ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                 Yuganaddhavagge paṭisambhidākathā
     [598]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  bārāṇasiyaṃ  viharati
isipatane   migadāye   tatra  kho  bhagavā  pañcavaggiye  bhikkhū  āmantesi
dveme   bhikkhave   antā   pabbajitena   na   sevitabbā  katame  dve
yo   cāyaṃ   kāmesu   kāmasukhallikānuyogo   hīno  gammo  pothujjaniko
anariyo    anatthasañhito    yo    cāyaṃ    attakilamathānuyogo   dukkho
anariyo   anatthasañhito   ete   te  bhikkhave  ubho  ante  anupagamma
majjhimā    paṭipadā    tathāgatena    abhisambuddhā   cakkhukaraṇī   ñāṇakaraṇī
upasamāya    abhiññāya   sambodhāya   nibbānāya   saṃvattati   katamā   ca
sā   bhikkhave   majjhimā   paṭipadā   tathāgatena   abhisambuddhā  cakkhukaraṇī
ñāṇakaraṇī    upasamāya    abhiññāya    sambodhāya   nibbānāya   saṃvattati
ayameva     ariyo     aṭṭhaṅgiko    maggo    seyyathīdaṃ    sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo    sammāsati    sammāsamādhi   ayaṃ   kho   sā   bhikkhave
majjhimā    paṭipadā    tathāgatena    abhisambuddhā   cakkhukaraṇī   ñāṇakaraṇī
upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.



             The Pali Tipitaka in Roman Character Volume 31 page 506. https://84000.org/tipitaka/read/roman_item.php?book=31&item=598&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=598&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=598&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=598&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=598              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]