ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [424]    Imāni   pañcindriyāni   katihākārehi   visujjhanti  .
Imāni   pañcindriyāni   paṇṇarasahi   1-  ākārehi  visujjhanti  assaddhe
puggale   parivajjayato   saddhe   puggale   sevato  bhajato  payirupāsato
pāsādaniye   suttante   paccavekkhato   imehi  tīhākārehi  saddhindriyaṃ
visujjhati    kusīte    puggale    parivajjayato    āraddhaviriye   puggale
sevato    bhajato   payirupāsato   sammappadhāne   paccavekkhato   imehi
tīhākārehi    viriyindriyaṃ   visujjhati   muṭṭhassatī   puggale   parivajjayato
upaṭṭhitassatī    puggale    sevato   bhajato   payirupāsato   satipaṭṭhāne
paccavekkhato    imehi   tīhākārehi   satindriyaṃ   visujjhati   asamāhite
puggale   parivajjayato   samāhite  puggale  sevato  bhajato  payirupāsato
jhānavimokkhe     paccavekkhato    imehi    tīhākārehi    samādhindriyaṃ
visujjhati    duppaññe    puggale    parivajjayato    paññavante   puggale
sevato   bhajato   payirupāsato   gambhīrañāṇacariyaṃ   paccavekkhato   imehi
tīhākārehi     paññindriyaṃ     visujjhati     itime    pañca    puggale
@Footnote: 1 pannarasahītipi pāṭho.

--------------------------------------------------------------------------------------------- page302.

Parivajjayato pañca puggale sevato bhajato payirupāsato pañca suttantakkhandhe paccavekkhato imehi paṇṇarasahi ākārehi imāni pañcindriyāni visujjhanti. [425] Katihākārehi pañcindriyāni bhāviyanti katihākārehi pañcannaṃ indriyānaṃ bhāvanā hoti . dasahākārehi pañcindriyāni bhāviyanti dasahākārehi pañcannaṃ indriyānaṃ bhāvanā hoti assaddhiyaṃ pajahanto saddhindriyaṃ bhāveti saddhindriyaṃ bhāvento assaddhiyaṃ pajahati kosajjaṃ pajahanto viriyindriyaṃ bhāveti viriyindriyaṃ bhāvento kosajjaṃ pajahati pamādaṃ pajahanto satindriyaṃ bhāveti satindriyaṃ bhāvento pamādaṃ pajahati uddhaccaṃ pajahanto samādhindriyaṃ bhāveti samādhindriyaṃ bhāvento uddhaccaṃ pajahati avijjaṃ pajahanto paññindriyaṃ bhāveti paññindriyaṃ bhāvento avijjaṃ pajahati imehi dasahākārehi pañcindriyāni bhāviyanti imehi dasahākārehi pañcannaṃ indriyānaṃ bhāvanā hoti. [426] Katihākārehi pañcindriyāni bhāvitāni honti subhāvitāni . dasahākārehi pañcindriyāni bhāvitāni honti subhāvitāni assaddhindriyassa pahīnattā suppahīnattā saddhindriyaṃ bhāvitaṃ hoti subhāvitaṃ saddhindriyassa bhāvitattā subhāvitattā assaddhiyaṃ pahīnaṃ hoti suppahīnaṃ kosajjassa pahīnattā suppahīnattā viriyindriyaṃ bhāvitaṃ hoti subhāvitaṃ viriyindriyassa bhāvitattā subhāvitattā

--------------------------------------------------------------------------------------------- page303.

Kosajjaṃ pahīnaṃ hoti suppahīnaṃ pamādassa pahīnattā suppahīttā satindriyaṃ bhāvitaṃ hoti subhāvitaṃ satindriyassa bhāvitattā subhāvitattā pamādo pahīno hoti suppahīno uddhaccassa pahīnattā suppahīnattā samādhindriyaṃ bhāvitaṃ hoti subhāvitaṃ samādhindriyassa bhāvitattā subhāvitattā uddhaccaṃ pahīnaṃ hoti suppahīnaṃ avijjāya pahīnattā suppahīnattā paññindriyaṃ bhāvitaṃ hoti subhāvitaṃ paññindriyassa bhāvitattā subhāvitattā avijjā pahīnā hoti suppahīnā imehi dasahi ākārehi pañcindriyāni bhāvitāni honti subhāvitāni. [427] Katihākārehi pañcindriyāni bhāviyanti katihākārehi pañcindriyāni bhāvitāni ceva honti subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca . catūhākārehi pañcindriyāni bhāviyanti catūhākārehi pañcindriyāni bhāvitāni ceva honti subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca sotāpattimaggakkhaṇe pañcindriyāni bhāviyanti sotāpattiphalakkhaṇe pañcindriyāni bhāvitāni ceva honti subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca sakadāgāmimaggakkhaṇe pañcindriyāni bhāviyanti sakadāgāmiphalakkhaṇe pañcindriyāni bhāvitāni ceva honti subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca anāgāmimaggakkhaṇe pañcindriyāni bhāviyanti anāgāmiphalakkhaṇe pañcindriyāni

--------------------------------------------------------------------------------------------- page304.

Bhāvitāni ceva honti subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca arahattamaggakkhaṇe pañcindriyāni bhāviyanti arahattaphalakkhaṇe pañcindriyāni bhāvitāni ceva honti subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca. {427.1} Iti catasso maggavisuddhiyo catasso phalavisuddhiyo catasso samucchedavisuddhiyo catasso paṭippassaddhivisuddhiyo imehi catūhākārehi pañcindriyāni bhāviyanti imehi catūhākārehi pañcindriyāni bhāvitāni ceva honti subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca. [428] Katinaṃ 1- puggalānaṃ indriyabhāvanā kati puggalā bhāvitindriyā . aṭṭhannaṃ puggalānaṃ indriyabhāvanā tayo puggalā bhāvitindriyā 2-. {428.1} Katamesaṃ aṭṭhannaṃ puggalānaṃ indriyabhāvanā. Sattannañca sekkhānaṃ puthujjanakalyāṇakassa ca imesaṃ aṭṭhannaṃ puggalānaṃ indriyabhāvanā . katame tayo puggalā . bhāvitindriyavasena 3- buddhoti tathāgatasāvako khīṇāsavo bhāvitindriyo sayambhūtaṭṭhena paccekabuddho 4- bhāvitindriyo appameyyaṭṭhena tathāgato arahaṃ sammāsambuddho bhāvitindriyo ime tayo puggalā bhāvitindriyā iti imesaṃ aṭṭhannaṃ puggalānaṃ indriyabhāvanā ime tayo @Footnote: 1 Yu. katinnaṃ. 2 Sī. bhāvitindriyāti. 3 Ma. Yu. bhāvitindriyā. savanena @buddho tathāgata .... 4 Ma. paccekasambuddho.

--------------------------------------------------------------------------------------------- page305.

Puggalā bhāvitindriyā. Sāvatthīnidānaṃ


             The Pali Tipitaka in Roman Character Volume 31 page 301-305. https://84000.org/tipitaka/read/roman_item.php?book=31&item=424&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=424&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=424&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=424&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=424              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]