ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [665]    Mahāpaññatāya    saṃvattantīti   katamā   mahāpaññā  .
Mahante     atthe    pariggaṇhātīti    mahāpaññā    mahante    dhamme
pariggaṇhātīti     mahāpaññā     mahantā     niruttiyo    pariggaṇhātīti
mahāpaññā     mahantāni     paṭibhāṇāni     pariggaṇhātīti    mahāpaññā
mahante      sīlakkhandhe      pariggaṇhātīti     mahāpaññā     mahante
samādhikkhandhe    pariggaṇhātīti    mahāpaññā    mahante    paññākkhandhe
pariggaṇhātīti    mahāpaññā    mahante    vimuttikkhandhe    pariggaṇhātīti
mahāpaññā      mahante      vimuttiñāṇadassanakkhandhe      pariggaṇhātīti
mahāpaññā    mahantāni    ṭhānāṭṭhānāni    pariggaṇhātīti    mahāpaññā
mahantā        vihārasamāpattiyo       pariggaṇhātīti       mahāpaññā
mahantāni     ariyasaccāni     pariggaṇhātīti     mahāpaññā     mahante
satipaṭṭhāne     pariggaṇhātīti    mahāpaññā    mahante    sammappadhāne
pariggaṇhātīti     mahāpaññā     mahante    iddhipāde    pariggaṇhātīti
mahāpaññā     mahantāni     indriyāni     pariggaṇhātīti    mahāpaññā
mahantāni    balāni    pariggaṇhātīti   mahāpaññā   mahante   bojjhaṅge
@Footnote: 1 Ma. Yu. vepullagatā.
Pariggaṇhātīti    mahāpaññā    mahantaṃ    ariyamaggaṃ   1-   pariggaṇhātīti
mahāpaññā     mahantāni    sāmaññaphalāni    pariggaṇhātīti    mahāpaññā
mahantā      abhiññāyo      pariggaṇhātīti      mahāpaññā     mahantaṃ
paramaṭṭhaṃ     nibbānaṃ     pariggaṇhātīti     mahāpaññā     mahāpaññatāya
saṃvattantīti ayaṃ mahāpaññā.



             The Pali Tipitaka in Roman Character Volume 31 page 570-571. https://84000.org/tipitaka/read/roman_item.php?book=31&item=665&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=665&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=665&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=665&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=665              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]