ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [482]  Katamo  sītisiyāvimokkho  .  siyā  eko sītisiyāvimokkho
dasa     sītisiyāvimokkhā    honti    dasa    sītisiyāvimokkhā    eko
sītisiyāvimokkho hoti vatthuvasena pariyāyena.
     {482.1}   Siyāti  kathañca siyā. Aniccānupassanā anuttaraṃ sītibhāvaṃ
ñāṇaṃ     niccato    santāpapariḷāhadarathā    muccatīti    sītisiyāvimokkho
dukkhānupassanā   anuttaraṃ   sītibhāvaṃ   ñāṇaṃ   sukhato  santāpapariḷāhadarathā
muccatīti     sītisiyāvimokkho     anattānupassanā    anuttaraṃ    sītibhāvaṃ
ñāṇaṃ     attato    santāpapariḷāhadarathā    muccatīti    sītisiyāvimokkho
nibbidānupassanā    anuttaraṃ    sītibhāvaṃ    ñāṇaṃ    nandiyā    santāpa-
pariḷāhadarathā      muccatīti      sītisiyāvimokkho      virāgānupassanā
anuttaraṃ    sītibhāvaṃ    ñāṇaṃ    rāgato   santāpapariḷāhadarathā   muccatīti

--------------------------------------------------------------------------------------------- page367.

Sītisiyāmokkho nirodhānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ samudayato santāpapariḷāhadarathā muccati sītisiyāvimokkho paṭinissaggānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ ādānato santāpapariḷāhadarathā muccatīti sītisiyāvimokkho animittānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ nimittato santāpapariḷāhadarathā muccatīti sītisiyāvimokkho appaṇihitānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ paṇidhiyā santāpa- pariḷāhadarathā muccatīti sītisiyāvimokkho suññatānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ abhinivesato santāpapariḷāhadarathā muccatīti sītisiyāvimokkho {482.2} evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena . rūpe aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatīti sītisiyāvimokkho .pe. vatthuvasena pariyāyena . vedanāya .pe. saññāya saṅkhāresu viññāṇe cakkhusmiṃ .pe. jarāmaraṇe aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatīti sītisiyāvimokkho .pe. evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena ayaṃ sītisiyāvimokkho.


             The Pali Tipitaka in Roman Character Volume 31 page 366-367. https://84000.org/tipitaka/read/roman_item.php?book=31&item=482&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=482&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=482&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=482&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=482              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]