ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [237]   Kathaṃ   asallīnattapahitattapaggahaṭṭhe   paññā   viriyārambhe
ñāṇaṃ   .   anuppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   anuppādāya
asallīnattapahitattapaggahaṭṭhe    paññā    viriyārambhe   ñāṇaṃ   uppannānaṃ
pāpakānaṃ    akusalānaṃ   dhammānaṃ   pahānāya   asallīnattapahitattapaggahaṭṭhe
paññā     viriyārambhe     ñāṇaṃ    anuppannānaṃ    kusalānaṃ    dhammānaṃ
uppādāya      asallīnattapahitattapaggahaṭṭhe      paññā     viriyārambhe
ñāṇaṃ   uppannānaṃ   kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya  bhiyyobhāvāya
vepullāya      bhāvanāya     pāripūriyā     asallīnattapahitattapaggahaṭṭhe
paññā viriyārambhe ñāṇaṃ.
     [238]       Anuppannassa       kāmacchandassa      anuppādāya
asallīnattapahitattapaggahaṭṭhe    paññā    viriyārambhe   ñāṇaṃ   uppannassa
kāmacchandassa      pahānāya      asallīnattapahitattapaggahaṭṭhe     paññā
viriyārambhe      ñāṇaṃ     anuppannassa     nekkhammassa     uppādāya
asallīnattapahitattapaggahaṭṭhe    paññā    viriyārambhe   ñāṇaṃ   uppannassa
nekkhammassa   ṭhitiyā   asammosāya   bhiyyobhāvāya   .pe.   pāripūriyā
asallīnattapahitattapaggahaṭṭhe     paññā    viriyārambhe    ñāṇaṃ    .pe.
Anuppannānaṃ    sabbakilesānaṃ    anuppādāya   asallīnattapahitattapaggahaṭṭhe
paññā    viriyārambhe    ñāṇaṃ    uppannānaṃ   sabbakilesānaṃ   pahānāya
asallīnattapahitattapaggahaṭṭhe     paññā    viriyārambhe    ñāṇaṃ    .pe.
Anuppannassa    arahattamaggassa    uppādāya   asallīnattapahitattapaggahaṭṭhe
paññā      viriyārambhe      ñāṇaṃ      uppannassa     arahattamaggassa
ṭhitiyā   asammosāya   bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā
asallīnattapahitattapaggahaṭṭhe     paññā     viriyārambhe     ñāṇaṃ     taṃ
ñātaṭṭhena     ñāṇaṃ     pajānanaṭṭhena     paññā     tena     vuccati
asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ.
                       ---------
     [239]     Kathaṃ     nānādhammappakāsanatāpaññā    atthasandassane
ñāṇaṃ    .    nānādhammāti   pañcakkhandhā   dvādasāyatanāni   aṭṭhārasa
dhātuyo    kusalā    dhammā    akusalā    dhammā   abyākatā   dhammā
Kāmāvacarā     dhammā    rūpāvacarā    dhammā    arūpavacarā    dhammā
apariyāpannā dhammā.
     [240]   Pakāsanatāti   rūpaṃ   aniccato   pakāseti  rūpaṃ  dukkhato
pakāseti    rūpaṃ    anattato    pakāseti    vedanaṃ   saññaṃ   saṅkhāre
viññāṇaṃ    cakkhuṃ   .pe.   jarāmaraṇaṃ   aniccato   pakāseti   jarāmaraṇaṃ
dukkhato pakāseti jarāmaraṇaṃ anattato pakāseti.



             The Pali Tipitaka in Roman Character Volume 31 page 152-154. https://84000.org/tipitaka/read/roman_item.php?book=31&item=237&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=237&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=237&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=237&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=237              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]