ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [455]   Viriyindriyassa   bhāvanāya   chando  uppajjati  kosajjassa
pahānāya      chando     uppajjati     kosajjapariḷāhassa     pahānāya
chando    uppajjati    diṭṭhekaṭṭhānaṃ    kilesānaṃ    pahānāya    chando
uppajjati   .pe.   sabbakilesānaṃ   pahānāya   chando  uppajjati  .pe.
Satindriyassa    bhāvanāya    chando    uppajjati    pamādassa   pahānāya
chando    uppajjati    pamādapariḷāhassa    pahānāya   chando   uppajjati
.pe.  sabbakilesānaṃ  pahānāya  chando  uppajjati  .pe.  samādhindriyassa
bhāvanāya       chando       uppajjati      uddhaccassa      pahānāya
chando uppajjati
     {455.1}    uddhaccapariḷāhassa    pahānāya    chando   uppajjati
.pe.     sabbakilesānaṃ     pahānāya    chando    uppajjati    .pe.
Paññindriyañca    bhāvanāya    chando    uppajjati   avijjāya   pahānāya
chando    uppajjati    avijjāpariḷāhassa   pahānāya   chando   uppajjati
diṭṭhekaṭṭhānaṃ    kilesānaṃ   pahānāya   chando   uppajjati   oḷārikānaṃ
kilesānaṃ    pahānāya    chando    uppajjati    aṇusahagatānaṃ   kilesānaṃ
pahānāya    chando    uppajjati    sabbakilesānaṃ    pahānāya    chando
Uppajjati    chandavasena    paññāvasena    paññindriyaṃ    adhimattaṃ   hoti
chandavasena     pāmujjaṃ     uppajjati     pāmujjavasena     paññāvasena
paññindriyaṃ   adhimattaṃ   hoti   pāmujjavasena   pīti   uppajjati  pītivasena
paññāvasena     paññindriyaṃ    adhimattaṃ    hoti    pītivasena    passaddhi
uppajjati     passaddhivasena     paññāvasena     paññindriyaṃ     adhimattaṃ
hoti   passaddhivasena   sukhaṃ  uppajjati  sukhavasena  paññāvasena  paññindriyaṃ
adhimattaṃ    hoti    sukhavasena    obhāso    uppajjati    obhāsavasena
paññāvasena paññindriyaṃ adhimattaṃ hoti
     {455.2}  obhāsavasena  saṃvego uppajjati saṃvegavasena paññāvasena
paññindriyaṃ   adhimattaṃ   hoti   saṃvejetvā  cittaṃ  samādahati  samādhivasena
paññāvasena   paññindriyaṃ   adhimattaṃ   hoti  tathā  samāhitaṃ  cittaṃ  sādhukaṃ
paggaṇhāti     paggahavasena     paññāvasena     paññindriyaṃ     adhimattaṃ
hoti    tathā   paggahitaṃ   cittaṃ   sādhukaṃ   ajjhupekkhati   upekkhāvasena
paññāvasena      paññindriyaṃ      adhimattaṃ     hoti     upekkhāvasena
nānattakilesehi   cittaṃ   vimuccati  vimokkhavasena  paññāvasena  paññindriyaṃ
adhimattaṃ  hoti  vimuttattā  te  dhammā  ekarasā honti ekarasaṭṭhena 1-
bhāvanāvasena      paññāvasena      paññindriyaṃ      adhimattaṃ     hoti
bhāvitattā   tato   paṇītatare   vivaṭṭanti   vivaṭṭanāvasena   paññāvasena
paññindriyaṃ     adhimattaṃ    hoti    vivaṭṭitattā    tato    vossajjanti
vossaggavasena      paññāvasena      paññindriyaṃ     adhimattaṃ     hoti
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Vossajjitattā     tato     nirujjhanti     nirodhavasena     paññāvasena
paññindriyaṃ    adhimattaṃ    hoti    .   nirodhavasena   dve   vossaggā
pariccāgavossaggo   ca   pakkhandanavossaggo  ca  .  kilese  ca  khandhe
ca     pariccajatīti    pariccāgavossaggo    nirodhanibbānadhātuyā    cittaṃ
pakkhandatīti   pakkhandanavossaggo   nirodhavasena   ime   dve  vossaggā
evaṃ adhimattaṭṭhena indriyāni daṭṭhabbāni.
                     Bhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 337-339. https://84000.org/tipitaka/read/roman_item.php?book=31&item=455&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=455&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=455&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=455&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=455              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]