ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [492]   Saddahanto   adhimuttoti   3-   saddhādhimutto  phuṭṭhattā
sacchikarotīti   4-  kāyasakkhi  diṭṭhattā  pattoti  diṭṭhippatto  saddahanto
adhimuccatīti    5-    saddhādhimutto    jhānaphassaṃ   paṭhamaṃ   phusati   pacchā
nirodhaṃ    nibbānaṃ   sacchikarotīti   kāyasakkhi   dukkhā   saṅkhārā   sukho
nirodhoti   ñāṇaṃ   6-   hoti  diṭṭhaṃ  viditaṃ  sacchikataṃ  phassitaṃ  paññāyāti
diṭṭhippatto   yo   cāyaṃ   puggalo   saddhādhimutto   yo  ca  kāyasakkhi
@Footnote: 1 Ma. Yu. saddhāvimutto. evamuparipi. 2 Ma. Yu. kāyasakkhī. evamuparipi.
@3 Ma. Yu. vimuttoti saddhāvimutto. 4 Ma. sacchikatoti....
@5 Ma. Yu. vimuccatīti. 6 Ma. Yu. ñātaṃ.
Yo   ca   diṭṭhippatto   siyā   ime   tayo   puggalā  saddhādhimuttāpi
kāyasakkhīpi diṭṭhippattāpi vatthuvasena pariyāyena.
     {492.1}   Siyāti  kathañca siyā. Aniccato manasikaroto saddhindriyaṃ
adhimattaṃ    hoti    saddhindriyassa    adhimattattā   saddhādhimutto   hoti
dukkhato    manasikaroto    saddhindriyaṃ    adhimattaṃ   hoti   saddhindriyassa
adhimattattā   saddhādhimutto   hoti   anattato   manasikaroto  saddhindriyaṃ
adhimattaṃ   hoti   saddhindriyassa   adhimattattā  saddhādhimutto  hoti  evaṃ
ime tayo puggalā saddhindriyassa vasena saddhādhimuttā.
     {492.2}   Dukkhato   manasikaroto   samādhindriyaṃ   adhimattaṃ  hoti
samādhindriyassa   adhimattattā   kāyasakkhi   hoti   anattato  manasikaroto
samādhindriyaṃ   adhimattaṃ   hoti   samādhindriyassa   adhimattattā   kāyasakkhi
hoti     aniccato     manasikaroto    samādhindriyaṃ    adhimattaṃ    hoti
samādhindriyassa    adhimattattā   kāyasakkhi   hoti   evaṃ   ime   tayo
puggalā samādhindriyassa vasena kāyasakkhī.
     {492.3}   Anattato   manasikaroto   paññindriyaṃ   adhimattaṃ  hoti
paññindriyassa   adhimattattā   diṭṭhippatto   hoti  aniccato  manasikaroto
paññindriyaṃ      adhimattaṃ      hoti      paññindriyassa     adhimattattā
diṭṭhippatto   hoti   dukkhato   manasikaroto   paññindriyaṃ  adhimattaṃ  hoti
paññindriyassa   adhimattattā   diṭṭhippatto   hoti   evaṃ   ime   tayo
Puggalā    paññindriyassa   vasena   diṭṭhippattā   yo   cāyaṃ   puggalo
saddhādhimutto  yo  ca  kāyasakkhi  yo  ca  diṭṭhippatto  evaṃ  siyā ime
tayo   puggalā   saddhādhimuttāpi   kāyasakkhīpi   diṭṭhippattāpi  vatthuvasena
pariyāyena.
     {492.4}   Yo  cāyaṃ  puggalo  saddhādhimutto  yo  ca  kāyasakkhi
yo   ca   diṭṭhippatto   añño   yeva  saddhādhimutto  añño  kāyasakkhi
añño   diṭṭhippatto   .   aniccato   manasikaroto  saddhindriyaṃ  adhimattaṃ
hoti    saddhindriyassa    adhimattattā    saddhādhimutto   hoti   dukkhato
manasikaroto   samādhindriyaṃ   adhimattaṃ   hoti  samādhindriyassa  adhimattattā
kāyasakkhi   hoti   anattato   manasikaroto   paññindriyaṃ   adhimattaṃ  hoti
paññindriyassa   adhimattattā   diṭṭhippatto  hoti  .  yo  cāyaṃ  puggalo
saddhādhimutto  yo  ca  kāyasakkhi  yo  ca  diṭṭhippatto  evaṃ  ime tayo
puggalā    añño    yeva   saddhādhimutto   añño   kāyasakkhi   añño
diṭṭhippatto.



             The Pali Tipitaka in Roman Character Volume 31 page 378-380. https://84000.org/tipitaka/read/roman_item.php?book=31&item=492&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=492&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=492&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=492&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=492              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]