ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

page163.

[253] Kathaṃ kāyampi cittampi ekavavatthānatā sukhasaññañca lahusaññañca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ . Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti 1- viriyasamādhi .pe. cittasamādhi .pe. vīmaṃsāsamādhipadhānasaṅkhāra- samannāgataṃ iddhipādaṃ bhāveti so imesu catūsu iddhipādesu cittaṃ paribhāveti paridameti muduṃ karoti kammaniyaṃ so imesu catūsu iddhipādesu cittaṃ paribhāvetvā 2- paridametvā muduṃ karitvā kammaniyaṃ kāyampi citte samodahati cittampi kāye samodahati 3- kāyavasena cittaṃ pariṇāmeti cittavasena kāyaṃ pariṇāmeti kāyavasena cittaṃ adhiṭṭhāti cittavasena kāyaṃ adhiṭṭhāti {253.1} kāyavasena cittaṃ pariṇāmetvā cittavasena kāyaṃ pariṇāmetvā kāyavasena cittaṃ adhiṭṭhahitvā cittavasena kāyaṃ adhiṭṭhahitvā sukhasaññañca lahusaññañca kāye okkamitvā viharati so tathā bhāvitena cittena parisuddhena pariyodātena iddhividhañāṇāya cittaṃ abhinīharati abhininnāmeti so anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ 4- tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi udake udakepi abhijjamāne gacchati seyyathāpi @Footnote: 1 katthaci paribhāveti. 2 bhāvetvā. 3 samādahatītipi pāṭho. 4 Ma. tirokuṭṭaṃ.

--------------------------------------------------------------------------------------------- page164.

Paṭhaviyaṃ ākāsepi pallaṅkena caṅkamati 1- seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati 2- parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati kāyampi cittampi ekavavatthānatā sukhasaññañca lahusaññañca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ. --------


             The Pali Tipitaka in Roman Character Volume 31 page 163-164. https://84000.org/tipitaka/read/roman_item.php?book=31&item=253&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=253&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=253&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=253&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=253              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]