade ñāṇaṃ appavattaṃ nirāmisanti santipade ñāṇaṃ .pe. anupāyāso nirāmisanti santipade ñāṇaṃ uppādo sāmisaṃ anuppādo nirāmisanti santipade

--------------------------------------------------------------------------------------------- page86.

Ñāṇaṃ pavattaṃ sāmisaṃ appavattaṃ nirāmisanti santipade ñāṇaṃ .pe. upāyāso sāmisaṃ anupāyāso nirāmisanti santipade ñāṇaṃ. [118] Uppādo saṅkhārāti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ .pe. upāyāso saṅkhārāti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ anuppādo nibbānanti santipade ñāṇaṃ appavattaṃ nibbānanti santipade ñāṇaṃ .pe. anupāyāso nibbānanti santipade ñāṇaṃ uppādo saṅkhārā anuppādo nibbānanti santipade ñāṇaṃ pavattaṃ saṅkhārā appavattaṃ nibbānanti santipade ñāṇaṃ .pe. upāyāso saṅkhārā anupāyāso nibbānanti santipade ñāṇaṃ.


             The Pali Tipitaka in Roman Character Volume 31 page 82-86. https://84000.org/tipitaka/read/roman_item.php?book=31&item=111&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=111&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=111&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=111&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=111              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]