ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [65]    Dve   pahānāni   samucchedappahānaṃ   paṭippassaddhippahānaṃ
samucchedappahānañca        lokuttaraṃ       khayagāmimaggaṃ       bhāvayato
paṭippassaddhippahānañca    phalakkhaṇe    .   tīṇi   pahānāni   kāmānametaṃ
nissaraṇaṃ   yadidaṃ   nekkhammaṃ   rūpānametaṃ   nissaraṇaṃ   yadidaṃ   āruppaṃ  yaṃ
kho   pana  kiñci  bhūtaṃ  saṅkhataṃ  paṭicca  samuppannaṃ  nirodho  tassa  nissaraṇaṃ
nekkhammaṃ   paṭiladdhassa   kāmā   pahīnā   ceva   honti  pariccattā  ca
āruppaṃ   paṭiladdhassa   rūpā   pahīnā   ceva   honti   pariccattā   ca
nirodhaṃ   paṭiladdhassa   saṅkhārā  pahīnā  ceva  honti  pariccattā  ca .
Cattāri     pahānāni     dukkhasaccaṃ     pariññāpaṭivedhaṃ     paṭivijjhanto
pajahati   samudayasaccaṃ   pahānappaṭivedhaṃ   paṭivijjhanto   pajahati   nirodhasaccaṃ
sacchikiriyāpaṭivedhaṃ    paṭivijjhanto    pajahati    maggasaccaṃ   bhāvanāpaṭivedhaṃ

--------------------------------------------------------------------------------------------- page39.

Paṭivijjhanto pajahati . pañcappahānāni vikkhambhanappahānaṃ tadaṅgappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānaṃ vikkhambhanappahānañca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato tadaṅgappahānañca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato samucchedappahānañca lokuttaraṃ khayagāmimaggaṃ bhāvayato paṭippassaddhippahānañca phalakkhaṇe nissaraṇappahānañca nirodho nibbānaṃ.


             The Pali Tipitaka in Roman Character Volume 31 page 38-39. https://84000.org/tipitaka/read/roman_item.php?book=31&item=65&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=65&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=65&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=65&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=65              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]